दृफ् - दृफँ - उत्क्लेशे इत्येके तुदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
दृफति
दृफ्यते
ददर्फ
ददृफे
दर्फिता
दर्फिता
दर्फिष्यति
दर्फिष्यते
दृफतात् / दृफताद् / दृफतु
दृफ्यताम्
अदृफत् / अदृफद्
अदृफ्यत
दृफेत् / दृफेद्
दृफ्येत
दृफ्यात् / दृफ्याद्
दर्फिषीष्ट
अदर्फीत् / अदर्फीद्
अदर्फि
अदर्फिष्यत् / अदर्फिष्यद्
अदर्फिष्यत
प्रथम  द्विवचनम्
दृफतः
दृफ्येते
ददृफतुः
ददृफाते
दर्फितारौ
दर्फितारौ
दर्फिष्यतः
दर्फिष्येते
दृफताम्
दृफ्येताम्
अदृफताम्
अदृफ्येताम्
दृफेताम्
दृफ्येयाताम्
दृफ्यास्ताम्
दर्फिषीयास्ताम्
अदर्फिष्टाम्
अदर्फिषाताम्
अदर्फिष्यताम्
अदर्फिष्येताम्
प्रथम  बहुवचनम्
दृफन्ति
दृफ्यन्ते
ददृफुः
ददृफिरे
दर्फितारः
दर्फितारः
दर्फिष्यन्ति
दर्फिष्यन्ते
दृफन्तु
दृफ्यन्ताम्
अदृफन्
अदृफ्यन्त
दृफेयुः
दृफ्येरन्
दृफ्यासुः
दर्फिषीरन्
अदर्फिषुः
अदर्फिषत
अदर्फिष्यन्
अदर्फिष्यन्त
मध्यम  एकवचनम्
दृफसि
दृफ्यसे
ददर्फिथ
ददृफिषे
दर्फितासि
दर्फितासे
दर्फिष्यसि
दर्फिष्यसे
दृफतात् / दृफताद् / दृफ
दृफ्यस्व
अदृफः
अदृफ्यथाः
दृफेः
दृफ्येथाः
दृफ्याः
दर्फिषीष्ठाः
अदर्फीः
अदर्फिष्ठाः
अदर्फिष्यः
अदर्फिष्यथाः
मध्यम  द्विवचनम्
दृफथः
दृफ्येथे
ददृफथुः
ददृफाथे
दर्फितास्थः
दर्फितासाथे
दर्फिष्यथः
दर्फिष्येथे
दृफतम्
दृफ्येथाम्
अदृफतम्
अदृफ्येथाम्
दृफेतम्
दृफ्येयाथाम्
दृफ्यास्तम्
दर्फिषीयास्थाम्
अदर्फिष्टम्
अदर्फिषाथाम्
अदर्फिष्यतम्
अदर्फिष्येथाम्
मध्यम  बहुवचनम्
दृफथ
दृफ्यध्वे
ददृफ
ददृफिध्वे
दर्फितास्थ
दर्फिताध्वे
दर्फिष्यथ
दर्फिष्यध्वे
दृफत
दृफ्यध्वम्
अदृफत
अदृफ्यध्वम्
दृफेत
दृफ्येध्वम्
दृफ्यास्त
दर्फिषीध्वम्
अदर्फिष्ट
अदर्फिढ्वम्
अदर्फिष्यत
अदर्फिष्यध्वम्
उत्तम  एकवचनम्
दृफामि
दृफ्ये
ददर्फ
ददृफे
दर्फितास्मि
दर्फिताहे
दर्फिष्यामि
दर्फिष्ये
दृफाणि
दृफ्यै
अदृफम्
अदृफ्ये
दृफेयम्
दृफ्येय
दृफ्यासम्
दर्फिषीय
अदर्फिषम्
अदर्फिषि
अदर्फिष्यम्
अदर्फिष्ये
उत्तम  द्विवचनम्
दृफावः
दृफ्यावहे
ददृफिव
ददृफिवहे
दर्फितास्वः
दर्फितास्वहे
दर्फिष्यावः
दर्फिष्यावहे
दृफाव
दृफ्यावहै
अदृफाव
अदृफ्यावहि
दृफेव
दृफ्येवहि
दृफ्यास्व
दर्फिषीवहि
अदर्फिष्व
अदर्फिष्वहि
अदर्फिष्याव
अदर्फिष्यावहि
उत्तम  बहुवचनम्
दृफामः
दृफ्यामहे
ददृफिम
ददृफिमहे
दर्फितास्मः
दर्फितास्महे
दर्फिष्यामः
दर्फिष्यामहे
दृफाम
दृफ्यामहै
अदृफाम
अदृफ्यामहि
दृफेम
दृफ्येमहि
दृफ्यास्म
दर्फिषीमहि
अदर्फिष्म
अदर्फिष्महि
अदर्फिष्याम
अदर्फिष्यामहि
प्रथम पुरुषः  एकवचनम्
दृफतात् / दृफताद् / दृफतु
अदृफत् / अदृफद्
दृफ्यात् / दृफ्याद्
अदर्फीत् / अदर्फीद्
अदर्फिष्यत् / अदर्फिष्यद्
प्रथमा  द्विवचनम्
अदर्फिष्यताम्
अदर्फिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
दृफतात् / दृफताद् / दृफ
मध्यम पुरुषः  द्विवचनम्
अदर्फिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अदर्फिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अदर्फिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अदर्फिष्यामहि