ध्राघ् - ध्राघृँ - सामर्थ्ये इत्यपि केचित् भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लोट् लकारः


 
प्रथम  एकवचनम्
ध्राघताम्
ध्राघ्यताम्
ध्राघयतात् / ध्राघयताद् / ध्राघयतु
ध्राघयताम्
ध्राघ्यताम्
दिध्राघिषताम्
दिध्राघिष्यताम्
दाध्राघ्यताम्
दाध्राघ्यताम्
दाध्राग्धात् / दाध्राग्धाद् / दाध्राघीतु / दाध्राग्धु
दाध्राघ्यताम्
प्रथम  द्विवचनम्
ध्राघेताम्
ध्राघ्येताम्
ध्राघयताम्
ध्राघयेताम्
ध्राघ्येताम्
दिध्राघिषेताम्
दिध्राघिष्येताम्
दाध्राघ्येताम्
दाध्राघ्येताम्
दाध्राग्धाम्
दाध्राघ्येताम्
प्रथम  बहुवचनम्
ध्राघन्ताम्
ध्राघ्यन्ताम्
ध्राघयन्तु
ध्राघयन्ताम्
ध्राघ्यन्ताम्
दिध्राघिषन्ताम्
दिध्राघिष्यन्ताम्
दाध्राघ्यन्ताम्
दाध्राघ्यन्ताम्
दाध्राघतु
दाध्राघ्यन्ताम्
मध्यम  एकवचनम्
ध्राघस्व
ध्राघ्यस्व
ध्राघयतात् / ध्राघयताद् / ध्राघय
ध्राघयस्व
ध्राघ्यस्व
दिध्राघिषस्व
दिध्राघिष्यस्व
दाध्राघ्यस्व
दाध्राघ्यस्व
दाध्राग्धात् / दाध्राग्धाद् / दाध्राग्धि
दाध्राघ्यस्व
मध्यम  द्विवचनम्
ध्राघेथाम्
ध्राघ्येथाम्
ध्राघयतम्
ध्राघयेथाम्
ध्राघ्येथाम्
दिध्राघिषेथाम्
दिध्राघिष्येथाम्
दाध्राघ्येथाम्
दाध्राघ्येथाम्
दाध्राग्धम्
दाध्राघ्येथाम्
मध्यम  बहुवचनम्
ध्राघध्वम्
ध्राघ्यध्वम्
ध्राघयत
ध्राघयध्वम्
ध्राघ्यध्वम्
दिध्राघिषध्वम्
दिध्राघिष्यध्वम्
दाध्राघ्यध्वम्
दाध्राघ्यध्वम्
दाध्राग्ध
दाध्राघ्यध्वम्
उत्तम  एकवचनम्
ध्राघै
ध्राघ्यै
ध्राघयाणि
ध्राघयै
ध्राघ्यै
दिध्राघिषै
दिध्राघिष्यै
दाध्राघ्यै
दाध्राघ्यै
दाध्राघाणि
दाध्राघ्यै
उत्तम  द्विवचनम्
ध्राघावहै
ध्राघ्यावहै
ध्राघयाव
ध्राघयावहै
ध्राघ्यावहै
दिध्राघिषावहै
दिध्राघिष्यावहै
दाध्राघ्यावहै
दाध्राघ्यावहै
दाध्राघाव
दाध्राघ्यावहै
उत्तम  बहुवचनम्
ध्राघामहै
ध्राघ्यामहै
ध्राघयाम
ध्राघयामहै
ध्राघ्यामहै
दिध्राघिषामहै
दिध्राघिष्यामहै
दाध्राघ्यामहै
दाध्राघ्यामहै
दाध्राघाम
दाध्राघ्यामहै
प्रथम पुरुषः  एकवचनम्
ध्राघयतात् / ध्राघयताद् / ध्राघयतु
दाध्राग्धात् / दाध्राग्धाद् / दाध्राघीतु / दाध्राग्धु
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
दिध्राघिष्यन्ताम्
मध्यम पुरुषः  एकवचनम्
ध्राघयतात् / ध्राघयताद् / ध्राघय
दाध्राग्धात् / दाध्राग्धाद् / दाध्राग्धि
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्