धूस् - धूसँ - कान्तिकरणे चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
धूसयति
धूसयते
धूस्यते
धूसयाञ्चकार / धूसयांचकार / धूसयाम्बभूव / धूसयांबभूव / धूसयामास
धूसयाञ्चक्रे / धूसयांचक्रे / धूसयाम्बभूव / धूसयांबभूव / धूसयामास
धूसयाञ्चक्रे / धूसयांचक्रे / धूसयाम्बभूवे / धूसयांबभूवे / धूसयामाहे
धूसयिता
धूसयिता
धूसिता / धूसयिता
धूसयिष्यति
धूसयिष्यते
धूसिष्यते / धूसयिष्यते
धूसयतात् / धूसयताद् / धूसयतु
धूसयताम्
धूस्यताम्
अधूसयत् / अधूसयद्
अधूसयत
अधूस्यत
धूसयेत् / धूसयेद्
धूसयेत
धूस्येत
धूस्यात् / धूस्याद्
धूसयिषीष्ट
धूसिषीष्ट / धूसयिषीष्ट
अदूधुसत् / अदूधुसद्
अदूधुसत
अधूसि
अधूसयिष्यत् / अधूसयिष्यद्
अधूसयिष्यत
अधूसिष्यत / अधूसयिष्यत
प्रथम  द्विवचनम्
धूसयतः
धूसयेते
धूस्येते
धूसयाञ्चक्रतुः / धूसयांचक्रतुः / धूसयाम्बभूवतुः / धूसयांबभूवतुः / धूसयामासतुः
धूसयाञ्चक्राते / धूसयांचक्राते / धूसयाम्बभूवतुः / धूसयांबभूवतुः / धूसयामासतुः
धूसयाञ्चक्राते / धूसयांचक्राते / धूसयाम्बभूवाते / धूसयांबभूवाते / धूसयामासाते
धूसयितारौ
धूसयितारौ
धूसितारौ / धूसयितारौ
धूसयिष्यतः
धूसयिष्येते
धूसिष्येते / धूसयिष्येते
धूसयताम्
धूसयेताम्
धूस्येताम्
अधूसयताम्
अधूसयेताम्
अधूस्येताम्
धूसयेताम्
धूसयेयाताम्
धूस्येयाताम्
धूस्यास्ताम्
धूसयिषीयास्ताम्
धूसिषीयास्ताम् / धूसयिषीयास्ताम्
अदूधुसताम्
अदूधुसेताम्
अधूसिषाताम् / अधूसयिषाताम्
अधूसयिष्यताम्
अधूसयिष्येताम्
अधूसिष्येताम् / अधूसयिष्येताम्
प्रथम  बहुवचनम्
धूसयन्ति
धूसयन्ते
धूस्यन्ते
धूसयाञ्चक्रुः / धूसयांचक्रुः / धूसयाम्बभूवुः / धूसयांबभूवुः / धूसयामासुः
धूसयाञ्चक्रिरे / धूसयांचक्रिरे / धूसयाम्बभूवुः / धूसयांबभूवुः / धूसयामासुः
धूसयाञ्चक्रिरे / धूसयांचक्रिरे / धूसयाम्बभूविरे / धूसयांबभूविरे / धूसयामासिरे
धूसयितारः
धूसयितारः
धूसितारः / धूसयितारः
धूसयिष्यन्ति
धूसयिष्यन्ते
धूसिष्यन्ते / धूसयिष्यन्ते
धूसयन्तु
धूसयन्ताम्
धूस्यन्ताम्
अधूसयन्
अधूसयन्त
अधूस्यन्त
धूसयेयुः
धूसयेरन्
धूस्येरन्
धूस्यासुः
धूसयिषीरन्
धूसिषीरन् / धूसयिषीरन्
अदूधुसन्
अदूधुसन्त
अधूसिषत / अधूसयिषत
अधूसयिष्यन्
अधूसयिष्यन्त
अधूसिष्यन्त / अधूसयिष्यन्त
मध्यम  एकवचनम्
धूसयसि
धूसयसे
धूस्यसे
धूसयाञ्चकर्थ / धूसयांचकर्थ / धूसयाम्बभूविथ / धूसयांबभूविथ / धूसयामासिथ
धूसयाञ्चकृषे / धूसयांचकृषे / धूसयाम्बभूविथ / धूसयांबभूविथ / धूसयामासिथ
धूसयाञ्चकृषे / धूसयांचकृषे / धूसयाम्बभूविषे / धूसयांबभूविषे / धूसयामासिषे
धूसयितासि
धूसयितासे
धूसितासे / धूसयितासे
धूसयिष्यसि
धूसयिष्यसे
धूसिष्यसे / धूसयिष्यसे
धूसयतात् / धूसयताद् / धूसय
धूसयस्व
धूस्यस्व
अधूसयः
अधूसयथाः
अधूस्यथाः
धूसयेः
धूसयेथाः
धूस्येथाः
धूस्याः
धूसयिषीष्ठाः
धूसिषीष्ठाः / धूसयिषीष्ठाः
अदूधुसः
अदूधुसथाः
अधूसिष्ठाः / अधूसयिष्ठाः
अधूसयिष्यः
अधूसयिष्यथाः
अधूसिष्यथाः / अधूसयिष्यथाः
मध्यम  द्विवचनम्
धूसयथः
धूसयेथे
धूस्येथे
धूसयाञ्चक्रथुः / धूसयांचक्रथुः / धूसयाम्बभूवथुः / धूसयांबभूवथुः / धूसयामासथुः
धूसयाञ्चक्राथे / धूसयांचक्राथे / धूसयाम्बभूवथुः / धूसयांबभूवथुः / धूसयामासथुः
धूसयाञ्चक्राथे / धूसयांचक्राथे / धूसयाम्बभूवाथे / धूसयांबभूवाथे / धूसयामासाथे
धूसयितास्थः
धूसयितासाथे
धूसितासाथे / धूसयितासाथे
धूसयिष्यथः
धूसयिष्येथे
धूसिष्येथे / धूसयिष्येथे
धूसयतम्
धूसयेथाम्
धूस्येथाम्
अधूसयतम्
अधूसयेथाम्
अधूस्येथाम्
धूसयेतम्
धूसयेयाथाम्
धूस्येयाथाम्
धूस्यास्तम्
धूसयिषीयास्थाम्
धूसिषीयास्थाम् / धूसयिषीयास्थाम्
अदूधुसतम्
अदूधुसेथाम्
अधूसिषाथाम् / अधूसयिषाथाम्
अधूसयिष्यतम्
अधूसयिष्येथाम्
अधूसिष्येथाम् / अधूसयिष्येथाम्
मध्यम  बहुवचनम्
धूसयथ
धूसयध्वे
धूस्यध्वे
धूसयाञ्चक्र / धूसयांचक्र / धूसयाम्बभूव / धूसयांबभूव / धूसयामास
धूसयाञ्चकृढ्वे / धूसयांचकृढ्वे / धूसयाम्बभूव / धूसयांबभूव / धूसयामास
धूसयाञ्चकृढ्वे / धूसयांचकृढ्वे / धूसयाम्बभूविध्वे / धूसयांबभूविध्वे / धूसयाम्बभूविढ्वे / धूसयांबभूविढ्वे / धूसयामासिध्वे
धूसयितास्थ
धूसयिताध्वे
धूसिताध्वे / धूसयिताध्वे
धूसयिष्यथ
धूसयिष्यध्वे
धूसिष्यध्वे / धूसयिष्यध्वे
धूसयत
धूसयध्वम्
धूस्यध्वम्
अधूसयत
अधूसयध्वम्
अधूस्यध्वम्
धूसयेत
धूसयेध्वम्
धूस्येध्वम्
धूस्यास्त
धूसयिषीढ्वम् / धूसयिषीध्वम्
धूसिषीध्वम् / धूसयिषीढ्वम् / धूसयिषीध्वम्
अदूधुसत
अदूधुसध्वम्
अधूसिढ्वम् / अधूसयिढ्वम् / अधूसयिध्वम्
अधूसयिष्यत
अधूसयिष्यध्वम्
अधूसिष्यध्वम् / अधूसयिष्यध्वम्
उत्तम  एकवचनम्
धूसयामि
धूसये
धूस्ये
धूसयाञ्चकर / धूसयांचकर / धूसयाञ्चकार / धूसयांचकार / धूसयाम्बभूव / धूसयांबभूव / धूसयामास
धूसयाञ्चक्रे / धूसयांचक्रे / धूसयाम्बभूव / धूसयांबभूव / धूसयामास
धूसयाञ्चक्रे / धूसयांचक्रे / धूसयाम्बभूवे / धूसयांबभूवे / धूसयामाहे
धूसयितास्मि
धूसयिताहे
धूसिताहे / धूसयिताहे
धूसयिष्यामि
धूसयिष्ये
धूसिष्ये / धूसयिष्ये
धूसयानि
धूसयै
धूस्यै
अधूसयम्
अधूसये
अधूस्ये
धूसयेयम्
धूसयेय
धूस्येय
धूस्यासम्
धूसयिषीय
धूसिषीय / धूसयिषीय
अदूधुसम्
अदूधुसे
अधूसिषि / अधूसयिषि
अधूसयिष्यम्
अधूसयिष्ये
अधूसिष्ये / अधूसयिष्ये
उत्तम  द्विवचनम्
धूसयावः
धूसयावहे
धूस्यावहे
धूसयाञ्चकृव / धूसयांचकृव / धूसयाम्बभूविव / धूसयांबभूविव / धूसयामासिव
धूसयाञ्चकृवहे / धूसयांचकृवहे / धूसयाम्बभूविव / धूसयांबभूविव / धूसयामासिव
धूसयाञ्चकृवहे / धूसयांचकृवहे / धूसयाम्बभूविवहे / धूसयांबभूविवहे / धूसयामासिवहे
धूसयितास्वः
धूसयितास्वहे
धूसितास्वहे / धूसयितास्वहे
धूसयिष्यावः
धूसयिष्यावहे
धूसिष्यावहे / धूसयिष्यावहे
धूसयाव
धूसयावहै
धूस्यावहै
अधूसयाव
अधूसयावहि
अधूस्यावहि
धूसयेव
धूसयेवहि
धूस्येवहि
धूस्यास्व
धूसयिषीवहि
धूसिषीवहि / धूसयिषीवहि
अदूधुसाव
अदूधुसावहि
अधूसिष्वहि / अधूसयिष्वहि
अधूसयिष्याव
अधूसयिष्यावहि
अधूसिष्यावहि / अधूसयिष्यावहि
उत्तम  बहुवचनम्
धूसयामः
धूसयामहे
धूस्यामहे
धूसयाञ्चकृम / धूसयांचकृम / धूसयाम्बभूविम / धूसयांबभूविम / धूसयामासिम
धूसयाञ्चकृमहे / धूसयांचकृमहे / धूसयाम्बभूविम / धूसयांबभूविम / धूसयामासिम
धूसयाञ्चकृमहे / धूसयांचकृमहे / धूसयाम्बभूविमहे / धूसयांबभूविमहे / धूसयामासिमहे
धूसयितास्मः
धूसयितास्महे
धूसितास्महे / धूसयितास्महे
धूसयिष्यामः
धूसयिष्यामहे
धूसिष्यामहे / धूसयिष्यामहे
धूसयाम
धूसयामहै
धूस्यामहै
अधूसयाम
अधूसयामहि
अधूस्यामहि
धूसयेम
धूसयेमहि
धूस्येमहि
धूस्यास्म
धूसयिषीमहि
धूसिषीमहि / धूसयिषीमहि
अदूधुसाम
अदूधुसामहि
अधूसिष्महि / अधूसयिष्महि
अधूसयिष्याम
अधूसयिष्यामहि
अधूसिष्यामहि / अधूसयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
धूसयाञ्चकार / धूसयांचकार / धूसयाम्बभूव / धूसयांबभूव / धूसयामास
धूसयाञ्चक्रे / धूसयांचक्रे / धूसयाम्बभूव / धूसयांबभूव / धूसयामास
धूसयाञ्चक्रे / धूसयांचक्रे / धूसयाम्बभूवे / धूसयांबभूवे / धूसयामाहे
धूसिता / धूसयिता
धूसिष्यते / धूसयिष्यते
धूसयतात् / धूसयताद् / धूसयतु
अधूसयत् / अधूसयद्
धूस्यात् / धूस्याद्
धूसिषीष्ट / धूसयिषीष्ट
अदूधुसत् / अदूधुसद्
अधूसयिष्यत् / अधूसयिष्यद्
अधूसिष्यत / अधूसयिष्यत
प्रथमा  द्विवचनम्
धूसयाञ्चक्रतुः / धूसयांचक्रतुः / धूसयाम्बभूवतुः / धूसयांबभूवतुः / धूसयामासतुः
धूसयाञ्चक्राते / धूसयांचक्राते / धूसयाम्बभूवतुः / धूसयांबभूवतुः / धूसयामासतुः
धूसयाञ्चक्राते / धूसयांचक्राते / धूसयाम्बभूवाते / धूसयांबभूवाते / धूसयामासाते
धूसितारौ / धूसयितारौ
धूसिष्येते / धूसयिष्येते
धूसिषीयास्ताम् / धूसयिषीयास्ताम्
अधूसिषाताम् / अधूसयिषाताम्
अधूसयिष्यताम्
अधूसयिष्येताम्
अधूसिष्येताम् / अधूसयिष्येताम्
प्रथमा  बहुवचनम्
धूसयाञ्चक्रुः / धूसयांचक्रुः / धूसयाम्बभूवुः / धूसयांबभूवुः / धूसयामासुः
धूसयाञ्चक्रिरे / धूसयांचक्रिरे / धूसयाम्बभूवुः / धूसयांबभूवुः / धूसयामासुः
धूसयाञ्चक्रिरे / धूसयांचक्रिरे / धूसयाम्बभूविरे / धूसयांबभूविरे / धूसयामासिरे
धूसितारः / धूसयितारः
धूसिष्यन्ते / धूसयिष्यन्ते
धूसिषीरन् / धूसयिषीरन्
अधूसिषत / अधूसयिषत
अधूसिष्यन्त / अधूसयिष्यन्त
मध्यम पुरुषः  एकवचनम्
धूसयाञ्चकर्थ / धूसयांचकर्थ / धूसयाम्बभूविथ / धूसयांबभूविथ / धूसयामासिथ
धूसयाञ्चकृषे / धूसयांचकृषे / धूसयाम्बभूविथ / धूसयांबभूविथ / धूसयामासिथ
धूसयाञ्चकृषे / धूसयांचकृषे / धूसयाम्बभूविषे / धूसयांबभूविषे / धूसयामासिषे
धूसितासे / धूसयितासे
धूसिष्यसे / धूसयिष्यसे
धूसयतात् / धूसयताद् / धूसय
धूसिषीष्ठाः / धूसयिषीष्ठाः
अधूसिष्ठाः / अधूसयिष्ठाः
अधूसिष्यथाः / अधूसयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
धूसयाञ्चक्रथुः / धूसयांचक्रथुः / धूसयाम्बभूवथुः / धूसयांबभूवथुः / धूसयामासथुः
धूसयाञ्चक्राथे / धूसयांचक्राथे / धूसयाम्बभूवथुः / धूसयांबभूवथुः / धूसयामासथुः
धूसयाञ्चक्राथे / धूसयांचक्राथे / धूसयाम्बभूवाथे / धूसयांबभूवाथे / धूसयामासाथे
धूसितासाथे / धूसयितासाथे
धूसिष्येथे / धूसयिष्येथे
धूसिषीयास्थाम् / धूसयिषीयास्थाम्
अधूसिषाथाम् / अधूसयिषाथाम्
अधूसयिष्येथाम्
अधूसिष्येथाम् / अधूसयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
धूसयाञ्चक्र / धूसयांचक्र / धूसयाम्बभूव / धूसयांबभूव / धूसयामास
धूसयाञ्चकृढ्वे / धूसयांचकृढ्वे / धूसयाम्बभूव / धूसयांबभूव / धूसयामास
धूसयाञ्चकृढ्वे / धूसयांचकृढ्वे / धूसयाम्बभूविध्वे / धूसयांबभूविध्वे / धूसयाम्बभूविढ्वे / धूसयांबभूविढ्वे / धूसयामासिध्वे
धूसिताध्वे / धूसयिताध्वे
धूसिष्यध्वे / धूसयिष्यध्वे
धूसयिषीढ्वम् / धूसयिषीध्वम्
धूसिषीध्वम् / धूसयिषीढ्वम् / धूसयिषीध्वम्
अधूसिढ्वम् / अधूसयिढ्वम् / अधूसयिध्वम्
अधूसयिष्यध्वम्
अधूसिष्यध्वम् / अधूसयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
धूसयाञ्चकर / धूसयांचकर / धूसयाञ्चकार / धूसयांचकार / धूसयाम्बभूव / धूसयांबभूव / धूसयामास
धूसयाञ्चक्रे / धूसयांचक्रे / धूसयाम्बभूव / धूसयांबभूव / धूसयामास
धूसयाञ्चक्रे / धूसयांचक्रे / धूसयाम्बभूवे / धूसयांबभूवे / धूसयामाहे
धूसिताहे / धूसयिताहे
धूसिष्ये / धूसयिष्ये
अधूसिषि / अधूसयिषि
अधूसिष्ये / अधूसयिष्ये
उत्तम पुरुषः  द्विवचनम्
धूसयाञ्चकृव / धूसयांचकृव / धूसयाम्बभूविव / धूसयांबभूविव / धूसयामासिव
धूसयाञ्चकृवहे / धूसयांचकृवहे / धूसयाम्बभूविव / धूसयांबभूविव / धूसयामासिव
धूसयाञ्चकृवहे / धूसयांचकृवहे / धूसयाम्बभूविवहे / धूसयांबभूविवहे / धूसयामासिवहे
धूसितास्वहे / धूसयितास्वहे
धूसिष्यावहे / धूसयिष्यावहे
धूसिषीवहि / धूसयिषीवहि
अधूसिष्वहि / अधूसयिष्वहि
अधूसयिष्यावहि
अधूसिष्यावहि / अधूसयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
धूसयाञ्चकृम / धूसयांचकृम / धूसयाम्बभूविम / धूसयांबभूविम / धूसयामासिम
धूसयाञ्चकृमहे / धूसयांचकृमहे / धूसयाम्बभूविम / धूसयांबभूविम / धूसयामासिम
धूसयाञ्चकृमहे / धूसयांचकृमहे / धूसयाम्बभूविमहे / धूसयांबभूविमहे / धूसयामासिमहे
धूसितास्महे / धूसयितास्महे
धूसिष्यामहे / धूसयिष्यामहे
धूसिषीमहि / धूसयिषीमहि
अधूसिष्महि / अधूसयिष्महि
अधूसयिष्यामहि
अधूसिष्यामहि / अधूसयिष्यामहि