द्राघ् - द्राघृँ - सामर्थ्ये द्राघृँ आयामे च भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लुङ् लकारः


 
प्रथम  एकवचनम्
अद्राघिष्ट
अद्राघि
अदिद्रघत् / अदिद्रघद्
अदिद्रघत
अद्राघि
अदिद्राघिषिष्ट
अदिद्राघिषि
अदाद्राघिष्ट
अदाद्राघि
अदाद्राघीत् / अदाद्राघीद्
अदाद्राघि
प्रथम  द्विवचनम्
अद्राघिषाताम्
अद्राघिषाताम्
अदिद्रघताम्
अदिद्रघेताम्
अद्राघिषाताम् / अद्राघयिषाताम्
अदिद्राघिषिषाताम्
अदिद्राघिषिषाताम्
अदाद्राघिषाताम्
अदाद्राघिषाताम्
अदाद्राघिष्टाम्
अदाद्राघिषाताम्
प्रथम  बहुवचनम्
अद्राघिषत
अद्राघिषत
अदिद्रघन्
अदिद्रघन्त
अद्राघिषत / अद्राघयिषत
अदिद्राघिषिषत
अदिद्राघिषिषत
अदाद्राघिषत
अदाद्राघिषत
अदाद्राघिषुः
अदाद्राघिषत
मध्यम  एकवचनम्
अद्राघिष्ठाः
अद्राघिष्ठाः
अदिद्रघः
अदिद्रघथाः
अद्राघिष्ठाः / अद्राघयिष्ठाः
अदिद्राघिषिष्ठाः
अदिद्राघिषिष्ठाः
अदाद्राघिष्ठाः
अदाद्राघिष्ठाः
अदाद्राघीः
अदाद्राघिष्ठाः
मध्यम  द्विवचनम्
अद्राघिषाथाम्
अद्राघिषाथाम्
अदिद्रघतम्
अदिद्रघेथाम्
अद्राघिषाथाम् / अद्राघयिषाथाम्
अदिद्राघिषिषाथाम्
अदिद्राघिषिषाथाम्
अदाद्राघिषाथाम्
अदाद्राघिषाथाम्
अदाद्राघिष्टम्
अदाद्राघिषाथाम्
मध्यम  बहुवचनम्
अद्राघिढ्वम्
अद्राघिढ्वम्
अदिद्रघत
अदिद्रघध्वम्
अद्राघिढ्वम् / अद्राघयिढ्वम् / अद्राघयिध्वम्
अदिद्राघिषिढ्वम्
अदिद्राघिषिढ्वम्
अदाद्राघिढ्वम्
अदाद्राघिढ्वम्
अदाद्राघिष्ट
अदाद्राघिढ्वम्
उत्तम  एकवचनम्
अद्राघिषि
अद्राघिषि
अदिद्रघम्
अदिद्रघे
अद्राघिषि / अद्राघयिषि
अदिद्राघिषिषि
अदिद्राघिषिषि
अदाद्राघिषि
अदाद्राघिषि
अदाद्राघिषम्
अदाद्राघिषि
उत्तम  द्विवचनम्
अद्राघिष्वहि
अद्राघिष्वहि
अदिद्रघाव
अदिद्रघावहि
अद्राघिष्वहि / अद्राघयिष्वहि
अदिद्राघिषिष्वहि
अदिद्राघिषिष्वहि
अदाद्राघिष्वहि
अदाद्राघिष्वहि
अदाद्राघिष्व
अदाद्राघिष्वहि
उत्तम  बहुवचनम्
अद्राघिष्महि
अद्राघिष्महि
अदिद्रघाम
अदिद्रघामहि
अद्राघिष्महि / अद्राघयिष्महि
अदिद्राघिषिष्महि
अदिद्राघिषिष्महि
अदाद्राघिष्महि
अदाद्राघिष्महि
अदाद्राघिष्म
अदाद्राघिष्महि
प्रथम पुरुषः  एकवचनम्
अदिद्रघत् / अदिद्रघद्
अदाद्राघीत् / अदाद्राघीद्
प्रथमा  द्विवचनम्
अद्राघिषाताम् / अद्राघयिषाताम्
अदिद्राघिषिषाताम्
अदिद्राघिषिषाताम्
प्रथमा  बहुवचनम्
अद्राघिषत / अद्राघयिषत
मध्यम पुरुषः  एकवचनम्
अद्राघिष्ठाः / अद्राघयिष्ठाः
मध्यम पुरुषः  द्विवचनम्
अद्राघिषाथाम् / अद्राघयिषाथाम्
अदिद्राघिषिषाथाम्
अदिद्राघिषिषाथाम्
मध्यम पुरुषः  बहुवचनम्
अद्राघिढ्वम् / अद्राघयिढ्वम् / अद्राघयिध्वम्
उत्तम पुरुषः  एकवचनम्
अद्राघिषि / अद्राघयिषि
उत्तम पुरुषः  द्विवचनम्
अद्राघिष्वहि / अद्राघयिष्वहि
उत्तम पुरुषः  बहुवचनम्
अद्राघिष्महि / अद्राघयिष्महि