ध्राख् - ध्राखृँ - शोषणालमर्थ्योः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्मणि प्रयोगः आत्मने पदम्


 
प्रथम  एकवचनम्
ध्राख्यते
दध्राखे
ध्राखिता
ध्राखिष्यते
ध्राख्यताम्
अध्राख्यत
ध्राख्येत
ध्राखिषीष्ट
अध्राखि
अध्राखिष्यत
प्रथम  द्विवचनम्
ध्राख्येते
दध्राखाते
ध्राखितारौ
ध्राखिष्येते
ध्राख्येताम्
अध्राख्येताम्
ध्राख्येयाताम्
ध्राखिषीयास्ताम्
अध्राखिषाताम्
अध्राखिष्येताम्
प्रथम  बहुवचनम्
ध्राख्यन्ते
दध्राखिरे
ध्राखितारः
ध्राखिष्यन्ते
ध्राख्यन्ताम्
अध्राख्यन्त
ध्राख्येरन्
ध्राखिषीरन्
अध्राखिषत
अध्राखिष्यन्त
मध्यम  एकवचनम्
ध्राख्यसे
दध्राखिषे
ध्राखितासे
ध्राखिष्यसे
ध्राख्यस्व
अध्राख्यथाः
ध्राख्येथाः
ध्राखिषीष्ठाः
अध्राखिष्ठाः
अध्राखिष्यथाः
मध्यम  द्विवचनम्
ध्राख्येथे
दध्राखाथे
ध्राखितासाथे
ध्राखिष्येथे
ध्राख्येथाम्
अध्राख्येथाम्
ध्राख्येयाथाम्
ध्राखिषीयास्थाम्
अध्राखिषाथाम्
अध्राखिष्येथाम्
मध्यम  बहुवचनम्
ध्राख्यध्वे
दध्राखिध्वे
ध्राखिताध्वे
ध्राखिष्यध्वे
ध्राख्यध्वम्
अध्राख्यध्वम्
ध्राख्येध्वम्
ध्राखिषीध्वम्
अध्राखिढ्वम्
अध्राखिष्यध्वम्
उत्तम  एकवचनम्
ध्राख्ये
दध्राखे
ध्राखिताहे
ध्राखिष्ये
ध्राख्यै
अध्राख्ये
ध्राख्येय
ध्राखिषीय
अध्राखिषि
अध्राखिष्ये
उत्तम  द्विवचनम्
ध्राख्यावहे
दध्राखिवहे
ध्राखितास्वहे
ध्राखिष्यावहे
ध्राख्यावहै
अध्राख्यावहि
ध्राख्येवहि
ध्राखिषीवहि
अध्राखिष्वहि
अध्राखिष्यावहि
उत्तम  बहुवचनम्
ध्राख्यामहे
दध्राखिमहे
ध्राखितास्महे
ध्राखिष्यामहे
ध्राख्यामहै
अध्राख्यामहि
ध्राख्येमहि
ध्राखिषीमहि
अध्राखिष्महि
अध्राखिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अध्राखिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अध्राखिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अध्राखिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्