द्रेक् - द्रेकृँ - शब्दोत्साहयोः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः आत्मने पदम्


 
प्रथम  एकवचनम्
द्रेकते
दिद्रेके
द्रेकिता
द्रेकिष्यते
द्रेकताम्
अद्रेकत
द्रेकेत
द्रेकिषीष्ट
अद्रेकिष्ट
अद्रेकिष्यत
प्रथम  द्विवचनम्
द्रेकेते
दिद्रेकाते
द्रेकितारौ
द्रेकिष्येते
द्रेकेताम्
अद्रेकेताम्
द्रेकेयाताम्
द्रेकिषीयास्ताम्
अद्रेकिषाताम्
अद्रेकिष्येताम्
प्रथम  बहुवचनम्
द्रेकन्ते
दिद्रेकिरे
द्रेकितारः
द्रेकिष्यन्ते
द्रेकन्ताम्
अद्रेकन्त
द्रेकेरन्
द्रेकिषीरन्
अद्रेकिषत
अद्रेकिष्यन्त
मध्यम  एकवचनम्
द्रेकसे
दिद्रेकिषे
द्रेकितासे
द्रेकिष्यसे
द्रेकस्व
अद्रेकथाः
द्रेकेथाः
द्रेकिषीष्ठाः
अद्रेकिष्ठाः
अद्रेकिष्यथाः
मध्यम  द्विवचनम्
द्रेकेथे
दिद्रेकाथे
द्रेकितासाथे
द्रेकिष्येथे
द्रेकेथाम्
अद्रेकेथाम्
द्रेकेयाथाम्
द्रेकिषीयास्थाम्
अद्रेकिषाथाम्
अद्रेकिष्येथाम्
मध्यम  बहुवचनम्
द्रेकध्वे
दिद्रेकिध्वे
द्रेकिताध्वे
द्रेकिष्यध्वे
द्रेकध्वम्
अद्रेकध्वम्
द्रेकेध्वम्
द्रेकिषीध्वम्
अद्रेकिढ्वम्
अद्रेकिष्यध्वम्
उत्तम  एकवचनम्
द्रेके
दिद्रेके
द्रेकिताहे
द्रेकिष्ये
द्रेकै
अद्रेके
द्रेकेय
द्रेकिषीय
अद्रेकिषि
अद्रेकिष्ये
उत्तम  द्विवचनम्
द्रेकावहे
दिद्रेकिवहे
द्रेकितास्वहे
द्रेकिष्यावहे
द्रेकावहै
अद्रेकावहि
द्रेकेवहि
द्रेकिषीवहि
अद्रेकिष्वहि
अद्रेकिष्यावहि
उत्तम  बहुवचनम्
द्रेकामहे
दिद्रेकिमहे
द्रेकितास्महे
द्रेकिष्यामहे
द्रेकामहै
अद्रेकामहि
द्रेकेमहि
द्रेकिषीमहि
अद्रेकिष्महि
अद्रेकिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अद्रेकिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अद्रेकिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अद्रेकिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्