निर् + जुत् - जुतृँ - भासणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
निर्जोतते
निर्जुत्यते
निर्जुजुते
निर्जुजुते
निर्जोतिता
निर्जोतिता
निर्जोतिष्यते
निर्जोतिष्यते
निर्जोतताम्
निर्जुत्यताम्
निरजोतत
निरजुत्यत
निर्जोतेत
निर्जुत्येत
निर्जोतिषीष्ट
निर्जोतिषीष्ट
निरजोतिष्ट
निरजोति
निरजोतिष्यत
निरजोतिष्यत
प्रथम  द्विवचनम्
निर्जोतेते
निर्जुत्येते
निर्जुजुताते
निर्जुजुताते
निर्जोतितारौ
निर्जोतितारौ
निर्जोतिष्येते
निर्जोतिष्येते
निर्जोतेताम्
निर्जुत्येताम्
निरजोतेताम्
निरजुत्येताम्
निर्जोतेयाताम्
निर्जुत्येयाताम्
निर्जोतिषीयास्ताम्
निर्जोतिषीयास्ताम्
निरजोतिषाताम्
निरजोतिषाताम्
निरजोतिष्येताम्
निरजोतिष्येताम्
प्रथम  बहुवचनम्
निर्जोतन्ते
निर्जुत्यन्ते
निर्जुजुतिरे
निर्जुजुतिरे
निर्जोतितारः
निर्जोतितारः
निर्जोतिष्यन्ते
निर्जोतिष्यन्ते
निर्जोतन्ताम्
निर्जुत्यन्ताम्
निरजोतन्त
निरजुत्यन्त
निर्जोतेरन्
निर्जुत्येरन्
निर्जोतिषीरन्
निर्जोतिषीरन्
निरजोतिषत
निरजोतिषत
निरजोतिष्यन्त
निरजोतिष्यन्त
मध्यम  एकवचनम्
निर्जोतसे
निर्जुत्यसे
निर्जुजुतिषे
निर्जुजुतिषे
निर्जोतितासे
निर्जोतितासे
निर्जोतिष्यसे
निर्जोतिष्यसे
निर्जोतस्व
निर्जुत्यस्व
निरजोतथाः
निरजुत्यथाः
निर्जोतेथाः
निर्जुत्येथाः
निर्जोतिषीष्ठाः
निर्जोतिषीष्ठाः
निरजोतिष्ठाः
निरजोतिष्ठाः
निरजोतिष्यथाः
निरजोतिष्यथाः
मध्यम  द्विवचनम्
निर्जोतेथे
निर्जुत्येथे
निर्जुजुताथे
निर्जुजुताथे
निर्जोतितासाथे
निर्जोतितासाथे
निर्जोतिष्येथे
निर्जोतिष्येथे
निर्जोतेथाम्
निर्जुत्येथाम्
निरजोतेथाम्
निरजुत्येथाम्
निर्जोतेयाथाम्
निर्जुत्येयाथाम्
निर्जोतिषीयास्थाम्
निर्जोतिषीयास्थाम्
निरजोतिषाथाम्
निरजोतिषाथाम्
निरजोतिष्येथाम्
निरजोतिष्येथाम्
मध्यम  बहुवचनम्
निर्जोतध्वे
निर्जुत्यध्वे
निर्जुजुतिध्वे
निर्जुजुतिध्वे
निर्जोतिताध्वे
निर्जोतिताध्वे
निर्जोतिष्यध्वे
निर्जोतिष्यध्वे
निर्जोतध्वम्
निर्जुत्यध्वम्
निरजोतध्वम्
निरजुत्यध्वम्
निर्जोतेध्वम्
निर्जुत्येध्वम्
निर्जोतिषीध्वम्
निर्जोतिषीध्वम्
निरजोतिढ्वम्
निरजोतिढ्वम्
निरजोतिष्यध्वम्
निरजोतिष्यध्वम्
उत्तम  एकवचनम्
निर्जोते
निर्जुत्ये
निर्जुजुते
निर्जुजुते
निर्जोतिताहे
निर्जोतिताहे
निर्जोतिष्ये
निर्जोतिष्ये
निर्जोतै
निर्जुत्यै
निरजोते
निरजुत्ये
निर्जोतेय
निर्जुत्येय
निर्जोतिषीय
निर्जोतिषीय
निरजोतिषि
निरजोतिषि
निरजोतिष्ये
निरजोतिष्ये
उत्तम  द्विवचनम्
निर्जोतावहे
निर्जुत्यावहे
निर्जुजुतिवहे
निर्जुजुतिवहे
निर्जोतितास्वहे
निर्जोतितास्वहे
निर्जोतिष्यावहे
निर्जोतिष्यावहे
निर्जोतावहै
निर्जुत्यावहै
निरजोतावहि
निरजुत्यावहि
निर्जोतेवहि
निर्जुत्येवहि
निर्जोतिषीवहि
निर्जोतिषीवहि
निरजोतिष्वहि
निरजोतिष्वहि
निरजोतिष्यावहि
निरजोतिष्यावहि
उत्तम  बहुवचनम्
निर्जोतामहे
निर्जुत्यामहे
निर्जुजुतिमहे
निर्जुजुतिमहे
निर्जोतितास्महे
निर्जोतितास्महे
निर्जोतिष्यामहे
निर्जोतिष्यामहे
निर्जोतामहै
निर्जुत्यामहै
निरजोतामहि
निरजुत्यामहि
निर्जोतेमहि
निर्जुत्येमहि
निर्जोतिषीमहि
निर्जोतिषीमहि
निरजोतिष्महि
निरजोतिष्महि
निरजोतिष्यामहि
निरजोतिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्