नङ्ख् - णखिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
नङ्खति
नङ्ख्यते
ननङ्ख
ननङ्खे
नङ्खिता
नङ्खिता
नङ्खिष्यति
नङ्खिष्यते
नङ्खतात् / नङ्खताद् / नङ्खतु
नङ्ख्यताम्
अनङ्खत् / अनङ्खद्
अनङ्ख्यत
नङ्खेत् / नङ्खेद्
नङ्ख्येत
नङ्ख्यात् / नङ्ख्याद्
नङ्खिषीष्ट
अनङ्खीत् / अनङ्खीद्
अनङ्खि
अनङ्खिष्यत् / अनङ्खिष्यद्
अनङ्खिष्यत
प्रथम  द्विवचनम्
नङ्खतः
नङ्ख्येते
ननङ्खतुः
ननङ्खाते
नङ्खितारौ
नङ्खितारौ
नङ्खिष्यतः
नङ्खिष्येते
नङ्खताम्
नङ्ख्येताम्
अनङ्खताम्
अनङ्ख्येताम्
नङ्खेताम्
नङ्ख्येयाताम्
नङ्ख्यास्ताम्
नङ्खिषीयास्ताम्
अनङ्खिष्टाम्
अनङ्खिषाताम्
अनङ्खिष्यताम्
अनङ्खिष्येताम्
प्रथम  बहुवचनम्
नङ्खन्ति
नङ्ख्यन्ते
ननङ्खुः
ननङ्खिरे
नङ्खितारः
नङ्खितारः
नङ्खिष्यन्ति
नङ्खिष्यन्ते
नङ्खन्तु
नङ्ख्यन्ताम्
अनङ्खन्
अनङ्ख्यन्त
नङ्खेयुः
नङ्ख्येरन्
नङ्ख्यासुः
नङ्खिषीरन्
अनङ्खिषुः
अनङ्खिषत
अनङ्खिष्यन्
अनङ्खिष्यन्त
मध्यम  एकवचनम्
नङ्खसि
नङ्ख्यसे
ननङ्खिथ
ननङ्खिषे
नङ्खितासि
नङ्खितासे
नङ्खिष्यसि
नङ्खिष्यसे
नङ्खतात् / नङ्खताद् / नङ्ख
नङ्ख्यस्व
अनङ्खः
अनङ्ख्यथाः
नङ्खेः
नङ्ख्येथाः
नङ्ख्याः
नङ्खिषीष्ठाः
अनङ्खीः
अनङ्खिष्ठाः
अनङ्खिष्यः
अनङ्खिष्यथाः
मध्यम  द्विवचनम्
नङ्खथः
नङ्ख्येथे
ननङ्खथुः
ननङ्खाथे
नङ्खितास्थः
नङ्खितासाथे
नङ्खिष्यथः
नङ्खिष्येथे
नङ्खतम्
नङ्ख्येथाम्
अनङ्खतम्
अनङ्ख्येथाम्
नङ्खेतम्
नङ्ख्येयाथाम्
नङ्ख्यास्तम्
नङ्खिषीयास्थाम्
अनङ्खिष्टम्
अनङ्खिषाथाम्
अनङ्खिष्यतम्
अनङ्खिष्येथाम्
मध्यम  बहुवचनम्
नङ्खथ
नङ्ख्यध्वे
ननङ्ख
ननङ्खिध्वे
नङ्खितास्थ
नङ्खिताध्वे
नङ्खिष्यथ
नङ्खिष्यध्वे
नङ्खत
नङ्ख्यध्वम्
अनङ्खत
अनङ्ख्यध्वम्
नङ्खेत
नङ्ख्येध्वम्
नङ्ख्यास्त
नङ्खिषीध्वम्
अनङ्खिष्ट
अनङ्खिढ्वम्
अनङ्खिष्यत
अनङ्खिष्यध्वम्
उत्तम  एकवचनम्
नङ्खामि
नङ्ख्ये
ननङ्ख
ननङ्खे
नङ्खितास्मि
नङ्खिताहे
नङ्खिष्यामि
नङ्खिष्ये
नङ्खानि
नङ्ख्यै
अनङ्खम्
अनङ्ख्ये
नङ्खेयम्
नङ्ख्येय
नङ्ख्यासम्
नङ्खिषीय
अनङ्खिषम्
अनङ्खिषि
अनङ्खिष्यम्
अनङ्खिष्ये
उत्तम  द्विवचनम्
नङ्खावः
नङ्ख्यावहे
ननङ्खिव
ननङ्खिवहे
नङ्खितास्वः
नङ्खितास्वहे
नङ्खिष्यावः
नङ्खिष्यावहे
नङ्खाव
नङ्ख्यावहै
अनङ्खाव
अनङ्ख्यावहि
नङ्खेव
नङ्ख्येवहि
नङ्ख्यास्व
नङ्खिषीवहि
अनङ्खिष्व
अनङ्खिष्वहि
अनङ्खिष्याव
अनङ्खिष्यावहि
उत्तम  बहुवचनम्
नङ्खामः
नङ्ख्यामहे
ननङ्खिम
ननङ्खिमहे
नङ्खितास्मः
नङ्खितास्महे
नङ्खिष्यामः
नङ्खिष्यामहे
नङ्खाम
नङ्ख्यामहै
अनङ्खाम
अनङ्ख्यामहि
नङ्खेम
नङ्ख्येमहि
नङ्ख्यास्म
नङ्खिषीमहि
अनङ्खिष्म
अनङ्खिष्महि
अनङ्खिष्याम
अनङ्खिष्यामहि
प्रथम पुरुषः  एकवचनम्
नङ्खतात् / नङ्खताद् / नङ्खतु
अनङ्खत् / अनङ्खद्
नङ्खेत् / नङ्खेद्
नङ्ख्यात् / नङ्ख्याद्
अनङ्खीत् / अनङ्खीद्
अनङ्खिष्यत् / अनङ्खिष्यद्
प्रथमा  द्विवचनम्
नङ्खिष्येते
नङ्ख्येताम्
अनङ्ख्येताम्
नङ्ख्येयाताम्
नङ्खिषीयास्ताम्
अनङ्खिष्टाम्
अनङ्खिषाताम्
अनङ्खिष्यताम्
अनङ्खिष्येताम्
प्रथमा  बहुवचनम्
नङ्ख्यन्ते
नङ्खिष्यन्ति
नङ्खिष्यन्ते
नङ्ख्यन्ताम्
अनङ्ख्यन्त
अनङ्खिष्यन्
अनङ्खिष्यन्त
मध्यम पुरुषः  एकवचनम्
नङ्खतात् / नङ्खताद् / नङ्ख
अनङ्ख्यथाः
अनङ्खिष्ठाः
अनङ्खिष्यथाः
मध्यम पुरुषः  द्विवचनम्
नङ्खितास्थः
नङ्खितासाथे
नङ्खिष्येथे
नङ्ख्येथाम्
अनङ्ख्येथाम्
नङ्ख्येयाथाम्
नङ्खिषीयास्थाम्
अनङ्खिष्टम्
अनङ्खिषाथाम्
अनङ्खिष्यतम्
अनङ्खिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
नङ्ख्यध्वे
नङ्खिताध्वे
नङ्खिष्यध्वे
नङ्ख्यध्वम्
अनङ्ख्यध्वम्
अनङ्खिढ्वम्
अनङ्खिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
नङ्खितास्मि
नङ्खिष्यामि
अनङ्खिष्यम्
उत्तम पुरुषः  द्विवचनम्
नङ्ख्यावहे
नङ्खितास्वः
नङ्खितास्वहे
नङ्खिष्यावः
नङ्खिष्यावहे
अनङ्ख्यावहि
अनङ्खिष्वहि
अनङ्खिष्याव
अनङ्खिष्यावहि
उत्तम पुरुषः  बहुवचनम्
नङ्ख्यामहे
नङ्खितास्मः
नङ्खितास्महे
नङ्खिष्यामः
नङ्खिष्यामहे
अनङ्ख्यामहि
अनङ्खिष्महि
अनङ्खिष्याम
अनङ्खिष्यामहि