नभ् - णभँ - हिंसायाम् क्र्यादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
नभ्नाति
नभ्यते
ननाभ
नेभे
नभिता
नभिता
नभिष्यति
नभिष्यते
नभ्नीतात् / नभ्नीताद् / नभ्नातु
नभ्यताम्
अनभ्नात् / अनभ्नाद्
अनभ्यत
नभ्नीयात् / नभ्नीयाद्
नभ्येत
नभ्यात् / नभ्याद्
नभिषीष्ट
अनाभीत् / अनाभीद् / अनभीत् / अनभीद्
अनाभि
अनभिष्यत् / अनभिष्यद्
अनभिष्यत
प्रथम  द्विवचनम्
नभ्नीतः
नभ्येते
नेभतुः
नेभाते
नभितारौ
नभितारौ
नभिष्यतः
नभिष्येते
नभ्नीताम्
नभ्येताम्
अनभ्नीताम्
अनभ्येताम्
नभ्नीयाताम्
नभ्येयाताम्
नभ्यास्ताम्
नभिषीयास्ताम्
अनाभिष्टाम् / अनभिष्टाम्
अनभिषाताम्
अनभिष्यताम्
अनभिष्येताम्
प्रथम  बहुवचनम्
नभ्नन्ति
नभ्यन्ते
नेभुः
नेभिरे
नभितारः
नभितारः
नभिष्यन्ति
नभिष्यन्ते
नभ्नन्तु
नभ्यन्ताम्
अनभ्नन्
अनभ्यन्त
नभ्नीयुः
नभ्येरन्
नभ्यासुः
नभिषीरन्
अनाभिषुः / अनभिषुः
अनभिषत
अनभिष्यन्
अनभिष्यन्त
मध्यम  एकवचनम्
नभ्नासि
नभ्यसे
नेभिथ
नेभिषे
नभितासि
नभितासे
नभिष्यसि
नभिष्यसे
नभ्नीतात् / नभ्नीताद् / नभान
नभ्यस्व
अनभ्नाः
अनभ्यथाः
नभ्नीयाः
नभ्येथाः
नभ्याः
नभिषीष्ठाः
अनाभीः / अनभीः
अनभिष्ठाः
अनभिष्यः
अनभिष्यथाः
मध्यम  द्विवचनम्
नभ्नीथः
नभ्येथे
नेभथुः
नेभाथे
नभितास्थः
नभितासाथे
नभिष्यथः
नभिष्येथे
नभ्नीतम्
नभ्येथाम्
अनभ्नीतम्
अनभ्येथाम्
नभ्नीयातम्
नभ्येयाथाम्
नभ्यास्तम्
नभिषीयास्थाम्
अनाभिष्टम् / अनभिष्टम्
अनभिषाथाम्
अनभिष्यतम्
अनभिष्येथाम्
मध्यम  बहुवचनम्
नभ्नीथ
नभ्यध्वे
नेभ
नेभिध्वे
नभितास्थ
नभिताध्वे
नभिष्यथ
नभिष्यध्वे
नभ्नीत
नभ्यध्वम्
अनभ्नीत
अनभ्यध्वम्
नभ्नीयात
नभ्येध्वम्
नभ्यास्त
नभिषीध्वम्
अनाभिष्ट / अनभिष्ट
अनभिढ्वम्
अनभिष्यत
अनभिष्यध्वम्
उत्तम  एकवचनम्
नभ्नामि
नभ्ये
ननभ / ननाभ
नेभे
नभितास्मि
नभिताहे
नभिष्यामि
नभिष्ये
नभ्नानि
नभ्यै
अनभ्नाम्
अनभ्ये
नभ्नीयाम्
नभ्येय
नभ्यासम्
नभिषीय
अनाभिषम् / अनभिषम्
अनभिषि
अनभिष्यम्
अनभिष्ये
उत्तम  द्विवचनम्
नभ्नीवः
नभ्यावहे
नेभिव
नेभिवहे
नभितास्वः
नभितास्वहे
नभिष्यावः
नभिष्यावहे
नभ्नाव
नभ्यावहै
अनभ्नीव
अनभ्यावहि
नभ्नीयाव
नभ्येवहि
नभ्यास्व
नभिषीवहि
अनाभिष्व / अनभिष्व
अनभिष्वहि
अनभिष्याव
अनभिष्यावहि
उत्तम  बहुवचनम्
नभ्नीमः
नभ्यामहे
नेभिम
नेभिमहे
नभितास्मः
नभितास्महे
नभिष्यामः
नभिष्यामहे
नभ्नाम
नभ्यामहै
अनभ्नीम
अनभ्यामहि
नभ्नीयाम
नभ्येमहि
नभ्यास्म
नभिषीमहि
अनाभिष्म / अनभिष्म
अनभिष्महि
अनभिष्याम
अनभिष्यामहि
प्रथम पुरुषः  एकवचनम्
नभ्नीतात् / नभ्नीताद् / नभ्नातु
अनभ्नात् / अनभ्नाद्
नभ्नीयात् / नभ्नीयाद्
अनाभीत् / अनाभीद् / अनभीत् / अनभीद्
अनभिष्यत् / अनभिष्यद्
प्रथमा  द्विवचनम्
अनाभिष्टाम् / अनभिष्टाम्
प्रथमा  बहुवचनम्
अनाभिषुः / अनभिषुः
मध्यम पुरुषः  एकवचनम्
नभ्नीतात् / नभ्नीताद् / नभान
मध्यम पुरुषः  द्विवचनम्
अनाभिष्टम् / अनभिष्टम्
मध्यम पुरुषः  बहुवचनम्
अनाभिष्ट / अनभिष्ट
उत्तम पुरुषः  एकवचनम्
अनाभिषम् / अनभिषम्
उत्तम पुरुषः  द्विवचनम्
अनाभिष्व / अनभिष्व
उत्तम पुरुषः  बहुवचनम्
अनाभिष्म / अनभिष्म