नास् - णासृँ - शब्दे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
नासते
नास्यते
ननासे
ननासे
नासिता
नासिता
नासिष्यते
नासिष्यते
नासताम्
नास्यताम्
अनासत
अनास्यत
नासेत
नास्येत
नासिषीष्ट
नासिषीष्ट
अनासिष्ट
अनासि
अनासिष्यत
अनासिष्यत
प्रथम  द्विवचनम्
नासेते
नास्येते
ननासाते
ननासाते
नासितारौ
नासितारौ
नासिष्येते
नासिष्येते
नासेताम्
नास्येताम्
अनासेताम्
अनास्येताम्
नासेयाताम्
नास्येयाताम्
नासिषीयास्ताम्
नासिषीयास्ताम्
अनासिषाताम्
अनासिषाताम्
अनासिष्येताम्
अनासिष्येताम्
प्रथम  बहुवचनम्
नासन्ते
नास्यन्ते
ननासिरे
ननासिरे
नासितारः
नासितारः
नासिष्यन्ते
नासिष्यन्ते
नासन्ताम्
नास्यन्ताम्
अनासन्त
अनास्यन्त
नासेरन्
नास्येरन्
नासिषीरन्
नासिषीरन्
अनासिषत
अनासिषत
अनासिष्यन्त
अनासिष्यन्त
मध्यम  एकवचनम्
नाससे
नास्यसे
ननासिषे
ननासिषे
नासितासे
नासितासे
नासिष्यसे
नासिष्यसे
नासस्व
नास्यस्व
अनासथाः
अनास्यथाः
नासेथाः
नास्येथाः
नासिषीष्ठाः
नासिषीष्ठाः
अनासिष्ठाः
अनासिष्ठाः
अनासिष्यथाः
अनासिष्यथाः
मध्यम  द्विवचनम्
नासेथे
नास्येथे
ननासाथे
ननासाथे
नासितासाथे
नासितासाथे
नासिष्येथे
नासिष्येथे
नासेथाम्
नास्येथाम्
अनासेथाम्
अनास्येथाम्
नासेयाथाम्
नास्येयाथाम्
नासिषीयास्थाम्
नासिषीयास्थाम्
अनासिषाथाम्
अनासिषाथाम्
अनासिष्येथाम्
अनासिष्येथाम्
मध्यम  बहुवचनम्
नासध्वे
नास्यध्वे
ननासिध्वे
ननासिध्वे
नासिताध्वे
नासिताध्वे
नासिष्यध्वे
नासिष्यध्वे
नासध्वम्
नास्यध्वम्
अनासध्वम्
अनास्यध्वम्
नासेध्वम्
नास्येध्वम्
नासिषीध्वम्
नासिषीध्वम्
अनासिढ्वम्
अनासिढ्वम्
अनासिष्यध्वम्
अनासिष्यध्वम्
उत्तम  एकवचनम्
नासे
नास्ये
ननासे
ननासे
नासिताहे
नासिताहे
नासिष्ये
नासिष्ये
नासै
नास्यै
अनासे
अनास्ये
नासेय
नास्येय
नासिषीय
नासिषीय
अनासिषि
अनासिषि
अनासिष्ये
अनासिष्ये
उत्तम  द्विवचनम्
नासावहे
नास्यावहे
ननासिवहे
ननासिवहे
नासितास्वहे
नासितास्वहे
नासिष्यावहे
नासिष्यावहे
नासावहै
नास्यावहै
अनासावहि
अनास्यावहि
नासेवहि
नास्येवहि
नासिषीवहि
नासिषीवहि
अनासिष्वहि
अनासिष्वहि
अनासिष्यावहि
अनासिष्यावहि
उत्तम  बहुवचनम्
नासामहे
नास्यामहे
ननासिमहे
ननासिमहे
नासितास्महे
नासितास्महे
नासिष्यामहे
नासिष्यामहे
नासामहै
नास्यामहै
अनासामहि
अनास्यामहि
नासेमहि
नास्येमहि
नासिषीमहि
नासिषीमहि
अनासिष्महि
अनासिष्महि
अनासिष्यामहि
अनासिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अनासिष्येताम्
अनासिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अनासिष्येथाम्
अनासिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अनासिष्यध्वम्
अनासिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्