द्राख् - द्राखृँ - शोषणालमर्थ्योः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - विधिलिङ् लकारः


 
प्रथम  एकवचनम्
द्राखेत् / द्राखेद्
द्राख्येत
द्राखयेत् / द्राखयेद्
द्राखयेत
द्राख्येत
दिद्राखिषेत् / दिद्राखिषेद्
दिद्राखिष्येत
दाद्राख्येत
दाद्राख्येत
दाद्राख्यात् / दाद्राख्याद्
दाद्राख्येत
प्रथम  द्विवचनम्
द्राखेताम्
द्राख्येयाताम्
द्राखयेताम्
द्राखयेयाताम्
द्राख्येयाताम्
दिद्राखिषेताम्
दिद्राखिष्येयाताम्
दाद्राख्येयाताम्
दाद्राख्येयाताम्
दाद्राख्याताम्
दाद्राख्येयाताम्
प्रथम  बहुवचनम्
द्राखेयुः
द्राख्येरन्
द्राखयेयुः
द्राखयेरन्
द्राख्येरन्
दिद्राखिषेयुः
दिद्राखिष्येरन्
दाद्राख्येरन्
दाद्राख्येरन्
दाद्राख्युः
दाद्राख्येरन्
मध्यम  एकवचनम्
द्राखेः
द्राख्येथाः
द्राखयेः
द्राखयेथाः
द्राख्येथाः
दिद्राखिषेः
दिद्राखिष्येथाः
दाद्राख्येथाः
दाद्राख्येथाः
दाद्राख्याः
दाद्राख्येथाः
मध्यम  द्विवचनम्
द्राखेतम्
द्राख्येयाथाम्
द्राखयेतम्
द्राखयेयाथाम्
द्राख्येयाथाम्
दिद्राखिषेतम्
दिद्राखिष्येयाथाम्
दाद्राख्येयाथाम्
दाद्राख्येयाथाम्
दाद्राख्यातम्
दाद्राख्येयाथाम्
मध्यम  बहुवचनम्
द्राखेत
द्राख्येध्वम्
द्राखयेत
द्राखयेध्वम्
द्राख्येध्वम्
दिद्राखिषेत
दिद्राखिष्येध्वम्
दाद्राख्येध्वम्
दाद्राख्येध्वम्
दाद्राख्यात
दाद्राख्येध्वम्
उत्तम  एकवचनम्
द्राखेयम्
द्राख्येय
द्राखयेयम्
द्राखयेय
द्राख्येय
दिद्राखिषेयम्
दिद्राखिष्येय
दाद्राख्येय
दाद्राख्येय
दाद्राख्याम्
दाद्राख्येय
उत्तम  द्विवचनम्
द्राखेव
द्राख्येवहि
द्राखयेव
द्राखयेवहि
द्राख्येवहि
दिद्राखिषेव
दिद्राखिष्येवहि
दाद्राख्येवहि
दाद्राख्येवहि
दाद्राख्याव
दाद्राख्येवहि
उत्तम  बहुवचनम्
द्राखेम
द्राख्येमहि
द्राखयेम
द्राखयेमहि
द्राख्येमहि
दिद्राखिषेम
दिद्राखिष्येमहि
दाद्राख्येमहि
दाद्राख्येमहि
दाद्राख्याम
दाद्राख्येमहि
प्रथम पुरुषः  एकवचनम्
द्राखेत् / द्राखेद्
दिद्राखिषेत् / दिद्राखिषेद्
दाद्राख्यात् / दाद्राख्याद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्