द्रम् - द्रमँ - गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
द्रमति
द्रम्यते
दद्राम
दद्रमे
द्रमिता
द्रमिता
द्रमिष्यति
द्रमिष्यते
द्रमतात् / द्रमताद् / द्रमतु
द्रम्यताम्
अद्रमत् / अद्रमद्
अद्रम्यत
द्रमेत् / द्रमेद्
द्रम्येत
द्रम्यात् / द्रम्याद्
द्रमिषीष्ट
अद्रमीत् / अद्रमीद्
अद्रमि
अद्रमिष्यत् / अद्रमिष्यद्
अद्रमिष्यत
प्रथम  द्विवचनम्
द्रमतः
द्रम्येते
दद्रमतुः
दद्रमाते
द्रमितारौ
द्रमितारौ
द्रमिष्यतः
द्रमिष्येते
द्रमताम्
द्रम्येताम्
अद्रमताम्
अद्रम्येताम्
द्रमेताम्
द्रम्येयाताम्
द्रम्यास्ताम्
द्रमिषीयास्ताम्
अद्रमिष्टाम्
अद्रमिषाताम्
अद्रमिष्यताम्
अद्रमिष्येताम्
प्रथम  बहुवचनम्
द्रमन्ति
द्रम्यन्ते
दद्रमुः
दद्रमिरे
द्रमितारः
द्रमितारः
द्रमिष्यन्ति
द्रमिष्यन्ते
द्रमन्तु
द्रम्यन्ताम्
अद्रमन्
अद्रम्यन्त
द्रमेयुः
द्रम्येरन्
द्रम्यासुः
द्रमिषीरन्
अद्रमिषुः
अद्रमिषत
अद्रमिष्यन्
अद्रमिष्यन्त
मध्यम  एकवचनम्
द्रमसि
द्रम्यसे
दद्रमिथ
दद्रमिषे
द्रमितासि
द्रमितासे
द्रमिष्यसि
द्रमिष्यसे
द्रमतात् / द्रमताद् / द्रम
द्रम्यस्व
अद्रमः
अद्रम्यथाः
द्रमेः
द्रम्येथाः
द्रम्याः
द्रमिषीष्ठाः
अद्रमीः
अद्रमिष्ठाः
अद्रमिष्यः
अद्रमिष्यथाः
मध्यम  द्विवचनम्
द्रमथः
द्रम्येथे
दद्रमथुः
दद्रमाथे
द्रमितास्थः
द्रमितासाथे
द्रमिष्यथः
द्रमिष्येथे
द्रमतम्
द्रम्येथाम्
अद्रमतम्
अद्रम्येथाम्
द्रमेतम्
द्रम्येयाथाम्
द्रम्यास्तम्
द्रमिषीयास्थाम्
अद्रमिष्टम्
अद्रमिषाथाम्
अद्रमिष्यतम्
अद्रमिष्येथाम्
मध्यम  बहुवचनम्
द्रमथ
द्रम्यध्वे
दद्रम
दद्रमिध्वे
द्रमितास्थ
द्रमिताध्वे
द्रमिष्यथ
द्रमिष्यध्वे
द्रमत
द्रम्यध्वम्
अद्रमत
अद्रम्यध्वम्
द्रमेत
द्रम्येध्वम्
द्रम्यास्त
द्रमिषीध्वम्
अद्रमिष्ट
अद्रमिढ्वम्
अद्रमिष्यत
अद्रमिष्यध्वम्
उत्तम  एकवचनम्
द्रमामि
द्रम्ये
दद्रम / दद्राम
दद्रमे
द्रमितास्मि
द्रमिताहे
द्रमिष्यामि
द्रमिष्ये
द्रमाणि
द्रम्यै
अद्रमम्
अद्रम्ये
द्रमेयम्
द्रम्येय
द्रम्यासम्
द्रमिषीय
अद्रमिषम्
अद्रमिषि
अद्रमिष्यम्
अद्रमिष्ये
उत्तम  द्विवचनम्
द्रमावः
द्रम्यावहे
दद्रमिव
दद्रमिवहे
द्रमितास्वः
द्रमितास्वहे
द्रमिष्यावः
द्रमिष्यावहे
द्रमाव
द्रम्यावहै
अद्रमाव
अद्रम्यावहि
द्रमेव
द्रम्येवहि
द्रम्यास्व
द्रमिषीवहि
अद्रमिष्व
अद्रमिष्वहि
अद्रमिष्याव
अद्रमिष्यावहि
उत्तम  बहुवचनम्
द्रमामः
द्रम्यामहे
दद्रमिम
दद्रमिमहे
द्रमितास्मः
द्रमितास्महे
द्रमिष्यामः
द्रमिष्यामहे
द्रमाम
द्रम्यामहै
अद्रमाम
अद्रम्यामहि
द्रमेम
द्रम्येमहि
द्रम्यास्म
द्रमिषीमहि
अद्रमिष्म
अद्रमिष्महि
अद्रमिष्याम
अद्रमिष्यामहि
प्रथम पुरुषः  एकवचनम्
द्रमतात् / द्रमताद् / द्रमतु
अद्रमत् / अद्रमद्
द्रम्यात् / द्रम्याद्
अद्रमीत् / अद्रमीद्
अद्रमिष्यत् / अद्रमिष्यद्
प्रथमा  द्विवचनम्
अद्रमिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
द्रमतात् / द्रमताद् / द्रम
मध्यम पुरुषः  द्विवचनम्
अद्रमिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अद्रमिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्