द्राख् - द्राखृँ - शोषणालमर्थ्योः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः परस्मै पदम्


 
प्रथम  एकवचनम्
द्राखति
दद्राख
द्राखिता
द्राखिष्यति
द्राखतात् / द्राखताद् / द्राखतु
अद्राखत् / अद्राखद्
द्राखेत् / द्राखेद्
द्राख्यात् / द्राख्याद्
अद्राखीत् / अद्राखीद्
अद्राखिष्यत् / अद्राखिष्यद्
प्रथम  द्विवचनम्
द्राखतः
दद्राखतुः
द्राखितारौ
द्राखिष्यतः
द्राखताम्
अद्राखताम्
द्राखेताम्
द्राख्यास्ताम्
अद्राखिष्टाम्
अद्राखिष्यताम्
प्रथम  बहुवचनम्
द्राखन्ति
दद्राखुः
द्राखितारः
द्राखिष्यन्ति
द्राखन्तु
अद्राखन्
द्राखेयुः
द्राख्यासुः
अद्राखिषुः
अद्राखिष्यन्
मध्यम  एकवचनम्
द्राखसि
दद्राखिथ
द्राखितासि
द्राखिष्यसि
द्राखतात् / द्राखताद् / द्राख
अद्राखः
द्राखेः
द्राख्याः
अद्राखीः
अद्राखिष्यः
मध्यम  द्विवचनम्
द्राखथः
दद्राखथुः
द्राखितास्थः
द्राखिष्यथः
द्राखतम्
अद्राखतम्
द्राखेतम्
द्राख्यास्तम्
अद्राखिष्टम्
अद्राखिष्यतम्
मध्यम  बहुवचनम्
द्राखथ
दद्राख
द्राखितास्थ
द्राखिष्यथ
द्राखत
अद्राखत
द्राखेत
द्राख्यास्त
अद्राखिष्ट
अद्राखिष्यत
उत्तम  एकवचनम्
द्राखामि
दद्राख
द्राखितास्मि
द्राखिष्यामि
द्राखाणि
अद्राखम्
द्राखेयम्
द्राख्यासम्
अद्राखिषम्
अद्राखिष्यम्
उत्तम  द्विवचनम्
द्राखावः
दद्राखिव
द्राखितास्वः
द्राखिष्यावः
द्राखाव
अद्राखाव
द्राखेव
द्राख्यास्व
अद्राखिष्व
अद्राखिष्याव
उत्तम  बहुवचनम्
द्राखामः
दद्राखिम
द्राखितास्मः
द्राखिष्यामः
द्राखाम
अद्राखाम
द्राखेम
द्राख्यास्म
अद्राखिष्म
अद्राखिष्याम
प्रथम पुरुषः  एकवचनम्
द्राखतात् / द्राखताद् / द्राखतु
अद्राखत् / अद्राखद्
द्राखेत् / द्राखेद्
द्राख्यात् / द्राख्याद्
अद्राखीत् / अद्राखीद्
अद्राखिष्यत् / अद्राखिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
द्राखतात् / द्राखताद् / द्राख
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्