नख् - णखँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लङ् लकारः


 
प्रथम  एकवचनम्
अनखत् / अनखद्
अनख्यत
अनाखयत् / अनाखयद्
अनाखयत
अनाख्यत
अनिनखिषत् / अनिनखिषद्
अनिनखिष्यत
अनानख्यत
अनानख्यत
अनानखीत् / अनानखीद् / अनानक् / अनानग्
अनानख्यत
प्रथम  द्विवचनम्
अनखताम्
अनख्येताम्
अनाखयताम्
अनाखयेताम्
अनाख्येताम्
अनिनखिषताम्
अनिनखिष्येताम्
अनानख्येताम्
अनानख्येताम्
अनानक्ताम्
अनानख्येताम्
प्रथम  बहुवचनम्
अनखन्
अनख्यन्त
अनाखयन्
अनाखयन्त
अनाख्यन्त
अनिनखिषन्
अनिनखिष्यन्त
अनानख्यन्त
अनानख्यन्त
अनानखुः
अनानख्यन्त
मध्यम  एकवचनम्
अनखः
अनख्यथाः
अनाखयः
अनाखयथाः
अनाख्यथाः
अनिनखिषः
अनिनखिष्यथाः
अनानख्यथाः
अनानख्यथाः
अनानखीः / अनानक् / अनानग्
अनानख्यथाः
मध्यम  द्विवचनम्
अनखतम्
अनख्येथाम्
अनाखयतम्
अनाखयेथाम्
अनाख्येथाम्
अनिनखिषतम्
अनिनखिष्येथाम्
अनानख्येथाम्
अनानख्येथाम्
अनानक्तम्
अनानख्येथाम्
मध्यम  बहुवचनम्
अनखत
अनख्यध्वम्
अनाखयत
अनाखयध्वम्
अनाख्यध्वम्
अनिनखिषत
अनिनखिष्यध्वम्
अनानख्यध्वम्
अनानख्यध्वम्
अनानक्त
अनानख्यध्वम्
उत्तम  एकवचनम्
अनखम्
अनख्ये
अनाखयम्
अनाखये
अनाख्ये
अनिनखिषम्
अनिनखिष्ये
अनानख्ये
अनानख्ये
अनानखम्
अनानख्ये
उत्तम  द्विवचनम्
अनखाव
अनख्यावहि
अनाखयाव
अनाखयावहि
अनाख्यावहि
अनिनखिषाव
अनिनखिष्यावहि
अनानख्यावहि
अनानख्यावहि
अनानख्व
अनानख्यावहि
उत्तम  बहुवचनम्
अनखाम
अनख्यामहि
अनाखयाम
अनाखयामहि
अनाख्यामहि
अनिनखिषाम
अनिनखिष्यामहि
अनानख्यामहि
अनानख्यामहि
अनानख्म
अनानख्यामहि
प्रथम पुरुषः  एकवचनम्
अनाखयत् / अनाखयद्
अनिनखिषत् / अनिनखिषद्
अनानखीत् / अनानखीद् / अनानक् / अनानग्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अनानखीः / अनानक् / अनानग्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्