नङ्ख् - णखिँ गत्यर्थः भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
नङ्खतात् / नङ्खताद् / नङ्खतु
प्रथम पुरुषः  द्विवचनम्
नङ्खताम्
प्रथम पुरुषः  बहुवचनम्
नङ्खन्तु
मध्यम पुरुषः  एकवचनम्
नङ्खतात् / नङ्खताद् / नङ्ख
मध्यम पुरुषः  द्विवचनम्
नङ्खतम्
मध्यम पुरुषः  बहुवचनम्
नङ्खत
उत्तम पुरुषः  एकवचनम्
नङ्खानि
उत्तम पुरुषः  द्विवचनम्
नङ्खाव
उत्तम पुरुषः  बहुवचनम्
नङ्खाम
प्रथम पुरुषः  एकवचनम्
नङ्खतात् / नङ्खताद् / नङ्खतु
प्रथम पुरुषः  द्विवचनम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
नङ्खतात् / नङ्खताद् / नङ्ख
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्