द्राख् - द्राखृँ - शोषणालमर्थ्योः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - आशीर्लिङ् लकारः


 
प्रथम  एकवचनम्
द्राख्यात् / द्राख्याद्
द्राखिषीष्ट
द्राख्यात् / द्राख्याद्
द्राखयिषीष्ट
द्राखिषीष्ट / द्राखयिषीष्ट
दिद्राखिष्यात् / दिद्राखिष्याद्
दिद्राखिषिषीष्ट
दाद्राखिषीष्ट
दाद्राखिषीष्ट
दाद्राख्यात् / दाद्राख्याद्
दाद्राखिषीष्ट
प्रथम  द्विवचनम्
द्राख्यास्ताम्
द्राखिषीयास्ताम्
द्राख्यास्ताम्
द्राखयिषीयास्ताम्
द्राखिषीयास्ताम् / द्राखयिषीयास्ताम्
दिद्राखिष्यास्ताम्
दिद्राखिषिषीयास्ताम्
दाद्राखिषीयास्ताम्
दाद्राखिषीयास्ताम्
दाद्राख्यास्ताम्
दाद्राखिषीयास्ताम्
प्रथम  बहुवचनम्
द्राख्यासुः
द्राखिषीरन्
द्राख्यासुः
द्राखयिषीरन्
द्राखिषीरन् / द्राखयिषीरन्
दिद्राखिष्यासुः
दिद्राखिषिषीरन्
दाद्राखिषीरन्
दाद्राखिषीरन्
दाद्राख्यासुः
दाद्राखिषीरन्
मध्यम  एकवचनम्
द्राख्याः
द्राखिषीष्ठाः
द्राख्याः
द्राखयिषीष्ठाः
द्राखिषीष्ठाः / द्राखयिषीष्ठाः
दिद्राखिष्याः
दिद्राखिषिषीष्ठाः
दाद्राखिषीष्ठाः
दाद्राखिषीष्ठाः
दाद्राख्याः
दाद्राखिषीष्ठाः
मध्यम  द्विवचनम्
द्राख्यास्तम्
द्राखिषीयास्थाम्
द्राख्यास्तम्
द्राखयिषीयास्थाम्
द्राखिषीयास्थाम् / द्राखयिषीयास्थाम्
दिद्राखिष्यास्तम्
दिद्राखिषिषीयास्थाम्
दाद्राखिषीयास्थाम्
दाद्राखिषीयास्थाम्
दाद्राख्यास्तम्
दाद्राखिषीयास्थाम्
मध्यम  बहुवचनम्
द्राख्यास्त
द्राखिषीध्वम्
द्राख्यास्त
द्राखयिषीढ्वम् / द्राखयिषीध्वम्
द्राखिषीध्वम् / द्राखयिषीढ्वम् / द्राखयिषीध्वम्
दिद्राखिष्यास्त
दिद्राखिषिषीध्वम्
दाद्राखिषीध्वम्
दाद्राखिषीध्वम्
दाद्राख्यास्त
दाद्राखिषीध्वम्
उत्तम  एकवचनम्
द्राख्यासम्
द्राखिषीय
द्राख्यासम्
द्राखयिषीय
द्राखिषीय / द्राखयिषीय
दिद्राखिष्यासम्
दिद्राखिषिषीय
दाद्राखिषीय
दाद्राखिषीय
दाद्राख्यासम्
दाद्राखिषीय
उत्तम  द्विवचनम्
द्राख्यास्व
द्राखिषीवहि
द्राख्यास्व
द्राखयिषीवहि
द्राखिषीवहि / द्राखयिषीवहि
दिद्राखिष्यास्व
दिद्राखिषिषीवहि
दाद्राखिषीवहि
दाद्राखिषीवहि
दाद्राख्यास्व
दाद्राखिषीवहि
उत्तम  बहुवचनम्
द्राख्यास्म
द्राखिषीमहि
द्राख्यास्म
द्राखयिषीमहि
द्राखिषीमहि / द्राखयिषीमहि
दिद्राखिष्यास्म
दिद्राखिषिषीमहि
दाद्राखिषीमहि
दाद्राखिषीमहि
दाद्राख्यास्म
दाद्राखिषीमहि
प्रथम पुरुषः  एकवचनम्
द्राख्यात् / द्राख्याद्
द्राख्यात् / द्राख्याद्
द्राखिषीष्ट / द्राखयिषीष्ट
दिद्राखिष्यात् / दिद्राखिष्याद्
दाद्राख्यात् / दाद्राख्याद्
प्रथमा  द्विवचनम्
द्राखिषीयास्ताम् / द्राखयिषीयास्ताम्
प्रथमा  बहुवचनम्
द्राखिषीरन् / द्राखयिषीरन्
मध्यम पुरुषः  एकवचनम्
द्राखिषीष्ठाः / द्राखयिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
द्राखिषीयास्थाम् / द्राखयिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
द्राखयिषीढ्वम् / द्राखयिषीध्वम्
द्राखिषीध्वम् / द्राखयिषीढ्वम् / द्राखयिषीध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
द्राखिषीवहि / द्राखयिषीवहि
उत्तम पुरुषः  बहुवचनम्
द्राखिषीमहि / द्राखयिषीमहि