द्राख् - द्राखृँ - शोषणालमर्थ्योः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
द्राखति
द्राख्यते
दद्राख
दद्राखे
द्राखिता
द्राखिता
द्राखिष्यति
द्राखिष्यते
द्राखतात् / द्राखताद् / द्राखतु
द्राख्यताम्
अद्राखत् / अद्राखद्
अद्राख्यत
द्राखेत् / द्राखेद्
द्राख्येत
द्राख्यात् / द्राख्याद्
द्राखिषीष्ट
अद्राखीत् / अद्राखीद्
अद्राखि
अद्राखिष्यत् / अद्राखिष्यद्
अद्राखिष्यत
प्रथम  द्विवचनम्
द्राखतः
द्राख्येते
दद्राखतुः
दद्राखाते
द्राखितारौ
द्राखितारौ
द्राखिष्यतः
द्राखिष्येते
द्राखताम्
द्राख्येताम्
अद्राखताम्
अद्राख्येताम्
द्राखेताम्
द्राख्येयाताम्
द्राख्यास्ताम्
द्राखिषीयास्ताम्
अद्राखिष्टाम्
अद्राखिषाताम्
अद्राखिष्यताम्
अद्राखिष्येताम्
प्रथम  बहुवचनम्
द्राखन्ति
द्राख्यन्ते
दद्राखुः
दद्राखिरे
द्राखितारः
द्राखितारः
द्राखिष्यन्ति
द्राखिष्यन्ते
द्राखन्तु
द्राख्यन्ताम्
अद्राखन्
अद्राख्यन्त
द्राखेयुः
द्राख्येरन्
द्राख्यासुः
द्राखिषीरन्
अद्राखिषुः
अद्राखिषत
अद्राखिष्यन्
अद्राखिष्यन्त
मध्यम  एकवचनम्
द्राखसि
द्राख्यसे
दद्राखिथ
दद्राखिषे
द्राखितासि
द्राखितासे
द्राखिष्यसि
द्राखिष्यसे
द्राखतात् / द्राखताद् / द्राख
द्राख्यस्व
अद्राखः
अद्राख्यथाः
द्राखेः
द्राख्येथाः
द्राख्याः
द्राखिषीष्ठाः
अद्राखीः
अद्राखिष्ठाः
अद्राखिष्यः
अद्राखिष्यथाः
मध्यम  द्विवचनम्
द्राखथः
द्राख्येथे
दद्राखथुः
दद्राखाथे
द्राखितास्थः
द्राखितासाथे
द्राखिष्यथः
द्राखिष्येथे
द्राखतम्
द्राख्येथाम्
अद्राखतम्
अद्राख्येथाम्
द्राखेतम्
द्राख्येयाथाम्
द्राख्यास्तम्
द्राखिषीयास्थाम्
अद्राखिष्टम्
अद्राखिषाथाम्
अद्राखिष्यतम्
अद्राखिष्येथाम्
मध्यम  बहुवचनम्
द्राखथ
द्राख्यध्वे
दद्राख
दद्राखिध्वे
द्राखितास्थ
द्राखिताध्वे
द्राखिष्यथ
द्राखिष्यध्वे
द्राखत
द्राख्यध्वम्
अद्राखत
अद्राख्यध्वम्
द्राखेत
द्राख्येध्वम्
द्राख्यास्त
द्राखिषीध्वम्
अद्राखिष्ट
अद्राखिढ्वम्
अद्राखिष्यत
अद्राखिष्यध्वम्
उत्तम  एकवचनम्
द्राखामि
द्राख्ये
दद्राख
दद्राखे
द्राखितास्मि
द्राखिताहे
द्राखिष्यामि
द्राखिष्ये
द्राखाणि
द्राख्यै
अद्राखम्
अद्राख्ये
द्राखेयम्
द्राख्येय
द्राख्यासम्
द्राखिषीय
अद्राखिषम्
अद्राखिषि
अद्राखिष्यम्
अद्राखिष्ये
उत्तम  द्विवचनम्
द्राखावः
द्राख्यावहे
दद्राखिव
दद्राखिवहे
द्राखितास्वः
द्राखितास्वहे
द्राखिष्यावः
द्राखिष्यावहे
द्राखाव
द्राख्यावहै
अद्राखाव
अद्राख्यावहि
द्राखेव
द्राख्येवहि
द्राख्यास्व
द्राखिषीवहि
अद्राखिष्व
अद्राखिष्वहि
अद्राखिष्याव
अद्राखिष्यावहि
उत्तम  बहुवचनम्
द्राखामः
द्राख्यामहे
दद्राखिम
दद्राखिमहे
द्राखितास्मः
द्राखितास्महे
द्राखिष्यामः
द्राखिष्यामहे
द्राखाम
द्राख्यामहै
अद्राखाम
अद्राख्यामहि
द्राखेम
द्राख्येमहि
द्राख्यास्म
द्राखिषीमहि
अद्राखिष्म
अद्राखिष्महि
अद्राखिष्याम
अद्राखिष्यामहि
प्रथम पुरुषः  एकवचनम्
द्राखतात् / द्राखताद् / द्राखतु
अद्राखत् / अद्राखद्
द्राखेत् / द्राखेद्
द्राख्यात् / द्राख्याद्
अद्राखीत् / अद्राखीद्
अद्राखिष्यत् / अद्राखिष्यद्
प्रथमा  द्विवचनम्
अद्राखिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
द्राखतात् / द्राखताद् / द्राख
मध्यम पुरुषः  द्विवचनम्
अद्राखिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अद्राखिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्