नङ्ख् - णखिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - आशीर्लिङ् लकारः


 
प्रथम  एकवचनम्
नङ्ख्यात् / नङ्ख्याद्
नङ्खिषीष्ट
नङ्ख्यात् / नङ्ख्याद्
नङ्खयिषीष्ट
नङ्खिषीष्ट / नङ्खयिषीष्ट
निनङ्खिष्यात् / निनङ्खिष्याद्
निनङ्खिषिषीष्ट
नानङ्खिषीष्ट
नानङ्खिषीष्ट
नानङ्ख्यात् / नानङ्ख्याद्
नानङ्खिषीष्ट
प्रथम  द्विवचनम्
नङ्ख्यास्ताम्
नङ्खिषीयास्ताम्
नङ्ख्यास्ताम्
नङ्खयिषीयास्ताम्
नङ्खिषीयास्ताम् / नङ्खयिषीयास्ताम्
निनङ्खिष्यास्ताम्
निनङ्खिषिषीयास्ताम्
नानङ्खिषीयास्ताम्
नानङ्खिषीयास्ताम्
नानङ्ख्यास्ताम्
नानङ्खिषीयास्ताम्
प्रथम  बहुवचनम्
नङ्ख्यासुः
नङ्खिषीरन्
नङ्ख्यासुः
नङ्खयिषीरन्
नङ्खिषीरन् / नङ्खयिषीरन्
निनङ्खिष्यासुः
निनङ्खिषिषीरन्
नानङ्खिषीरन्
नानङ्खिषीरन्
नानङ्ख्यासुः
नानङ्खिषीरन्
मध्यम  एकवचनम्
नङ्ख्याः
नङ्खिषीष्ठाः
नङ्ख्याः
नङ्खयिषीष्ठाः
नङ्खिषीष्ठाः / नङ्खयिषीष्ठाः
निनङ्खिष्याः
निनङ्खिषिषीष्ठाः
नानङ्खिषीष्ठाः
नानङ्खिषीष्ठाः
नानङ्ख्याः
नानङ्खिषीष्ठाः
मध्यम  द्विवचनम्
नङ्ख्यास्तम्
नङ्खिषीयास्थाम्
नङ्ख्यास्तम्
नङ्खयिषीयास्थाम्
नङ्खिषीयास्थाम् / नङ्खयिषीयास्थाम्
निनङ्खिष्यास्तम्
निनङ्खिषिषीयास्थाम्
नानङ्खिषीयास्थाम्
नानङ्खिषीयास्थाम्
नानङ्ख्यास्तम्
नानङ्खिषीयास्थाम्
मध्यम  बहुवचनम्
नङ्ख्यास्त
नङ्खिषीध्वम्
नङ्ख्यास्त
नङ्खयिषीढ्वम् / नङ्खयिषीध्वम्
नङ्खिषीध्वम् / नङ्खयिषीढ्वम् / नङ्खयिषीध्वम्
निनङ्खिष्यास्त
निनङ्खिषिषीध्वम्
नानङ्खिषीध्वम्
नानङ्खिषीध्वम्
नानङ्ख्यास्त
नानङ्खिषीध्वम्
उत्तम  एकवचनम्
नङ्ख्यासम्
नङ्खिषीय
नङ्ख्यासम्
नङ्खयिषीय
नङ्खिषीय / नङ्खयिषीय
निनङ्खिष्यासम्
निनङ्खिषिषीय
नानङ्खिषीय
नानङ्खिषीय
नानङ्ख्यासम्
नानङ्खिषीय
उत्तम  द्विवचनम्
नङ्ख्यास्व
नङ्खिषीवहि
नङ्ख्यास्व
नङ्खयिषीवहि
नङ्खिषीवहि / नङ्खयिषीवहि
निनङ्खिष्यास्व
निनङ्खिषिषीवहि
नानङ्खिषीवहि
नानङ्खिषीवहि
नानङ्ख्यास्व
नानङ्खिषीवहि
उत्तम  बहुवचनम्
नङ्ख्यास्म
नङ्खिषीमहि
नङ्ख्यास्म
नङ्खयिषीमहि
नङ्खिषीमहि / नङ्खयिषीमहि
निनङ्खिष्यास्म
निनङ्खिषिषीमहि
नानङ्खिषीमहि
नानङ्खिषीमहि
नानङ्ख्यास्म
नानङ्खिषीमहि
प्रथम पुरुषः  एकवचनम्
नङ्ख्यात् / नङ्ख्याद्
नङ्खिषीष्ट / नङ्खयिषीष्ट
निनङ्खिष्यात् / निनङ्खिष्याद्
नानङ्ख्यात् / नानङ्ख्याद्
प्रथमा  द्विवचनम्
नङ्खिषीयास्ताम् / नङ्खयिषीयास्ताम्
प्रथमा  बहुवचनम्
नङ्खिषीरन् / नङ्खयिषीरन्
मध्यम पुरुषः  एकवचनम्
नङ्खिषीष्ठाः / नङ्खयिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
नङ्खिषीयास्थाम् / नङ्खयिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
नङ्खयिषीढ्वम् / नङ्खयिषीध्वम्
नङ्खिषीध्वम् / नङ्खयिषीढ्वम् / नङ्खयिषीध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
नङ्खिषीवहि / नङ्खयिषीवहि
उत्तम पुरुषः  बहुवचनम्
नङ्खिषीमहि / नङ्खयिषीमहि