देव् - देवृँ - देवने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
देवते
देव्यते
दिदेवे
दिदेवे
देविता
देविता
देविष्यते
देविष्यते
देवताम्
देव्यताम्
अदेवत
अदेव्यत
देवेत
देव्येत
देविषीष्ट
देविषीष्ट
अदेविष्ट
अदेवि
अदेविष्यत
अदेविष्यत
प्रथम  द्विवचनम्
देवेते
देव्येते
दिदेवाते
दिदेवाते
देवितारौ
देवितारौ
देविष्येते
देविष्येते
देवेताम्
देव्येताम्
अदेवेताम्
अदेव्येताम्
देवेयाताम्
देव्येयाताम्
देविषीयास्ताम्
देविषीयास्ताम्
अदेविषाताम्
अदेविषाताम्
अदेविष्येताम्
अदेविष्येताम्
प्रथम  बहुवचनम्
देवन्ते
देव्यन्ते
दिदेविरे
दिदेविरे
देवितारः
देवितारः
देविष्यन्ते
देविष्यन्ते
देवन्ताम्
देव्यन्ताम्
अदेवन्त
अदेव्यन्त
देवेरन्
देव्येरन्
देविषीरन्
देविषीरन्
अदेविषत
अदेविषत
अदेविष्यन्त
अदेविष्यन्त
मध्यम  एकवचनम्
देवसे
देव्यसे
दिदेविषे
दिदेविषे
देवितासे
देवितासे
देविष्यसे
देविष्यसे
देवस्व
देव्यस्व
अदेवथाः
अदेव्यथाः
देवेथाः
देव्येथाः
देविषीष्ठाः
देविषीष्ठाः
अदेविष्ठाः
अदेविष्ठाः
अदेविष्यथाः
अदेविष्यथाः
मध्यम  द्विवचनम्
देवेथे
देव्येथे
दिदेवाथे
दिदेवाथे
देवितासाथे
देवितासाथे
देविष्येथे
देविष्येथे
देवेथाम्
देव्येथाम्
अदेवेथाम्
अदेव्येथाम्
देवेयाथाम्
देव्येयाथाम्
देविषीयास्थाम्
देविषीयास्थाम्
अदेविषाथाम्
अदेविषाथाम्
अदेविष्येथाम्
अदेविष्येथाम्
मध्यम  बहुवचनम्
देवध्वे
देव्यध्वे
दिदेविढ्वे / दिदेविध्वे
दिदेविढ्वे / दिदेविध्वे
देविताध्वे
देविताध्वे
देविष्यध्वे
देविष्यध्वे
देवध्वम्
देव्यध्वम्
अदेवध्वम्
अदेव्यध्वम्
देवेध्वम्
देव्येध्वम्
देविषीढ्वम् / देविषीध्वम्
देविषीढ्वम् / देविषीध्वम्
अदेविढ्वम् / अदेविध्वम्
अदेविढ्वम् / अदेविध्वम्
अदेविष्यध्वम्
अदेविष्यध्वम्
उत्तम  एकवचनम्
देवे
देव्ये
दिदेवे
दिदेवे
देविताहे
देविताहे
देविष्ये
देविष्ये
देवै
देव्यै
अदेवे
अदेव्ये
देवेय
देव्येय
देविषीय
देविषीय
अदेविषि
अदेविषि
अदेविष्ये
अदेविष्ये
उत्तम  द्विवचनम्
देवावहे
देव्यावहे
दिदेविवहे
दिदेविवहे
देवितास्वहे
देवितास्वहे
देविष्यावहे
देविष्यावहे
देवावहै
देव्यावहै
अदेवावहि
अदेव्यावहि
देवेवहि
देव्येवहि
देविषीवहि
देविषीवहि
अदेविष्वहि
अदेविष्वहि
अदेविष्यावहि
अदेविष्यावहि
उत्तम  बहुवचनम्
देवामहे
देव्यामहे
दिदेविमहे
दिदेविमहे
देवितास्महे
देवितास्महे
देविष्यामहे
देविष्यामहे
देवामहै
देव्यामहै
अदेवामहि
अदेव्यामहि
देवेमहि
देव्येमहि
देविषीमहि
देविषीमहि
अदेविष्महि
अदेविष्महि
अदेविष्यामहि
अदेविष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अदेविष्येताम्
अदेविष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अदेविष्येथाम्
अदेविष्येथाम्
मध्यम पुरुषः  बहुवचनम्
दिदेविढ्वे / दिदेविध्वे
दिदेविढ्वे / दिदेविध्वे
देविषीढ्वम् / देविषीध्वम्
देविषीढ्वम् / देविषीध्वम्
अदेविढ्वम् / अदेविध्वम्
अदेविढ्वम् / अदेविध्वम्
अदेविष्यध्वम्
अदेविष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्