नख् - णखँ गत्यर्थः भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
नखतात् / नखताद् / नखतु
प्रथम पुरुषः  द्विवचनम्
नखताम्
प्रथम पुरुषः  बहुवचनम्
नखन्तु
मध्यम पुरुषः  एकवचनम्
नखतात् / नखताद् / नख
मध्यम पुरुषः  द्विवचनम्
नखतम्
मध्यम पुरुषः  बहुवचनम्
नखत
उत्तम पुरुषः  एकवचनम्
नखानि
उत्तम पुरुषः  द्विवचनम्
नखाव
उत्तम पुरुषः  बहुवचनम्
नखाम
प्रथम पुरुषः  एकवचनम्
नखतात् / नखताद् / नखतु
प्रथम पुरुषः  द्विवचनम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
नखतात् / नखताद् / नख
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्