नङ्ख् - णखिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - विधिलिङ् लकारः


 
प्रथम  एकवचनम्
नङ्खेत् / नङ्खेद्
नङ्ख्येत
नङ्खयेत् / नङ्खयेद्
नङ्खयेत
नङ्ख्येत
निनङ्खिषेत् / निनङ्खिषेद्
निनङ्खिष्येत
नानङ्ख्येत
नानङ्ख्येत
नानङ्ख्यात् / नानङ्ख्याद्
नानङ्ख्येत
प्रथम  द्विवचनम्
नङ्खेताम्
नङ्ख्येयाताम्
नङ्खयेताम्
नङ्खयेयाताम्
नङ्ख्येयाताम्
निनङ्खिषेताम्
निनङ्खिष्येयाताम्
नानङ्ख्येयाताम्
नानङ्ख्येयाताम्
नानङ्ख्याताम्
नानङ्ख्येयाताम्
प्रथम  बहुवचनम्
नङ्खेयुः
नङ्ख्येरन्
नङ्खयेयुः
नङ्खयेरन्
नङ्ख्येरन्
निनङ्खिषेयुः
निनङ्खिष्येरन्
नानङ्ख्येरन्
नानङ्ख्येरन्
नानङ्ख्युः
नानङ्ख्येरन्
मध्यम  एकवचनम्
नङ्खेः
नङ्ख्येथाः
नङ्खयेः
नङ्खयेथाः
नङ्ख्येथाः
निनङ्खिषेः
निनङ्खिष्येथाः
नानङ्ख्येथाः
नानङ्ख्येथाः
नानङ्ख्याः
नानङ्ख्येथाः
मध्यम  द्विवचनम्
नङ्खेतम्
नङ्ख्येयाथाम्
नङ्खयेतम्
नङ्खयेयाथाम्
नङ्ख्येयाथाम्
निनङ्खिषेतम्
निनङ्खिष्येयाथाम्
नानङ्ख्येयाथाम्
नानङ्ख्येयाथाम्
नानङ्ख्यातम्
नानङ्ख्येयाथाम्
मध्यम  बहुवचनम्
नङ्खेत
नङ्ख्येध्वम्
नङ्खयेत
नङ्खयेध्वम्
नङ्ख्येध्वम्
निनङ्खिषेत
निनङ्खिष्येध्वम्
नानङ्ख्येध्वम्
नानङ्ख्येध्वम्
नानङ्ख्यात
नानङ्ख्येध्वम्
उत्तम  एकवचनम्
नङ्खेयम्
नङ्ख्येय
नङ्खयेयम्
नङ्खयेय
नङ्ख्येय
निनङ्खिषेयम्
निनङ्खिष्येय
नानङ्ख्येय
नानङ्ख्येय
नानङ्ख्याम्
नानङ्ख्येय
उत्तम  द्विवचनम्
नङ्खेव
नङ्ख्येवहि
नङ्खयेव
नङ्खयेवहि
नङ्ख्येवहि
निनङ्खिषेव
निनङ्खिष्येवहि
नानङ्ख्येवहि
नानङ्ख्येवहि
नानङ्ख्याव
नानङ्ख्येवहि
उत्तम  बहुवचनम्
नङ्खेम
नङ्ख्येमहि
नङ्खयेम
नङ्खयेमहि
नङ्ख्येमहि
निनङ्खिषेम
निनङ्खिष्येमहि
नानङ्ख्येमहि
नानङ्ख्येमहि
नानङ्ख्याम
नानङ्ख्येमहि
प्रथम पुरुषः  एकवचनम्
निनङ्खिषेत् / निनङ्खिषेद्
नानङ्ख्यात् / नानङ्ख्याद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्