ध्रिज् - ध्रिजँ - गतौ च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
ध्रेजति
ध्रिज्यते
दिध्रेज
दिध्रिजे
ध्रेजिता
ध्रेजिता
ध्रेजिष्यति
ध्रेजिष्यते
ध्रेजतात् / ध्रेजताद् / ध्रेजतु
ध्रिज्यताम्
अध्रेजत् / अध्रेजद्
अध्रिज्यत
ध्रेजेत् / ध्रेजेद्
ध्रिज्येत
ध्रिज्यात् / ध्रिज्याद्
ध्रेजिषीष्ट
अध्रेजीत् / अध्रेजीद्
अध्रेजि
अध्रेजिष्यत् / अध्रेजिष्यद्
अध्रेजिष्यत
प्रथम  द्विवचनम्
ध्रेजतः
ध्रिज्येते
दिध्रिजतुः
दिध्रिजाते
ध्रेजितारौ
ध्रेजितारौ
ध्रेजिष्यतः
ध्रेजिष्येते
ध्रेजताम्
ध्रिज्येताम्
अध्रेजताम्
अध्रिज्येताम्
ध्रेजेताम्
ध्रिज्येयाताम्
ध्रिज्यास्ताम्
ध्रेजिषीयास्ताम्
अध्रेजिष्टाम्
अध्रेजिषाताम्
अध्रेजिष्यताम्
अध्रेजिष्येताम्
प्रथम  बहुवचनम्
ध्रेजन्ति
ध्रिज्यन्ते
दिध्रिजुः
दिध्रिजिरे
ध्रेजितारः
ध्रेजितारः
ध्रेजिष्यन्ति
ध्रेजिष्यन्ते
ध्रेजन्तु
ध्रिज्यन्ताम्
अध्रेजन्
अध्रिज्यन्त
ध्रेजेयुः
ध्रिज्येरन्
ध्रिज्यासुः
ध्रेजिषीरन्
अध्रेजिषुः
अध्रेजिषत
अध्रेजिष्यन्
अध्रेजिष्यन्त
मध्यम  एकवचनम्
ध्रेजसि
ध्रिज्यसे
दिध्रेजिथ
दिध्रिजिषे
ध्रेजितासि
ध्रेजितासे
ध्रेजिष्यसि
ध्रेजिष्यसे
ध्रेजतात् / ध्रेजताद् / ध्रेज
ध्रिज्यस्व
अध्रेजः
अध्रिज्यथाः
ध्रेजेः
ध्रिज्येथाः
ध्रिज्याः
ध्रेजिषीष्ठाः
अध्रेजीः
अध्रेजिष्ठाः
अध्रेजिष्यः
अध्रेजिष्यथाः
मध्यम  द्विवचनम्
ध्रेजथः
ध्रिज्येथे
दिध्रिजथुः
दिध्रिजाथे
ध्रेजितास्थः
ध्रेजितासाथे
ध्रेजिष्यथः
ध्रेजिष्येथे
ध्रेजतम्
ध्रिज्येथाम्
अध्रेजतम्
अध्रिज्येथाम्
ध्रेजेतम्
ध्रिज्येयाथाम्
ध्रिज्यास्तम्
ध्रेजिषीयास्थाम्
अध्रेजिष्टम्
अध्रेजिषाथाम्
अध्रेजिष्यतम्
अध्रेजिष्येथाम्
मध्यम  बहुवचनम्
ध्रेजथ
ध्रिज्यध्वे
दिध्रिज
दिध्रिजिध्वे
ध्रेजितास्थ
ध्रेजिताध्वे
ध्रेजिष्यथ
ध्रेजिष्यध्वे
ध्रेजत
ध्रिज्यध्वम्
अध्रेजत
अध्रिज्यध्वम्
ध्रेजेत
ध्रिज्येध्वम्
ध्रिज्यास्त
ध्रेजिषीध्वम्
अध्रेजिष्ट
अध्रेजिढ्वम्
अध्रेजिष्यत
अध्रेजिष्यध्वम्
उत्तम  एकवचनम्
ध्रेजामि
ध्रिज्ये
दिध्रेज
दिध्रिजे
ध्रेजितास्मि
ध्रेजिताहे
ध्रेजिष्यामि
ध्रेजिष्ये
ध्रेजानि
ध्रिज्यै
अध्रेजम्
अध्रिज्ये
ध्रेजेयम्
ध्रिज्येय
ध्रिज्यासम्
ध्रेजिषीय
अध्रेजिषम्
अध्रेजिषि
अध्रेजिष्यम्
अध्रेजिष्ये
उत्तम  द्विवचनम्
ध्रेजावः
ध्रिज्यावहे
दिध्रिजिव
दिध्रिजिवहे
ध्रेजितास्वः
ध्रेजितास्वहे
ध्रेजिष्यावः
ध्रेजिष्यावहे
ध्रेजाव
ध्रिज्यावहै
अध्रेजाव
अध्रिज्यावहि
ध्रेजेव
ध्रिज्येवहि
ध्रिज्यास्व
ध्रेजिषीवहि
अध्रेजिष्व
अध्रेजिष्वहि
अध्रेजिष्याव
अध्रेजिष्यावहि
उत्तम  बहुवचनम्
ध्रेजामः
ध्रिज्यामहे
दिध्रिजिम
दिध्रिजिमहे
ध्रेजितास्मः
ध्रेजितास्महे
ध्रेजिष्यामः
ध्रेजिष्यामहे
ध्रेजाम
ध्रिज्यामहै
अध्रेजाम
अध्रिज्यामहि
ध्रेजेम
ध्रिज्येमहि
ध्रिज्यास्म
ध्रेजिषीमहि
अध्रेजिष्म
अध्रेजिष्महि
अध्रेजिष्याम
अध्रेजिष्यामहि
प्रथम पुरुषः  एकवचनम्
ध्रेजतात् / ध्रेजताद् / ध्रेजतु
अध्रेजत् / अध्रेजद्
ध्रेजेत् / ध्रेजेद्
ध्रिज्यात् / ध्रिज्याद्
अध्रेजीत् / अध्रेजीद्
अध्रेजिष्यत् / अध्रेजिष्यद्
प्रथमा  द्विवचनम्
अध्रेजिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
ध्रेजतात् / ध्रेजताद् / ध्रेज
मध्यम पुरुषः  द्विवचनम्
अध्रेजिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अध्रेजिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्