धू - धूञ् - कम्पने इत्येके स्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
धूनोति
धूनुते
धूयते
दुधाव
दुधुवे
दुधुवे
धविता / धोता
धविता / धोता
धाविता / धविता / धोता
धविष्यति / धोष्यति
धविष्यते / धोष्यते
धाविष्यते / धविष्यते / धोष्यते
धूनुतात् / धूनुताद् / धूनोतु
धूनुताम्
धूयताम्
अधूनोत् / अधूनोद्
अधूनुत
अधूयत
धूनुयात् / धूनुयाद्
धून्वीत
धूयेत
धूयात् / धूयाद्
धविषीष्ट / धोषीष्ट
धाविषीष्ट / धविषीष्ट / धोषीष्ट
अधावीत् / अधावीद्
अधविष्ट / अधोष्ट
अधावि
अधविष्यत् / अधविष्यद् / अधोष्यत् / अधोष्यद्
अधविष्यत / अधोष्यत
अधाविष्यत / अधविष्यत / अधोष्यत
प्रथम  द्विवचनम्
धूनुतः
धून्वाते
धूयेते
दुधुवतुः
दुधुवाते
दुधुवाते
धवितारौ / धोतारौ
धवितारौ / धोतारौ
धावितारौ / धवितारौ / धोतारौ
धविष्यतः / धोष्यतः
धविष्येते / धोष्येते
धाविष्येते / धविष्येते / धोष्येते
धूनुताम्
धून्वाताम्
धूयेताम्
अधूनुताम्
अधून्वाताम्
अधूयेताम्
धूनुयाताम्
धून्वीयाताम्
धूयेयाताम्
धूयास्ताम्
धविषीयास्ताम् / धोषीयास्ताम्
धाविषीयास्ताम् / धविषीयास्ताम् / धोषीयास्ताम्
अधाविष्टाम्
अधविषाताम् / अधोषाताम्
अधाविषाताम् / अधविषाताम् / अधोषाताम्
अधविष्यताम् / अधोष्यताम्
अधविष्येताम् / अधोष्येताम्
अधाविष्येताम् / अधविष्येताम् / अधोष्येताम्
प्रथम  बहुवचनम्
धून्वन्ति
धून्वते
धूयन्ते
दुधुवुः
दुधुविरे
दुधुविरे
धवितारः / धोतारः
धवितारः / धोतारः
धावितारः / धवितारः / धोतारः
धविष्यन्ति / धोष्यन्ति
धविष्यन्ते / धोष्यन्ते
धाविष्यन्ते / धविष्यन्ते / धोष्यन्ते
धून्वन्तु
धून्वताम्
धूयन्ताम्
अधून्वन्
अधून्वत
अधूयन्त
धूनुयुः
धून्वीरन्
धूयेरन्
धूयासुः
धविषीरन् / धोषीरन्
धाविषीरन् / धविषीरन् / धोषीरन्
अधाविषुः
अधविषत / अधोषत
अधाविषत / अधविषत / अधोषत
अधविष्यन् / अधोष्यन्
अधविष्यन्त / अधोष्यन्त
अधाविष्यन्त / अधविष्यन्त / अधोष्यन्त
मध्यम  एकवचनम्
धूनोषि
धूनुषे
धूयसे
दुधविथ / दुधोथ
दुधुविषे
दुधुविषे
धवितासि / धोतासि
धवितासे / धोतासे
धावितासे / धवितासे / धोतासे
धविष्यसि / धोष्यसि
धविष्यसे / धोष्यसे
धाविष्यसे / धविष्यसे / धोष्यसे
धूनुतात् / धूनुताद् / धूनु
धूनुष्व
धूयस्व
अधूनोः
अधूनुथाः
अधूयथाः
धूनुयाः
धून्वीथाः
धूयेथाः
धूयाः
धविषीष्ठाः / धोषीष्ठाः
धाविषीष्ठाः / धविषीष्ठाः / धोषीष्ठाः
अधावीः
अधविष्ठाः / अधोष्ठाः
अधाविष्ठाः / अधविष्ठाः / अधोष्ठाः
अधविष्यः / अधोष्यः
अधविष्यथाः / अधोष्यथाः
अधाविष्यथाः / अधविष्यथाः / अधोष्यथाः
मध्यम  द्विवचनम्
धूनुथः
धून्वाथे
धूयेथे
दुधुवथुः
दुधुवाथे
दुधुवाथे
धवितास्थः / धोतास्थः
धवितासाथे / धोतासाथे
धावितासाथे / धवितासाथे / धोतासाथे
धविष्यथः / धोष्यथः
धविष्येथे / धोष्येथे
धाविष्येथे / धविष्येथे / धोष्येथे
धूनुतम्
धून्वाथाम्
धूयेथाम्
अधूनुतम्
अधून्वाथाम्
अधूयेथाम्
धूनुयातम्
धून्वीयाथाम्
धूयेयाथाम्
धूयास्तम्
धविषीयास्थाम् / धोषीयास्थाम्
धाविषीयास्थाम् / धविषीयास्थाम् / धोषीयास्थाम्
अधाविष्टम्
अधविषाथाम् / अधोषाथाम्
अधाविषाथाम् / अधविषाथाम् / अधोषाथाम्
अधविष्यतम् / अधोष्यतम्
अधविष्येथाम् / अधोष्येथाम्
अधाविष्येथाम् / अधविष्येथाम् / अधोष्येथाम्
मध्यम  बहुवचनम्
धूनुथ
धूनुध्वे
धूयध्वे
दुधुव
दुधुविढ्वे / दुधुविध्वे
दुधुविढ्वे / दुधुविध्वे
धवितास्थ / धोतास्थ
धविताध्वे / धोताध्वे
धाविताध्वे / धविताध्वे / धोताध्वे
धविष्यथ / धोष्यथ
धविष्यध्वे / धोष्यध्वे
धाविष्यध्वे / धविष्यध्वे / धोष्यध्वे
धूनुत
धूनुध्वम्
धूयध्वम्
अधूनुत
अधूनुध्वम्
अधूयध्वम्
धूनुयात
धून्वीध्वम्
धूयेध्वम्
धूयास्त
धविषीढ्वम् / धविषीध्वम् / धोषीढ्वम्
धाविषीढ्वम् / धाविषीध्वम् / धविषीढ्वम् / धविषीध्वम् / धोषीढ्वम्
अधाविष्ट
अधविढ्वम् / अधविध्वम् / अधोढ्वम्
अधाविढ्वम् / अधाविध्वम् / अधविढ्वम् / अधविध्वम् / अधोढ्वम्
अधविष्यत / अधोष्यत
अधविष्यध्वम् / अधोष्यध्वम्
अधाविष्यध्वम् / अधविष्यध्वम् / अधोष्यध्वम्
उत्तम  एकवचनम्
धूनोमि
धून्वे
धूये
दुधव / दुधाव
दुधुवे
दुधुवे
धवितास्मि / धोतास्मि
धविताहे / धोताहे
धाविताहे / धविताहे / धोताहे
धविष्यामि / धोष्यामि
धविष्ये / धोष्ये
धाविष्ये / धविष्ये / धोष्ये
धूनवानि
धूनवै
धूयै
अधूनवम्
अधून्वि
अधूये
धूनुयाम्
धून्वीय
धूयेय
धूयासम्
धविषीय / धोषीय
धाविषीय / धविषीय / धोषीय
अधाविषम्
अधविषि / अधोषि
अधाविषि / अधविषि / अधोषि
अधविष्यम् / अधोष्यम्
अधविष्ये / अधोष्ये
अधाविष्ये / अधविष्ये / अधोष्ये
उत्तम  द्विवचनम्
धून्वः / धूनुवः
धून्वहे / धूनुवहे
धूयावहे
दुधुविव
दुधुविवहे
दुधुविवहे
धवितास्वः / धोतास्वः
धवितास्वहे / धोतास्वहे
धावितास्वहे / धवितास्वहे / धोतास्वहे
धविष्यावः / धोष्यावः
धविष्यावहे / धोष्यावहे
धाविष्यावहे / धविष्यावहे / धोष्यावहे
धूनवाव
धूनवावहै
धूयावहै
अधून्व / अधूनुव
अधून्वहि / अधूनुवहि
अधूयावहि
धूनुयाव
धून्वीवहि
धूयेवहि
धूयास्व
धविषीवहि / धोषीवहि
धाविषीवहि / धविषीवहि / धोषीवहि
अधाविष्व
अधविष्वहि / अधोष्वहि
अधाविष्वहि / अधविष्वहि / अधोष्वहि
अधविष्याव / अधोष्याव
अधविष्यावहि / अधोष्यावहि
अधाविष्यावहि / अधविष्यावहि / अधोष्यावहि
उत्तम  बहुवचनम्
धून्मः / धूनुमः
धून्महे / धूनुमहे
धूयामहे
दुधुविम
दुधुविमहे
दुधुविमहे
धवितास्मः / धोतास्मः
धवितास्महे / धोतास्महे
धावितास्महे / धवितास्महे / धोतास्महे
धविष्यामः / धोष्यामः
धविष्यामहे / धोष्यामहे
धाविष्यामहे / धविष्यामहे / धोष्यामहे
धूनवाम
धूनवामहै
धूयामहै
अधून्म / अधूनुम
अधून्महि / अधूनुमहि
अधूयामहि
धूनुयाम
धून्वीमहि
धूयेमहि
धूयास्म
धविषीमहि / धोषीमहि
धाविषीमहि / धविषीमहि / धोषीमहि
अधाविष्म
अधविष्महि / अधोष्महि
अधाविष्महि / अधविष्महि / अधोष्महि
अधविष्याम / अधोष्याम
अधविष्यामहि / अधोष्यामहि
अधाविष्यामहि / अधविष्यामहि / अधोष्यामहि
 
प्रथम पुरुषः  एकवचनम्
धाविता / धविता / धोता
धविष्यति / धोष्यति
धविष्यते / धोष्यते
धाविष्यते / धविष्यते / धोष्यते
धूनुतात् / धूनुताद् / धूनोतु
अधूनोत् / अधूनोद्
धूनुयात् / धूनुयाद्
धविषीष्ट / धोषीष्ट
धाविषीष्ट / धविषीष्ट / धोषीष्ट
अधावीत् / अधावीद्
अधविष्ट / अधोष्ट
अधविष्यत् / अधविष्यद् / अधोष्यत् / अधोष्यद्
अधविष्यत / अधोष्यत
अधाविष्यत / अधविष्यत / अधोष्यत
प्रथमा  द्विवचनम्
धवितारौ / धोतारौ
धवितारौ / धोतारौ
धावितारौ / धवितारौ / धोतारौ
धविष्यतः / धोष्यतः
धविष्येते / धोष्येते
धाविष्येते / धविष्येते / धोष्येते
अधून्वाताम्
धविषीयास्ताम् / धोषीयास्ताम्
धाविषीयास्ताम् / धविषीयास्ताम् / धोषीयास्ताम्
अधविषाताम् / अधोषाताम्
अधाविषाताम् / अधविषाताम् / अधोषाताम्
अधविष्यताम् / अधोष्यताम्
अधविष्येताम् / अधोष्येताम्
अधाविष्येताम् / अधविष्येताम् / अधोष्येताम्
प्रथमा  बहुवचनम्
धवितारः / धोतारः
धवितारः / धोतारः
धावितारः / धवितारः / धोतारः
धविष्यन्ति / धोष्यन्ति
धविष्यन्ते / धोष्यन्ते
धाविष्यन्ते / धविष्यन्ते / धोष्यन्ते
धविषीरन् / धोषीरन्
धाविषीरन् / धविषीरन् / धोषीरन्
अधविषत / अधोषत
अधाविषत / अधविषत / अधोषत
अधविष्यन् / अधोष्यन्
अधविष्यन्त / अधोष्यन्त
अधाविष्यन्त / अधविष्यन्त / अधोष्यन्त
मध्यम पुरुषः  एकवचनम्
दुधविथ / दुधोथ
धवितासि / धोतासि
धवितासे / धोतासे
धावितासे / धवितासे / धोतासे
धविष्यसि / धोष्यसि
धविष्यसे / धोष्यसे
धाविष्यसे / धविष्यसे / धोष्यसे
धूनुतात् / धूनुताद् / धूनु
धविषीष्ठाः / धोषीष्ठाः
धाविषीष्ठाः / धविषीष्ठाः / धोषीष्ठाः
अधविष्ठाः / अधोष्ठाः
अधाविष्ठाः / अधविष्ठाः / अधोष्ठाः
अधविष्यः / अधोष्यः
अधविष्यथाः / अधोष्यथाः
अधाविष्यथाः / अधविष्यथाः / अधोष्यथाः
मध्यम पुरुषः  द्विवचनम्
धवितास्थः / धोतास्थः
धवितासाथे / धोतासाथे
धावितासाथे / धवितासाथे / धोतासाथे
धविष्यथः / धोष्यथः
धविष्येथे / धोष्येथे
धाविष्येथे / धविष्येथे / धोष्येथे
अधून्वाथाम्
धविषीयास्थाम् / धोषीयास्थाम्
धाविषीयास्थाम् / धविषीयास्थाम् / धोषीयास्थाम्
अधविषाथाम् / अधोषाथाम्
अधाविषाथाम् / अधविषाथाम् / अधोषाथाम्
अधविष्यतम् / अधोष्यतम्
अधविष्येथाम् / अधोष्येथाम्
अधाविष्येथाम् / अधविष्येथाम् / अधोष्येथाम्
मध्यम पुरुषः  बहुवचनम्
दुधुविढ्वे / दुधुविध्वे
दुधुविढ्वे / दुधुविध्वे
धवितास्थ / धोतास्थ
धविताध्वे / धोताध्वे
धाविताध्वे / धविताध्वे / धोताध्वे
धविष्यथ / धोष्यथ
धविष्यध्वे / धोष्यध्वे
धाविष्यध्वे / धविष्यध्वे / धोष्यध्वे
धविषीढ्वम् / धविषीध्वम् / धोषीढ्वम्
धाविषीढ्वम् / धाविषीध्वम् / धविषीढ्वम् / धविषीध्वम् / धोषीढ्वम्
अधविढ्वम् / अधविध्वम् / अधोढ्वम्
अधाविढ्वम् / अधाविध्वम् / अधविढ्वम् / अधविध्वम् / अधोढ्वम्
अधविष्यत / अधोष्यत
अधविष्यध्वम् / अधोष्यध्वम्
अधाविष्यध्वम् / अधविष्यध्वम् / अधोष्यध्वम्
उत्तम पुरुषः  एकवचनम्
धवितास्मि / धोतास्मि
धविताहे / धोताहे
धाविताहे / धविताहे / धोताहे
धविष्यामि / धोष्यामि
धविष्ये / धोष्ये
धाविष्ये / धविष्ये / धोष्ये
धाविषीय / धविषीय / धोषीय
अधविषि / अधोषि
अधाविषि / अधविषि / अधोषि
अधविष्यम् / अधोष्यम्
अधविष्ये / अधोष्ये
अधाविष्ये / अधविष्ये / अधोष्ये
उत्तम पुरुषः  द्विवचनम्
धून्वः / धूनुवः
धून्वहे / धूनुवहे
धवितास्वः / धोतास्वः
धवितास्वहे / धोतास्वहे
धावितास्वहे / धवितास्वहे / धोतास्वहे
धविष्यावः / धोष्यावः
धविष्यावहे / धोष्यावहे
धाविष्यावहे / धविष्यावहे / धोष्यावहे
अधून्व / अधूनुव
अधून्वहि / अधूनुवहि
धविषीवहि / धोषीवहि
धाविषीवहि / धविषीवहि / धोषीवहि
अधविष्वहि / अधोष्वहि
अधाविष्वहि / अधविष्वहि / अधोष्वहि
अधविष्याव / अधोष्याव
अधविष्यावहि / अधोष्यावहि
अधाविष्यावहि / अधविष्यावहि / अधोष्यावहि
उत्तम पुरुषः  बहुवचनम्
धून्मः / धूनुमः
धून्महे / धूनुमहे
धवितास्मः / धोतास्मः
धवितास्महे / धोतास्महे
धावितास्महे / धवितास्महे / धोतास्महे
धविष्यामः / धोष्यामः
धविष्यामहे / धोष्यामहे
धाविष्यामहे / धविष्यामहे / धोष्यामहे
अधून्म / अधूनुम
अधून्महि / अधूनुमहि
धविषीमहि / धोषीमहि
धाविषीमहि / धविषीमहि / धोषीमहि
अधविष्महि / अधोष्महि
अधाविष्महि / अधविष्महि / अधोष्महि
अधविष्याम / अधोष्याम
अधविष्यामहि / अधोष्यामहि
अधाविष्यामहि / अधविष्यामहि / अधोष्यामहि