नद् - णदँ - अव्यक्ते शब्दे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्मणि प्रयोगः आत्मने पदम्


 
प्रथम  एकवचनम्
नद्यते
नेदे
नदिता
नदिष्यते
नद्यताम्
अनद्यत
नद्येत
नदिषीष्ट
अनादि
अनदिष्यत
प्रथम  द्विवचनम्
नद्येते
नेदाते
नदितारौ
नदिष्येते
नद्येताम्
अनद्येताम्
नद्येयाताम्
नदिषीयास्ताम्
अनदिषाताम्
अनदिष्येताम्
प्रथम  बहुवचनम्
नद्यन्ते
नेदिरे
नदितारः
नदिष्यन्ते
नद्यन्ताम्
अनद्यन्त
नद्येरन्
नदिषीरन्
अनदिषत
अनदिष्यन्त
मध्यम  एकवचनम्
नद्यसे
नेदिषे
नदितासे
नदिष्यसे
नद्यस्व
अनद्यथाः
नद्येथाः
नदिषीष्ठाः
अनदिष्ठाः
अनदिष्यथाः
मध्यम  द्विवचनम्
नद्येथे
नेदाथे
नदितासाथे
नदिष्येथे
नद्येथाम्
अनद्येथाम्
नद्येयाथाम्
नदिषीयास्थाम्
अनदिषाथाम्
अनदिष्येथाम्
मध्यम  बहुवचनम्
नद्यध्वे
नेदिध्वे
नदिताध्वे
नदिष्यध्वे
नद्यध्वम्
अनद्यध्वम्
नद्येध्वम्
नदिषीध्वम्
अनदिढ्वम्
अनदिष्यध्वम्
उत्तम  एकवचनम्
नद्ये
नेदे
नदिताहे
नदिष्ये
नद्यै
अनद्ये
नद्येय
नदिषीय
अनदिषि
अनदिष्ये
उत्तम  द्विवचनम्
नद्यावहे
नेदिवहे
नदितास्वहे
नदिष्यावहे
नद्यावहै
अनद्यावहि
नद्येवहि
नदिषीवहि
अनदिष्वहि
अनदिष्यावहि
उत्तम  बहुवचनम्
नद्यामहे
नेदिमहे
नदितास्महे
नदिष्यामहे
नद्यामहै
अनद्यामहि
नद्येमहि
नदिषीमहि
अनदिष्महि
अनदिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्