निर् + अङ्क् - अकिँ - लक्षणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
निरङ्कते
निरङ्क्यते
निरानङ्के
निरानङ्के
निरङ्किता
निरङ्किता
निरङ्किष्यते
निरङ्किष्यते
निरङ्कताम्
निरङ्क्यताम्
निराङ्कत
निराङ्क्यत
निरङ्केत
निरङ्क्येत
निरङ्किषीष्ट
निरङ्किषीष्ट
निराङ्किष्ट
निराङ्कि
निराङ्किष्यत
निराङ्किष्यत
प्रथम  द्विवचनम्
निरङ्केते
निरङ्क्येते
निरानङ्काते
निरानङ्काते
निरङ्कितारौ
निरङ्कितारौ
निरङ्किष्येते
निरङ्किष्येते
निरङ्केताम्
निरङ्क्येताम्
निराङ्केताम्
निराङ्क्येताम्
निरङ्केयाताम्
निरङ्क्येयाताम्
निरङ्किषीयास्ताम्
निरङ्किषीयास्ताम्
निराङ्किषाताम्
निराङ्किषाताम्
निराङ्किष्येताम्
निराङ्किष्येताम्
प्रथम  बहुवचनम्
निरङ्कन्ते
निरङ्क्यन्ते
निरानङ्किरे
निरानङ्किरे
निरङ्कितारः
निरङ्कितारः
निरङ्किष्यन्ते
निरङ्किष्यन्ते
निरङ्कन्ताम्
निरङ्क्यन्ताम्
निराङ्कन्त
निराङ्क्यन्त
निरङ्केरन्
निरङ्क्येरन्
निरङ्किषीरन्
निरङ्किषीरन्
निराङ्किषत
निराङ्किषत
निराङ्किष्यन्त
निराङ्किष्यन्त
मध्यम  एकवचनम्
निरङ्कसे
निरङ्क्यसे
निरानङ्किषे
निरानङ्किषे
निरङ्कितासे
निरङ्कितासे
निरङ्किष्यसे
निरङ्किष्यसे
निरङ्कस्व
निरङ्क्यस्व
निराङ्कथाः
निराङ्क्यथाः
निरङ्केथाः
निरङ्क्येथाः
निरङ्किषीष्ठाः
निरङ्किषीष्ठाः
निराङ्किष्ठाः
निराङ्किष्ठाः
निराङ्किष्यथाः
निराङ्किष्यथाः
मध्यम  द्विवचनम्
निरङ्केथे
निरङ्क्येथे
निरानङ्काथे
निरानङ्काथे
निरङ्कितासाथे
निरङ्कितासाथे
निरङ्किष्येथे
निरङ्किष्येथे
निरङ्केथाम्
निरङ्क्येथाम्
निराङ्केथाम्
निराङ्क्येथाम्
निरङ्केयाथाम्
निरङ्क्येयाथाम्
निरङ्किषीयास्थाम्
निरङ्किषीयास्थाम्
निराङ्किषाथाम्
निराङ्किषाथाम्
निराङ्किष्येथाम्
निराङ्किष्येथाम्
मध्यम  बहुवचनम्
निरङ्कध्वे
निरङ्क्यध्वे
निरानङ्किध्वे
निरानङ्किध्वे
निरङ्किताध्वे
निरङ्किताध्वे
निरङ्किष्यध्वे
निरङ्किष्यध्वे
निरङ्कध्वम्
निरङ्क्यध्वम्
निराङ्कध्वम्
निराङ्क्यध्वम्
निरङ्केध्वम्
निरङ्क्येध्वम्
निरङ्किषीध्वम्
निरङ्किषीध्वम्
निराङ्किढ्वम्
निराङ्किढ्वम्
निराङ्किष्यध्वम्
निराङ्किष्यध्वम्
उत्तम  एकवचनम्
निरङ्के
निरङ्क्ये
निरानङ्के
निरानङ्के
निरङ्किताहे
निरङ्किताहे
निरङ्किष्ये
निरङ्किष्ये
निरङ्कै
निरङ्क्यै
निराङ्के
निराङ्क्ये
निरङ्केय
निरङ्क्येय
निरङ्किषीय
निरङ्किषीय
निराङ्किषि
निराङ्किषि
निराङ्किष्ये
निराङ्किष्ये
उत्तम  द्विवचनम्
निरङ्कावहे
निरङ्क्यावहे
निरानङ्किवहे
निरानङ्किवहे
निरङ्कितास्वहे
निरङ्कितास्वहे
निरङ्किष्यावहे
निरङ्किष्यावहे
निरङ्कावहै
निरङ्क्यावहै
निराङ्कावहि
निराङ्क्यावहि
निरङ्केवहि
निरङ्क्येवहि
निरङ्किषीवहि
निरङ्किषीवहि
निराङ्किष्वहि
निराङ्किष्वहि
निराङ्किष्यावहि
निराङ्किष्यावहि
उत्तम  बहुवचनम्
निरङ्कामहे
निरङ्क्यामहे
निरानङ्किमहे
निरानङ्किमहे
निरङ्कितास्महे
निरङ्कितास्महे
निरङ्किष्यामहे
निरङ्किष्यामहे
निरङ्कामहै
निरङ्क्यामहै
निराङ्कामहि
निराङ्क्यामहि
निरङ्केमहि
निरङ्क्येमहि
निरङ्किषीमहि
निरङ्किषीमहि
निराङ्किष्महि
निराङ्किष्महि
निराङ्किष्यामहि
निराङ्किष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्