द्राख् - द्राखृँ - शोषणालमर्थ्योः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लिट् लकारः


 
प्रथम  एकवचनम्
दद्राख
दद्राखे
द्राखयाञ्चकार / द्राखयांचकार / द्राखयाम्बभूव / द्राखयांबभूव / द्राखयामास
द्राखयाञ्चक्रे / द्राखयांचक्रे / द्राखयाम्बभूव / द्राखयांबभूव / द्राखयामास
द्राखयाञ्चक्रे / द्राखयांचक्रे / द्राखयाम्बभूवे / द्राखयांबभूवे / द्राखयामाहे
दिद्राखिषाञ्चकार / दिद्राखिषांचकार / दिद्राखिषाम्बभूव / दिद्राखिषांबभूव / दिद्राखिषामास
दिद्राखिषाञ्चक्रे / दिद्राखिषांचक्रे / दिद्राखिषाम्बभूवे / दिद्राखिषांबभूवे / दिद्राखिषामाहे
दाद्राखाञ्चक्रे / दाद्राखांचक्रे / दाद्राखाम्बभूव / दाद्राखांबभूव / दाद्राखामास
दाद्राखाञ्चक्रे / दाद्राखांचक्रे / दाद्राखाम्बभूवे / दाद्राखांबभूवे / दाद्राखामाहे
दाद्राखाञ्चकार / दाद्राखांचकार / दाद्राखाम्बभूव / दाद्राखांबभूव / दाद्राखामास
दाद्राखाञ्चक्रे / दाद्राखांचक्रे / दाद्राखाम्बभूवे / दाद्राखांबभूवे / दाद्राखामाहे
प्रथम  द्विवचनम्
दद्राखतुः
दद्राखाते
द्राखयाञ्चक्रतुः / द्राखयांचक्रतुः / द्राखयाम्बभूवतुः / द्राखयांबभूवतुः / द्राखयामासतुः
द्राखयाञ्चक्राते / द्राखयांचक्राते / द्राखयाम्बभूवतुः / द्राखयांबभूवतुः / द्राखयामासतुः
द्राखयाञ्चक्राते / द्राखयांचक्राते / द्राखयाम्बभूवाते / द्राखयांबभूवाते / द्राखयामासाते
दिद्राखिषाञ्चक्रतुः / दिद्राखिषांचक्रतुः / दिद्राखिषाम्बभूवतुः / दिद्राखिषांबभूवतुः / दिद्राखिषामासतुः
दिद्राखिषाञ्चक्राते / दिद्राखिषांचक्राते / दिद्राखिषाम्बभूवाते / दिद्राखिषांबभूवाते / दिद्राखिषामासाते
दाद्राखाञ्चक्राते / दाद्राखांचक्राते / दाद्राखाम्बभूवतुः / दाद्राखांबभूवतुः / दाद्राखामासतुः
दाद्राखाञ्चक्राते / दाद्राखांचक्राते / दाद्राखाम्बभूवाते / दाद्राखांबभूवाते / दाद्राखामासाते
दाद्राखाञ्चक्रतुः / दाद्राखांचक्रतुः / दाद्राखाम्बभूवतुः / दाद्राखांबभूवतुः / दाद्राखामासतुः
दाद्राखाञ्चक्राते / दाद्राखांचक्राते / दाद्राखाम्बभूवाते / दाद्राखांबभूवाते / दाद्राखामासाते
प्रथम  बहुवचनम्
दद्राखुः
दद्राखिरे
द्राखयाञ्चक्रुः / द्राखयांचक्रुः / द्राखयाम्बभूवुः / द्राखयांबभूवुः / द्राखयामासुः
द्राखयाञ्चक्रिरे / द्राखयांचक्रिरे / द्राखयाम्बभूवुः / द्राखयांबभूवुः / द्राखयामासुः
द्राखयाञ्चक्रिरे / द्राखयांचक्रिरे / द्राखयाम्बभूविरे / द्राखयांबभूविरे / द्राखयामासिरे
दिद्राखिषाञ्चक्रुः / दिद्राखिषांचक्रुः / दिद्राखिषाम्बभूवुः / दिद्राखिषांबभूवुः / दिद्राखिषामासुः
दिद्राखिषाञ्चक्रिरे / दिद्राखिषांचक्रिरे / दिद्राखिषाम्बभूविरे / दिद्राखिषांबभूविरे / दिद्राखिषामासिरे
दाद्राखाञ्चक्रिरे / दाद्राखांचक्रिरे / दाद्राखाम्बभूवुः / दाद्राखांबभूवुः / दाद्राखामासुः
दाद्राखाञ्चक्रिरे / दाद्राखांचक्रिरे / दाद्राखाम्बभूविरे / दाद्राखांबभूविरे / दाद्राखामासिरे
दाद्राखाञ्चक्रुः / दाद्राखांचक्रुः / दाद्राखाम्बभूवुः / दाद्राखांबभूवुः / दाद्राखामासुः
दाद्राखाञ्चक्रिरे / दाद्राखांचक्रिरे / दाद्राखाम्बभूविरे / दाद्राखांबभूविरे / दाद्राखामासिरे
मध्यम  एकवचनम्
दद्राखिथ
दद्राखिषे
द्राखयाञ्चकर्थ / द्राखयांचकर्थ / द्राखयाम्बभूविथ / द्राखयांबभूविथ / द्राखयामासिथ
द्राखयाञ्चकृषे / द्राखयांचकृषे / द्राखयाम्बभूविथ / द्राखयांबभूविथ / द्राखयामासिथ
द्राखयाञ्चकृषे / द्राखयांचकृषे / द्राखयाम्बभूविषे / द्राखयांबभूविषे / द्राखयामासिषे
दिद्राखिषाञ्चकर्थ / दिद्राखिषांचकर्थ / दिद्राखिषाम्बभूविथ / दिद्राखिषांबभूविथ / दिद्राखिषामासिथ
दिद्राखिषाञ्चकृषे / दिद्राखिषांचकृषे / दिद्राखिषाम्बभूविषे / दिद्राखिषांबभूविषे / दिद्राखिषामासिषे
दाद्राखाञ्चकृषे / दाद्राखांचकृषे / दाद्राखाम्बभूविथ / दाद्राखांबभूविथ / दाद्राखामासिथ
दाद्राखाञ्चकृषे / दाद्राखांचकृषे / दाद्राखाम्बभूविषे / दाद्राखांबभूविषे / दाद्राखामासिषे
दाद्राखाञ्चकर्थ / दाद्राखांचकर्थ / दाद्राखाम्बभूविथ / दाद्राखांबभूविथ / दाद्राखामासिथ
दाद्राखाञ्चकृषे / दाद्राखांचकृषे / दाद्राखाम्बभूविषे / दाद्राखांबभूविषे / दाद्राखामासिषे
मध्यम  द्विवचनम्
दद्राखथुः
दद्राखाथे
द्राखयाञ्चक्रथुः / द्राखयांचक्रथुः / द्राखयाम्बभूवथुः / द्राखयांबभूवथुः / द्राखयामासथुः
द्राखयाञ्चक्राथे / द्राखयांचक्राथे / द्राखयाम्बभूवथुः / द्राखयांबभूवथुः / द्राखयामासथुः
द्राखयाञ्चक्राथे / द्राखयांचक्राथे / द्राखयाम्बभूवाथे / द्राखयांबभूवाथे / द्राखयामासाथे
दिद्राखिषाञ्चक्रथुः / दिद्राखिषांचक्रथुः / दिद्राखिषाम्बभूवथुः / दिद्राखिषांबभूवथुः / दिद्राखिषामासथुः
दिद्राखिषाञ्चक्राथे / दिद्राखिषांचक्राथे / दिद्राखिषाम्बभूवाथे / दिद्राखिषांबभूवाथे / दिद्राखिषामासाथे
दाद्राखाञ्चक्राथे / दाद्राखांचक्राथे / दाद्राखाम्बभूवथुः / दाद्राखांबभूवथुः / दाद्राखामासथुः
दाद्राखाञ्चक्राथे / दाद्राखांचक्राथे / दाद्राखाम्बभूवाथे / दाद्राखांबभूवाथे / दाद्राखामासाथे
दाद्राखाञ्चक्रथुः / दाद्राखांचक्रथुः / दाद्राखाम्बभूवथुः / दाद्राखांबभूवथुः / दाद्राखामासथुः
दाद्राखाञ्चक्राथे / दाद्राखांचक्राथे / दाद्राखाम्बभूवाथे / दाद्राखांबभूवाथे / दाद्राखामासाथे
मध्यम  बहुवचनम्
दद्राख
दद्राखिध्वे
द्राखयाञ्चक्र / द्राखयांचक्र / द्राखयाम्बभूव / द्राखयांबभूव / द्राखयामास
द्राखयाञ्चकृढ्वे / द्राखयांचकृढ्वे / द्राखयाम्बभूव / द्राखयांबभूव / द्राखयामास
द्राखयाञ्चकृढ्वे / द्राखयांचकृढ्वे / द्राखयाम्बभूविध्वे / द्राखयांबभूविध्वे / द्राखयाम्बभूविढ्वे / द्राखयांबभूविढ्वे / द्राखयामासिध्वे
दिद्राखिषाञ्चक्र / दिद्राखिषांचक्र / दिद्राखिषाम्बभूव / दिद्राखिषांबभूव / दिद्राखिषामास
दिद्राखिषाञ्चकृढ्वे / दिद्राखिषांचकृढ्वे / दिद्राखिषाम्बभूविध्वे / दिद्राखिषांबभूविध्वे / दिद्राखिषाम्बभूविढ्वे / दिद्राखिषांबभूविढ्वे / दिद्राखिषामासिध्वे
दाद्राखाञ्चकृढ्वे / दाद्राखांचकृढ्वे / दाद्राखाम्बभूव / दाद्राखांबभूव / दाद्राखामास
दाद्राखाञ्चकृढ्वे / दाद्राखांचकृढ्वे / दाद्राखाम्बभूविध्वे / दाद्राखांबभूविध्वे / दाद्राखाम्बभूविढ्वे / दाद्राखांबभूविढ्वे / दाद्राखामासिध्वे
दाद्राखाञ्चक्र / दाद्राखांचक्र / दाद्राखाम्बभूव / दाद्राखांबभूव / दाद्राखामास
दाद्राखाञ्चकृढ्वे / दाद्राखांचकृढ्वे / दाद्राखाम्बभूविध्वे / दाद्राखांबभूविध्वे / दाद्राखाम्बभूविढ्वे / दाद्राखांबभूविढ्वे / दाद्राखामासिध्वे
उत्तम  एकवचनम्
दद्राख
दद्राखे
द्राखयाञ्चकर / द्राखयांचकर / द्राखयाञ्चकार / द्राखयांचकार / द्राखयाम्बभूव / द्राखयांबभूव / द्राखयामास
द्राखयाञ्चक्रे / द्राखयांचक्रे / द्राखयाम्बभूव / द्राखयांबभूव / द्राखयामास
द्राखयाञ्चक्रे / द्राखयांचक्रे / द्राखयाम्बभूवे / द्राखयांबभूवे / द्राखयामाहे
दिद्राखिषाञ्चकर / दिद्राखिषांचकर / दिद्राखिषाञ्चकार / दिद्राखिषांचकार / दिद्राखिषाम्बभूव / दिद्राखिषांबभूव / दिद्राखिषामास
दिद्राखिषाञ्चक्रे / दिद्राखिषांचक्रे / दिद्राखिषाम्बभूवे / दिद्राखिषांबभूवे / दिद्राखिषामाहे
दाद्राखाञ्चक्रे / दाद्राखांचक्रे / दाद्राखाम्बभूव / दाद्राखांबभूव / दाद्राखामास
दाद्राखाञ्चक्रे / दाद्राखांचक्रे / दाद्राखाम्बभूवे / दाद्राखांबभूवे / दाद्राखामाहे
दाद्राखाञ्चकर / दाद्राखांचकर / दाद्राखाञ्चकार / दाद्राखांचकार / दाद्राखाम्बभूव / दाद्राखांबभूव / दाद्राखामास
दाद्राखाञ्चक्रे / दाद्राखांचक्रे / दाद्राखाम्बभूवे / दाद्राखांबभूवे / दाद्राखामाहे
उत्तम  द्विवचनम्
दद्राखिव
दद्राखिवहे
द्राखयाञ्चकृव / द्राखयांचकृव / द्राखयाम्बभूविव / द्राखयांबभूविव / द्राखयामासिव
द्राखयाञ्चकृवहे / द्राखयांचकृवहे / द्राखयाम्बभूविव / द्राखयांबभूविव / द्राखयामासिव
द्राखयाञ्चकृवहे / द्राखयांचकृवहे / द्राखयाम्बभूविवहे / द्राखयांबभूविवहे / द्राखयामासिवहे
दिद्राखिषाञ्चकृव / दिद्राखिषांचकृव / दिद्राखिषाम्बभूविव / दिद्राखिषांबभूविव / दिद्राखिषामासिव
दिद्राखिषाञ्चकृवहे / दिद्राखिषांचकृवहे / दिद्राखिषाम्बभूविवहे / दिद्राखिषांबभूविवहे / दिद्राखिषामासिवहे
दाद्राखाञ्चकृवहे / दाद्राखांचकृवहे / दाद्राखाम्बभूविव / दाद्राखांबभूविव / दाद्राखामासिव
दाद्राखाञ्चकृवहे / दाद्राखांचकृवहे / दाद्राखाम्बभूविवहे / दाद्राखांबभूविवहे / दाद्राखामासिवहे
दाद्राखाञ्चकृव / दाद्राखांचकृव / दाद्राखाम्बभूविव / दाद्राखांबभूविव / दाद्राखामासिव
दाद्राखाञ्चकृवहे / दाद्राखांचकृवहे / दाद्राखाम्बभूविवहे / दाद्राखांबभूविवहे / दाद्राखामासिवहे
उत्तम  बहुवचनम्
दद्राखिम
दद्राखिमहे
द्राखयाञ्चकृम / द्राखयांचकृम / द्राखयाम्बभूविम / द्राखयांबभूविम / द्राखयामासिम
द्राखयाञ्चकृमहे / द्राखयांचकृमहे / द्राखयाम्बभूविम / द्राखयांबभूविम / द्राखयामासिम
द्राखयाञ्चकृमहे / द्राखयांचकृमहे / द्राखयाम्बभूविमहे / द्राखयांबभूविमहे / द्राखयामासिमहे
दिद्राखिषाञ्चकृम / दिद्राखिषांचकृम / दिद्राखिषाम्बभूविम / दिद्राखिषांबभूविम / दिद्राखिषामासिम
दिद्राखिषाञ्चकृमहे / दिद्राखिषांचकृमहे / दिद्राखिषाम्बभूविमहे / दिद्राखिषांबभूविमहे / दिद्राखिषामासिमहे
दाद्राखाञ्चकृमहे / दाद्राखांचकृमहे / दाद्राखाम्बभूविम / दाद्राखांबभूविम / दाद्राखामासिम
दाद्राखाञ्चकृमहे / दाद्राखांचकृमहे / दाद्राखाम्बभूविमहे / दाद्राखांबभूविमहे / दाद्राखामासिमहे
दाद्राखाञ्चकृम / दाद्राखांचकृम / दाद्राखाम्बभूविम / दाद्राखांबभूविम / दाद्राखामासिम
दाद्राखाञ्चकृमहे / दाद्राखांचकृमहे / दाद्राखाम्बभूविमहे / दाद्राखांबभूविमहे / दाद्राखामासिमहे
प्रथम पुरुषः  एकवचनम्
द्राखयाञ्चकार / द्राखयांचकार / द्राखयाम्बभूव / द्राखयांबभूव / द्राखयामास
द्राखयाञ्चक्रे / द्राखयांचक्रे / द्राखयाम्बभूव / द्राखयांबभूव / द्राखयामास
द्राखयाञ्चक्रे / द्राखयांचक्रे / द्राखयाम्बभूवे / द्राखयांबभूवे / द्राखयामाहे
दिद्राखिषाञ्चकार / दिद्राखिषांचकार / दिद्राखिषाम्बभूव / दिद्राखिषांबभूव / दिद्राखिषामास
दिद्राखिषाञ्चक्रे / दिद्राखिषांचक्रे / दिद्राखिषाम्बभूवे / दिद्राखिषांबभूवे / दिद्राखिषामाहे
दाद्राखाञ्चक्रे / दाद्राखांचक्रे / दाद्राखाम्बभूव / दाद्राखांबभूव / दाद्राखामास
दाद्राखाञ्चक्रे / दाद्राखांचक्रे / दाद्राखाम्बभूवे / दाद्राखांबभूवे / दाद्राखामाहे
दाद्राखाञ्चकार / दाद्राखांचकार / दाद्राखाम्बभूव / दाद्राखांबभूव / दाद्राखामास
दाद्राखाञ्चक्रे / दाद्राखांचक्रे / दाद्राखाम्बभूवे / दाद्राखांबभूवे / दाद्राखामाहे
प्रथमा  द्विवचनम्
द्राखयाञ्चक्रतुः / द्राखयांचक्रतुः / द्राखयाम्बभूवतुः / द्राखयांबभूवतुः / द्राखयामासतुः
द्राखयाञ्चक्राते / द्राखयांचक्राते / द्राखयाम्बभूवतुः / द्राखयांबभूवतुः / द्राखयामासतुः
द्राखयाञ्चक्राते / द्राखयांचक्राते / द्राखयाम्बभूवाते / द्राखयांबभूवाते / द्राखयामासाते
दिद्राखिषाञ्चक्रतुः / दिद्राखिषांचक्रतुः / दिद्राखिषाम्बभूवतुः / दिद्राखिषांबभूवतुः / दिद्राखिषामासतुः
दिद्राखिषाञ्चक्राते / दिद्राखिषांचक्राते / दिद्राखिषाम्बभूवाते / दिद्राखिषांबभूवाते / दिद्राखिषामासाते
दाद्राखाञ्चक्राते / दाद्राखांचक्राते / दाद्राखाम्बभूवतुः / दाद्राखांबभूवतुः / दाद्राखामासतुः
दाद्राखाञ्चक्राते / दाद्राखांचक्राते / दाद्राखाम्बभूवाते / दाद्राखांबभूवाते / दाद्राखामासाते
दाद्राखाञ्चक्रतुः / दाद्राखांचक्रतुः / दाद्राखाम्बभूवतुः / दाद्राखांबभूवतुः / दाद्राखामासतुः
दाद्राखाञ्चक्राते / दाद्राखांचक्राते / दाद्राखाम्बभूवाते / दाद्राखांबभूवाते / दाद्राखामासाते
प्रथमा  बहुवचनम्
द्राखयाञ्चक्रुः / द्राखयांचक्रुः / द्राखयाम्बभूवुः / द्राखयांबभूवुः / द्राखयामासुः
द्राखयाञ्चक्रिरे / द्राखयांचक्रिरे / द्राखयाम्बभूवुः / द्राखयांबभूवुः / द्राखयामासुः
द्राखयाञ्चक्रिरे / द्राखयांचक्रिरे / द्राखयाम्बभूविरे / द्राखयांबभूविरे / द्राखयामासिरे
दिद्राखिषाञ्चक्रुः / दिद्राखिषांचक्रुः / दिद्राखिषाम्बभूवुः / दिद्राखिषांबभूवुः / दिद्राखिषामासुः
दिद्राखिषाञ्चक्रिरे / दिद्राखिषांचक्रिरे / दिद्राखिषाम्बभूविरे / दिद्राखिषांबभूविरे / दिद्राखिषामासिरे
दाद्राखाञ्चक्रिरे / दाद्राखांचक्रिरे / दाद्राखाम्बभूवुः / दाद्राखांबभूवुः / दाद्राखामासुः
दाद्राखाञ्चक्रिरे / दाद्राखांचक्रिरे / दाद्राखाम्बभूविरे / दाद्राखांबभूविरे / दाद्राखामासिरे
दाद्राखाञ्चक्रुः / दाद्राखांचक्रुः / दाद्राखाम्बभूवुः / दाद्राखांबभूवुः / दाद्राखामासुः
दाद्राखाञ्चक्रिरे / दाद्राखांचक्रिरे / दाद्राखाम्बभूविरे / दाद्राखांबभूविरे / दाद्राखामासिरे
मध्यम पुरुषः  एकवचनम्
द्राखयाञ्चकर्थ / द्राखयांचकर्थ / द्राखयाम्बभूविथ / द्राखयांबभूविथ / द्राखयामासिथ
द्राखयाञ्चकृषे / द्राखयांचकृषे / द्राखयाम्बभूविथ / द्राखयांबभूविथ / द्राखयामासिथ
द्राखयाञ्चकृषे / द्राखयांचकृषे / द्राखयाम्बभूविषे / द्राखयांबभूविषे / द्राखयामासिषे
दिद्राखिषाञ्चकर्थ / दिद्राखिषांचकर्थ / दिद्राखिषाम्बभूविथ / दिद्राखिषांबभूविथ / दिद्राखिषामासिथ
दिद्राखिषाञ्चकृषे / दिद्राखिषांचकृषे / दिद्राखिषाम्बभूविषे / दिद्राखिषांबभूविषे / दिद्राखिषामासिषे
दाद्राखाञ्चकृषे / दाद्राखांचकृषे / दाद्राखाम्बभूविथ / दाद्राखांबभूविथ / दाद्राखामासिथ
दाद्राखाञ्चकृषे / दाद्राखांचकृषे / दाद्राखाम्बभूविषे / दाद्राखांबभूविषे / दाद्राखामासिषे
दाद्राखाञ्चकर्थ / दाद्राखांचकर्थ / दाद्राखाम्बभूविथ / दाद्राखांबभूविथ / दाद्राखामासिथ
दाद्राखाञ्चकृषे / दाद्राखांचकृषे / दाद्राखाम्बभूविषे / दाद्राखांबभूविषे / दाद्राखामासिषे
मध्यम पुरुषः  द्विवचनम्
द्राखयाञ्चक्रथुः / द्राखयांचक्रथुः / द्राखयाम्बभूवथुः / द्राखयांबभूवथुः / द्राखयामासथुः
द्राखयाञ्चक्राथे / द्राखयांचक्राथे / द्राखयाम्बभूवथुः / द्राखयांबभूवथुः / द्राखयामासथुः
द्राखयाञ्चक्राथे / द्राखयांचक्राथे / द्राखयाम्बभूवाथे / द्राखयांबभूवाथे / द्राखयामासाथे
दिद्राखिषाञ्चक्रथुः / दिद्राखिषांचक्रथुः / दिद्राखिषाम्बभूवथुः / दिद्राखिषांबभूवथुः / दिद्राखिषामासथुः
दिद्राखिषाञ्चक्राथे / दिद्राखिषांचक्राथे / दिद्राखिषाम्बभूवाथे / दिद्राखिषांबभूवाथे / दिद्राखिषामासाथे
दाद्राखाञ्चक्राथे / दाद्राखांचक्राथे / दाद्राखाम्बभूवथुः / दाद्राखांबभूवथुः / दाद्राखामासथुः
दाद्राखाञ्चक्राथे / दाद्राखांचक्राथे / दाद्राखाम्बभूवाथे / दाद्राखांबभूवाथे / दाद्राखामासाथे
दाद्राखाञ्चक्रथुः / दाद्राखांचक्रथुः / दाद्राखाम्बभूवथुः / दाद्राखांबभूवथुः / दाद्राखामासथुः
दाद्राखाञ्चक्राथे / दाद्राखांचक्राथे / दाद्राखाम्बभूवाथे / दाद्राखांबभूवाथे / दाद्राखामासाथे
मध्यम पुरुषः  बहुवचनम्
द्राखयाञ्चक्र / द्राखयांचक्र / द्राखयाम्बभूव / द्राखयांबभूव / द्राखयामास
द्राखयाञ्चकृढ्वे / द्राखयांचकृढ्वे / द्राखयाम्बभूव / द्राखयांबभूव / द्राखयामास
द्राखयाञ्चकृढ्वे / द्राखयांचकृढ्वे / द्राखयाम्बभूविध्वे / द्राखयांबभूविध्वे / द्राखयाम्बभूविढ्वे / द्राखयांबभूविढ्वे / द्राखयामासिध्वे
दिद्राखिषाञ्चक्र / दिद्राखिषांचक्र / दिद्राखिषाम्बभूव / दिद्राखिषांबभूव / दिद्राखिषामास
दिद्राखिषाञ्चकृढ्वे / दिद्राखिषांचकृढ्वे / दिद्राखिषाम्बभूविध्वे / दिद्राखिषांबभूविध्वे / दिद्राखिषाम्बभूविढ्वे / दिद्राखिषांबभूविढ्वे / दिद्राखिषामासिध्वे
दाद्राखाञ्चकृढ्वे / दाद्राखांचकृढ्वे / दाद्राखाम्बभूव / दाद्राखांबभूव / दाद्राखामास
दाद्राखाञ्चकृढ्वे / दाद्राखांचकृढ्वे / दाद्राखाम्बभूविध्वे / दाद्राखांबभूविध्वे / दाद्राखाम्बभूविढ्वे / दाद्राखांबभूविढ्वे / दाद्राखामासिध्वे
दाद्राखाञ्चक्र / दाद्राखांचक्र / दाद्राखाम्बभूव / दाद्राखांबभूव / दाद्राखामास
दाद्राखाञ्चकृढ्वे / दाद्राखांचकृढ्वे / दाद्राखाम्बभूविध्वे / दाद्राखांबभूविध्वे / दाद्राखाम्बभूविढ्वे / दाद्राखांबभूविढ्वे / दाद्राखामासिध्वे
उत्तम पुरुषः  एकवचनम्
द्राखयाञ्चकर / द्राखयांचकर / द्राखयाञ्चकार / द्राखयांचकार / द्राखयाम्बभूव / द्राखयांबभूव / द्राखयामास
द्राखयाञ्चक्रे / द्राखयांचक्रे / द्राखयाम्बभूव / द्राखयांबभूव / द्राखयामास
द्राखयाञ्चक्रे / द्राखयांचक्रे / द्राखयाम्बभूवे / द्राखयांबभूवे / द्राखयामाहे
दिद्राखिषाञ्चकर / दिद्राखिषांचकर / दिद्राखिषाञ्चकार / दिद्राखिषांचकार / दिद्राखिषाम्बभूव / दिद्राखिषांबभूव / दिद्राखिषामास
दिद्राखिषाञ्चक्रे / दिद्राखिषांचक्रे / दिद्राखिषाम्बभूवे / दिद्राखिषांबभूवे / दिद्राखिषामाहे
दाद्राखाञ्चक्रे / दाद्राखांचक्रे / दाद्राखाम्बभूव / दाद्राखांबभूव / दाद्राखामास
दाद्राखाञ्चक्रे / दाद्राखांचक्रे / दाद्राखाम्बभूवे / दाद्राखांबभूवे / दाद्राखामाहे
दाद्राखाञ्चकर / दाद्राखांचकर / दाद्राखाञ्चकार / दाद्राखांचकार / दाद्राखाम्बभूव / दाद्राखांबभूव / दाद्राखामास
दाद्राखाञ्चक्रे / दाद्राखांचक्रे / दाद्राखाम्बभूवे / दाद्राखांबभूवे / दाद्राखामाहे
उत्तम पुरुषः  द्विवचनम्
द्राखयाञ्चकृव / द्राखयांचकृव / द्राखयाम्बभूविव / द्राखयांबभूविव / द्राखयामासिव
द्राखयाञ्चकृवहे / द्राखयांचकृवहे / द्राखयाम्बभूविव / द्राखयांबभूविव / द्राखयामासिव
द्राखयाञ्चकृवहे / द्राखयांचकृवहे / द्राखयाम्बभूविवहे / द्राखयांबभूविवहे / द्राखयामासिवहे
दिद्राखिषाञ्चकृव / दिद्राखिषांचकृव / दिद्राखिषाम्बभूविव / दिद्राखिषांबभूविव / दिद्राखिषामासिव
दिद्राखिषाञ्चकृवहे / दिद्राखिषांचकृवहे / दिद्राखिषाम्बभूविवहे / दिद्राखिषांबभूविवहे / दिद्राखिषामासिवहे
दाद्राखाञ्चकृवहे / दाद्राखांचकृवहे / दाद्राखाम्बभूविव / दाद्राखांबभूविव / दाद्राखामासिव
दाद्राखाञ्चकृवहे / दाद्राखांचकृवहे / दाद्राखाम्बभूविवहे / दाद्राखांबभूविवहे / दाद्राखामासिवहे
दाद्राखाञ्चकृव / दाद्राखांचकृव / दाद्राखाम्बभूविव / दाद्राखांबभूविव / दाद्राखामासिव
दाद्राखाञ्चकृवहे / दाद्राखांचकृवहे / दाद्राखाम्बभूविवहे / दाद्राखांबभूविवहे / दाद्राखामासिवहे
उत्तम पुरुषः  बहुवचनम्
द्राखयाञ्चकृम / द्राखयांचकृम / द्राखयाम्बभूविम / द्राखयांबभूविम / द्राखयामासिम
द्राखयाञ्चकृमहे / द्राखयांचकृमहे / द्राखयाम्बभूविम / द्राखयांबभूविम / द्राखयामासिम
द्राखयाञ्चकृमहे / द्राखयांचकृमहे / द्राखयाम्बभूविमहे / द्राखयांबभूविमहे / द्राखयामासिमहे
दिद्राखिषाञ्चकृम / दिद्राखिषांचकृम / दिद्राखिषाम्बभूविम / दिद्राखिषांबभूविम / दिद्राखिषामासिम
दिद्राखिषाञ्चकृमहे / दिद्राखिषांचकृमहे / दिद्राखिषाम्बभूविमहे / दिद्राखिषांबभूविमहे / दिद्राखिषामासिमहे
दाद्राखाञ्चकृमहे / दाद्राखांचकृमहे / दाद्राखाम्बभूविम / दाद्राखांबभूविम / दाद्राखामासिम
दाद्राखाञ्चकृमहे / दाद्राखांचकृमहे / दाद्राखाम्बभूविमहे / दाद्राखांबभूविमहे / दाद्राखामासिमहे
दाद्राखाञ्चकृम / दाद्राखांचकृम / दाद्राखाम्बभूविम / दाद्राखांबभूविम / दाद्राखामासिम
दाद्राखाञ्चकृमहे / दाद्राखांचकृमहे / दाद्राखाम्बभूविमहे / दाद्राखांबभूविमहे / दाद्राखामासिमहे