निर् + ऊर्द् - उर्दँ - माने क्रीडायां च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
निरूर्दते
निरूर्द्यते
निरूर्दाञ्चक्रे / निरूर्दांचक्रे / निरूर्दाम्बभूव / निरूर्दांबभूव / निरूर्दामास
निरूर्दाञ्चक्रे / निरूर्दांचक्रे / निरूर्दाम्बभूवे / निरूर्दांबभूवे / निरूर्दामाहे
निरूर्दिता
निरूर्दिता
निरूर्दिष्यते
निरूर्दिष्यते
निरूर्दताम्
निरूर्द्यताम्
निरौर्दत
निरौर्द्यत
निरूर्देत
निरूर्द्येत
निरूर्दिषीष्ट
निरूर्दिषीष्ट
निरौर्दिष्ट
निरौर्दि
निरौर्दिष्यत
निरौर्दिष्यत
प्रथम  द्विवचनम्
निरूर्देते
निरूर्द्येते
निरूर्दाञ्चक्राते / निरूर्दांचक्राते / निरूर्दाम्बभूवतुः / निरूर्दांबभूवतुः / निरूर्दामासतुः
निरूर्दाञ्चक्राते / निरूर्दांचक्राते / निरूर्दाम्बभूवाते / निरूर्दांबभूवाते / निरूर्दामासाते
निरूर्दितारौ
निरूर्दितारौ
निरूर्दिष्येते
निरूर्दिष्येते
निरूर्देताम्
निरूर्द्येताम्
निरौर्देताम्
निरौर्द्येताम्
निरूर्देयाताम्
निरूर्द्येयाताम्
निरूर्दिषीयास्ताम्
निरूर्दिषीयास्ताम्
निरौर्दिषाताम्
निरौर्दिषाताम्
निरौर्दिष्येताम्
निरौर्दिष्येताम्
प्रथम  बहुवचनम्
निरूर्दन्ते
निरूर्द्यन्ते
निरूर्दाञ्चक्रिरे / निरूर्दांचक्रिरे / निरूर्दाम्बभूवुः / निरूर्दांबभूवुः / निरूर्दामासुः
निरूर्दाञ्चक्रिरे / निरूर्दांचक्रिरे / निरूर्दाम्बभूविरे / निरूर्दांबभूविरे / निरूर्दामासिरे
निरूर्दितारः
निरूर्दितारः
निरूर्दिष्यन्ते
निरूर्दिष्यन्ते
निरूर्दन्ताम्
निरूर्द्यन्ताम्
निरौर्दन्त
निरौर्द्यन्त
निरूर्देरन्
निरूर्द्येरन्
निरूर्दिषीरन्
निरूर्दिषीरन्
निरौर्दिषत
निरौर्दिषत
निरौर्दिष्यन्त
निरौर्दिष्यन्त
मध्यम  एकवचनम्
निरूर्दसे
निरूर्द्यसे
निरूर्दाञ्चकृषे / निरूर्दांचकृषे / निरूर्दाम्बभूविथ / निरूर्दांबभूविथ / निरूर्दामासिथ
निरूर्दाञ्चकृषे / निरूर्दांचकृषे / निरूर्दाम्बभूविषे / निरूर्दांबभूविषे / निरूर्दामासिषे
निरूर्दितासे
निरूर्दितासे
निरूर्दिष्यसे
निरूर्दिष्यसे
निरूर्दस्व
निरूर्द्यस्व
निरौर्दथाः
निरौर्द्यथाः
निरूर्देथाः
निरूर्द्येथाः
निरूर्दिषीष्ठाः
निरूर्दिषीष्ठाः
निरौर्दिष्ठाः
निरौर्दिष्ठाः
निरौर्दिष्यथाः
निरौर्दिष्यथाः
मध्यम  द्विवचनम्
निरूर्देथे
निरूर्द्येथे
निरूर्दाञ्चक्राथे / निरूर्दांचक्राथे / निरूर्दाम्बभूवथुः / निरूर्दांबभूवथुः / निरूर्दामासथुः
निरूर्दाञ्चक्राथे / निरूर्दांचक्राथे / निरूर्दाम्बभूवाथे / निरूर्दांबभूवाथे / निरूर्दामासाथे
निरूर्दितासाथे
निरूर्दितासाथे
निरूर्दिष्येथे
निरूर्दिष्येथे
निरूर्देथाम्
निरूर्द्येथाम्
निरौर्देथाम्
निरौर्द्येथाम्
निरूर्देयाथाम्
निरूर्द्येयाथाम्
निरूर्दिषीयास्थाम्
निरूर्दिषीयास्थाम्
निरौर्दिषाथाम्
निरौर्दिषाथाम्
निरौर्दिष्येथाम्
निरौर्दिष्येथाम्
मध्यम  बहुवचनम्
निरूर्दध्वे
निरूर्द्यध्वे
निरूर्दाञ्चकृढ्वे / निरूर्दांचकृढ्वे / निरूर्दाम्बभूव / निरूर्दांबभूव / निरूर्दामास
निरूर्दाञ्चकृढ्वे / निरूर्दांचकृढ्वे / निरूर्दाम्बभूविध्वे / निरूर्दांबभूविध्वे / निरूर्दाम्बभूविढ्वे / निरूर्दांबभूविढ्वे / निरूर्दामासिध्वे
निरूर्दिताध्वे
निरूर्दिताध्वे
निरूर्दिष्यध्वे
निरूर्दिष्यध्वे
निरूर्दध्वम्
निरूर्द्यध्वम्
निरौर्दध्वम्
निरौर्द्यध्वम्
निरूर्देध्वम्
निरूर्द्येध्वम्
निरूर्दिषीध्वम्
निरूर्दिषीध्वम्
निरौर्दिढ्वम्
निरौर्दिढ्वम्
निरौर्दिष्यध्वम्
निरौर्दिष्यध्वम्
उत्तम  एकवचनम्
निरूर्दे
निरूर्द्ये
निरूर्दाञ्चक्रे / निरूर्दांचक्रे / निरूर्दाम्बभूव / निरूर्दांबभूव / निरूर्दामास
निरूर्दाञ्चक्रे / निरूर्दांचक्रे / निरूर्दाम्बभूवे / निरूर्दांबभूवे / निरूर्दामाहे
निरूर्दिताहे
निरूर्दिताहे
निरूर्दिष्ये
निरूर्दिष्ये
निरूर्दै
निरूर्द्यै
निरौर्दे
निरौर्द्ये
निरूर्देय
निरूर्द्येय
निरूर्दिषीय
निरूर्दिषीय
निरौर्दिषि
निरौर्दिषि
निरौर्दिष्ये
निरौर्दिष्ये
उत्तम  द्विवचनम्
निरूर्दावहे
निरूर्द्यावहे
निरूर्दाञ्चकृवहे / निरूर्दांचकृवहे / निरूर्दाम्बभूविव / निरूर्दांबभूविव / निरूर्दामासिव
निरूर्दाञ्चकृवहे / निरूर्दांचकृवहे / निरूर्दाम्बभूविवहे / निरूर्दांबभूविवहे / निरूर्दामासिवहे
निरूर्दितास्वहे
निरूर्दितास्वहे
निरूर्दिष्यावहे
निरूर्दिष्यावहे
निरूर्दावहै
निरूर्द्यावहै
निरौर्दावहि
निरौर्द्यावहि
निरूर्देवहि
निरूर्द्येवहि
निरूर्दिषीवहि
निरूर्दिषीवहि
निरौर्दिष्वहि
निरौर्दिष्वहि
निरौर्दिष्यावहि
निरौर्दिष्यावहि
उत्तम  बहुवचनम्
निरूर्दामहे
निरूर्द्यामहे
निरूर्दाञ्चकृमहे / निरूर्दांचकृमहे / निरूर्दाम्बभूविम / निरूर्दांबभूविम / निरूर्दामासिम
निरूर्दाञ्चकृमहे / निरूर्दांचकृमहे / निरूर्दाम्बभूविमहे / निरूर्दांबभूविमहे / निरूर्दामासिमहे
निरूर्दितास्महे
निरूर्दितास्महे
निरूर्दिष्यामहे
निरूर्दिष्यामहे
निरूर्दामहै
निरूर्द्यामहै
निरौर्दामहि
निरौर्द्यामहि
निरूर्देमहि
निरूर्द्येमहि
निरूर्दिषीमहि
निरूर्दिषीमहि
निरौर्दिष्महि
निरौर्दिष्महि
निरौर्दिष्यामहि
निरौर्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
निरूर्दाञ्चक्रे / निरूर्दांचक्रे / निरूर्दाम्बभूव / निरूर्दांबभूव / निरूर्दामास
निरूर्दाञ्चक्रे / निरूर्दांचक्रे / निरूर्दाम्बभूवे / निरूर्दांबभूवे / निरूर्दामाहे
प्रथमा  द्विवचनम्
निरूर्दाञ्चक्राते / निरूर्दांचक्राते / निरूर्दाम्बभूवतुः / निरूर्दांबभूवतुः / निरूर्दामासतुः
निरूर्दाञ्चक्राते / निरूर्दांचक्राते / निरूर्दाम्बभूवाते / निरूर्दांबभूवाते / निरूर्दामासाते
प्रथमा  बहुवचनम्
निरूर्दाञ्चक्रिरे / निरूर्दांचक्रिरे / निरूर्दाम्बभूवुः / निरूर्दांबभूवुः / निरूर्दामासुः
निरूर्दाञ्चक्रिरे / निरूर्दांचक्रिरे / निरूर्दाम्बभूविरे / निरूर्दांबभूविरे / निरूर्दामासिरे
मध्यम पुरुषः  एकवचनम्
निरूर्दाञ्चकृषे / निरूर्दांचकृषे / निरूर्दाम्बभूविथ / निरूर्दांबभूविथ / निरूर्दामासिथ
निरूर्दाञ्चकृषे / निरूर्दांचकृषे / निरूर्दाम्बभूविषे / निरूर्दांबभूविषे / निरूर्दामासिषे
मध्यम पुरुषः  द्विवचनम्
निरूर्दाञ्चक्राथे / निरूर्दांचक्राथे / निरूर्दाम्बभूवथुः / निरूर्दांबभूवथुः / निरूर्दामासथुः
निरूर्दाञ्चक्राथे / निरूर्दांचक्राथे / निरूर्दाम्बभूवाथे / निरूर्दांबभूवाथे / निरूर्दामासाथे
मध्यम पुरुषः  बहुवचनम्
निरूर्दाञ्चकृढ्वे / निरूर्दांचकृढ्वे / निरूर्दाम्बभूव / निरूर्दांबभूव / निरूर्दामास
निरूर्दाञ्चकृढ्वे / निरूर्दांचकृढ्वे / निरूर्दाम्बभूविध्वे / निरूर्दांबभूविध्वे / निरूर्दाम्बभूविढ्वे / निरूर्दांबभूविढ्वे / निरूर्दामासिध्वे
उत्तम पुरुषः  एकवचनम्
निरूर्दाञ्चक्रे / निरूर्दांचक्रे / निरूर्दाम्बभूव / निरूर्दांबभूव / निरूर्दामास
निरूर्दाञ्चक्रे / निरूर्दांचक्रे / निरूर्दाम्बभूवे / निरूर्दांबभूवे / निरूर्दामाहे
उत्तम पुरुषः  द्विवचनम्
निरूर्दाञ्चकृवहे / निरूर्दांचकृवहे / निरूर्दाम्बभूविव / निरूर्दांबभूविव / निरूर्दामासिव
निरूर्दाञ्चकृवहे / निरूर्दांचकृवहे / निरूर्दाम्बभूविवहे / निरूर्दांबभूविवहे / निरूर्दामासिवहे
उत्तम पुरुषः  बहुवचनम्
निरूर्दाञ्चकृमहे / निरूर्दांचकृमहे / निरूर्दाम्बभूविम / निरूर्दांबभूविम / निरूर्दामासिम
निरूर्दाञ्चकृमहे / निरूर्दांचकृमहे / निरूर्दाम्बभूविमहे / निरूर्दांबभूविमहे / निरूर्दामासिमहे