नभ् - णभँ - हिंसायाम् दिवादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
नभ्यति
नभ्यते
ननाभ
नेभे
नभिता
नभिता
नभिष्यति
नभिष्यते
नभ्यतात् / नभ्यताद् / नभ्यतु
नभ्यताम्
अनभ्यत् / अनभ्यद्
अनभ्यत
नभ्येत् / नभ्येद्
नभ्येत
नभ्यात् / नभ्याद्
नभिषीष्ट
अनभत् / अनभद्
अनाभि
अनभिष्यत् / अनभिष्यद्
अनभिष्यत
प्रथम  द्विवचनम्
नभ्यतः
नभ्येते
नेभतुः
नेभाते
नभितारौ
नभितारौ
नभिष्यतः
नभिष्येते
नभ्यताम्
नभ्येताम्
अनभ्यताम्
अनभ्येताम्
नभ्येताम्
नभ्येयाताम्
नभ्यास्ताम्
नभिषीयास्ताम्
अनभताम्
अनभिषाताम्
अनभिष्यताम्
अनभिष्येताम्
प्रथम  बहुवचनम्
नभ्यन्ति
नभ्यन्ते
नेभुः
नेभिरे
नभितारः
नभितारः
नभिष्यन्ति
नभिष्यन्ते
नभ्यन्तु
नभ्यन्ताम्
अनभ्यन्
अनभ्यन्त
नभ्येयुः
नभ्येरन्
नभ्यासुः
नभिषीरन्
अनभन्
अनभिषत
अनभिष्यन्
अनभिष्यन्त
मध्यम  एकवचनम्
नभ्यसि
नभ्यसे
नेभिथ
नेभिषे
नभितासि
नभितासे
नभिष्यसि
नभिष्यसे
नभ्यतात् / नभ्यताद् / नभ्य
नभ्यस्व
अनभ्यः
अनभ्यथाः
नभ्येः
नभ्येथाः
नभ्याः
नभिषीष्ठाः
अनभः
अनभिष्ठाः
अनभिष्यः
अनभिष्यथाः
मध्यम  द्विवचनम्
नभ्यथः
नभ्येथे
नेभथुः
नेभाथे
नभितास्थः
नभितासाथे
नभिष्यथः
नभिष्येथे
नभ्यतम्
नभ्येथाम्
अनभ्यतम्
अनभ्येथाम्
नभ्येतम्
नभ्येयाथाम्
नभ्यास्तम्
नभिषीयास्थाम्
अनभतम्
अनभिषाथाम्
अनभिष्यतम्
अनभिष्येथाम्
मध्यम  बहुवचनम्
नभ्यथ
नभ्यध्वे
नेभ
नेभिध्वे
नभितास्थ
नभिताध्वे
नभिष्यथ
नभिष्यध्वे
नभ्यत
नभ्यध्वम्
अनभ्यत
अनभ्यध्वम्
नभ्येत
नभ्येध्वम्
नभ्यास्त
नभिषीध्वम्
अनभत
अनभिढ्वम्
अनभिष्यत
अनभिष्यध्वम्
उत्तम  एकवचनम्
नभ्यामि
नभ्ये
ननभ / ननाभ
नेभे
नभितास्मि
नभिताहे
नभिष्यामि
नभिष्ये
नभ्यानि
नभ्यै
अनभ्यम्
अनभ्ये
नभ्येयम्
नभ्येय
नभ्यासम्
नभिषीय
अनभम्
अनभिषि
अनभिष्यम्
अनभिष्ये
उत्तम  द्विवचनम्
नभ्यावः
नभ्यावहे
नेभिव
नेभिवहे
नभितास्वः
नभितास्वहे
नभिष्यावः
नभिष्यावहे
नभ्याव
नभ्यावहै
अनभ्याव
अनभ्यावहि
नभ्येव
नभ्येवहि
नभ्यास्व
नभिषीवहि
अनभाव
अनभिष्वहि
अनभिष्याव
अनभिष्यावहि
उत्तम  बहुवचनम्
नभ्यामः
नभ्यामहे
नेभिम
नेभिमहे
नभितास्मः
नभितास्महे
नभिष्यामः
नभिष्यामहे
नभ्याम
नभ्यामहै
अनभ्याम
अनभ्यामहि
नभ्येम
नभ्येमहि
नभ्यास्म
नभिषीमहि
अनभाम
अनभिष्महि
अनभिष्याम
अनभिष्यामहि
प्रथम पुरुषः  एकवचनम्
नभ्यतात् / नभ्यताद् / नभ्यतु
अनभ्यत् / अनभ्यद्
नभ्येत् / नभ्येद्
अनभिष्यत् / अनभिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
नभ्यतात् / नभ्यताद् / नभ्य
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्