नद् - णदँ - अव्यक्ते शब्दे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
नदति
नद्यते
ननाद
नेदे
नदिता
नदिता
नदिष्यति
नदिष्यते
नदतात् / नदताद् / नदतु
नद्यताम्
अनदत् / अनदद्
अनद्यत
नदेत् / नदेद्
नद्येत
नद्यात् / नद्याद्
नदिषीष्ट
अनादीत् / अनादीद् / अनदीत् / अनदीद्
अनादि
अनदिष्यत् / अनदिष्यद्
अनदिष्यत
प्रथम  द्विवचनम्
नदतः
नद्येते
नेदतुः
नेदाते
नदितारौ
नदितारौ
नदिष्यतः
नदिष्येते
नदताम्
नद्येताम्
अनदताम्
अनद्येताम्
नदेताम्
नद्येयाताम्
नद्यास्ताम्
नदिषीयास्ताम्
अनादिष्टाम् / अनदिष्टाम्
अनदिषाताम्
अनदिष्यताम्
अनदिष्येताम्
प्रथम  बहुवचनम्
नदन्ति
नद्यन्ते
नेदुः
नेदिरे
नदितारः
नदितारः
नदिष्यन्ति
नदिष्यन्ते
नदन्तु
नद्यन्ताम्
अनदन्
अनद्यन्त
नदेयुः
नद्येरन्
नद्यासुः
नदिषीरन्
अनादिषुः / अनदिषुः
अनदिषत
अनदिष्यन्
अनदिष्यन्त
मध्यम  एकवचनम्
नदसि
नद्यसे
नेदिथ
नेदिषे
नदितासि
नदितासे
नदिष्यसि
नदिष्यसे
नदतात् / नदताद् / नद
नद्यस्व
अनदः
अनद्यथाः
नदेः
नद्येथाः
नद्याः
नदिषीष्ठाः
अनादीः / अनदीः
अनदिष्ठाः
अनदिष्यः
अनदिष्यथाः
मध्यम  द्विवचनम्
नदथः
नद्येथे
नेदथुः
नेदाथे
नदितास्थः
नदितासाथे
नदिष्यथः
नदिष्येथे
नदतम्
नद्येथाम्
अनदतम्
अनद्येथाम्
नदेतम्
नद्येयाथाम्
नद्यास्तम्
नदिषीयास्थाम्
अनादिष्टम् / अनदिष्टम्
अनदिषाथाम्
अनदिष्यतम्
अनदिष्येथाम्
मध्यम  बहुवचनम्
नदथ
नद्यध्वे
नेद
नेदिध्वे
नदितास्थ
नदिताध्वे
नदिष्यथ
नदिष्यध्वे
नदत
नद्यध्वम्
अनदत
अनद्यध्वम्
नदेत
नद्येध्वम्
नद्यास्त
नदिषीध्वम्
अनादिष्ट / अनदिष्ट
अनदिढ्वम्
अनदिष्यत
अनदिष्यध्वम्
उत्तम  एकवचनम्
नदामि
नद्ये
ननद / ननाद
नेदे
नदितास्मि
नदिताहे
नदिष्यामि
नदिष्ये
नदानि
नद्यै
अनदम्
अनद्ये
नदेयम्
नद्येय
नद्यासम्
नदिषीय
अनादिषम् / अनदिषम्
अनदिषि
अनदिष्यम्
अनदिष्ये
उत्तम  द्विवचनम्
नदावः
नद्यावहे
नेदिव
नेदिवहे
नदितास्वः
नदितास्वहे
नदिष्यावः
नदिष्यावहे
नदाव
नद्यावहै
अनदाव
अनद्यावहि
नदेव
नद्येवहि
नद्यास्व
नदिषीवहि
अनादिष्व / अनदिष्व
अनदिष्वहि
अनदिष्याव
अनदिष्यावहि
उत्तम  बहुवचनम्
नदामः
नद्यामहे
नेदिम
नेदिमहे
नदितास्मः
नदितास्महे
नदिष्यामः
नदिष्यामहे
नदाम
नद्यामहै
अनदाम
अनद्यामहि
नदेम
नद्येमहि
नद्यास्म
नदिषीमहि
अनादिष्म / अनदिष्म
अनदिष्महि
अनदिष्याम
अनदिष्यामहि
प्रथम पुरुषः  एकवचनम्
नदतात् / नदताद् / नदतु
अनादीत् / अनादीद् / अनदीत् / अनदीद्
अनदिष्यत् / अनदिष्यद्
प्रथमा  द्विवचनम्
अनादिष्टाम् / अनदिष्टाम्
प्रथमा  बहुवचनम्
अनादिषुः / अनदिषुः
मध्यम पुरुषः  एकवचनम्
नदतात् / नदताद् / नद
मध्यम पुरुषः  द्विवचनम्
अनादिष्टम् / अनदिष्टम्
मध्यम पुरुषः  बहुवचनम्
अनादिष्ट / अनदिष्ट
उत्तम पुरुषः  एकवचनम्
अनादिषम् / अनदिषम्
उत्तम पुरुषः  द्विवचनम्
अनादिष्व / अनदिष्व
उत्तम पुरुषः  बहुवचनम्
अनादिष्म / अनदिष्म