दुस् + विथ् - विथृँ - याचने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
दुर्वेथते
दुर्विथ्यते
दुर्विविथे
दुर्विविथे
दुर्वेथिता
दुर्वेथिता
दुर्वेथिष्यते
दुर्वेथिष्यते
दुर्वेथताम्
दुर्विथ्यताम्
दुरवेथत
दुरविथ्यत
दुर्वेथेत
दुर्विथ्येत
दुर्वेथिषीष्ट
दुर्वेथिषीष्ट
दुरवेथिष्ट
दुरवेथि
दुरवेथिष्यत
दुरवेथिष्यत
प्रथम  द्विवचनम्
दुर्वेथेते
दुर्विथ्येते
दुर्विविथाते
दुर्विविथाते
दुर्वेथितारौ
दुर्वेथितारौ
दुर्वेथिष्येते
दुर्वेथिष्येते
दुर्वेथेताम्
दुर्विथ्येताम्
दुरवेथेताम्
दुरविथ्येताम्
दुर्वेथेयाताम्
दुर्विथ्येयाताम्
दुर्वेथिषीयास्ताम्
दुर्वेथिषीयास्ताम्
दुरवेथिषाताम्
दुरवेथिषाताम्
दुरवेथिष्येताम्
दुरवेथिष्येताम्
प्रथम  बहुवचनम्
दुर्वेथन्ते
दुर्विथ्यन्ते
दुर्विविथिरे
दुर्विविथिरे
दुर्वेथितारः
दुर्वेथितारः
दुर्वेथिष्यन्ते
दुर्वेथिष्यन्ते
दुर्वेथन्ताम्
दुर्विथ्यन्ताम्
दुरवेथन्त
दुरविथ्यन्त
दुर्वेथेरन्
दुर्विथ्येरन्
दुर्वेथिषीरन्
दुर्वेथिषीरन्
दुरवेथिषत
दुरवेथिषत
दुरवेथिष्यन्त
दुरवेथिष्यन्त
मध्यम  एकवचनम्
दुर्वेथसे
दुर्विथ्यसे
दुर्विविथिषे
दुर्विविथिषे
दुर्वेथितासे
दुर्वेथितासे
दुर्वेथिष्यसे
दुर्वेथिष्यसे
दुर्वेथस्व
दुर्विथ्यस्व
दुरवेथथाः
दुरविथ्यथाः
दुर्वेथेथाः
दुर्विथ्येथाः
दुर्वेथिषीष्ठाः
दुर्वेथिषीष्ठाः
दुरवेथिष्ठाः
दुरवेथिष्ठाः
दुरवेथिष्यथाः
दुरवेथिष्यथाः
मध्यम  द्विवचनम्
दुर्वेथेथे
दुर्विथ्येथे
दुर्विविथाथे
दुर्विविथाथे
दुर्वेथितासाथे
दुर्वेथितासाथे
दुर्वेथिष्येथे
दुर्वेथिष्येथे
दुर्वेथेथाम्
दुर्विथ्येथाम्
दुरवेथेथाम्
दुरविथ्येथाम्
दुर्वेथेयाथाम्
दुर्विथ्येयाथाम्
दुर्वेथिषीयास्थाम्
दुर्वेथिषीयास्थाम्
दुरवेथिषाथाम्
दुरवेथिषाथाम्
दुरवेथिष्येथाम्
दुरवेथिष्येथाम्
मध्यम  बहुवचनम्
दुर्वेथध्वे
दुर्विथ्यध्वे
दुर्विविथिध्वे
दुर्विविथिध्वे
दुर्वेथिताध्वे
दुर्वेथिताध्वे
दुर्वेथिष्यध्वे
दुर्वेथिष्यध्वे
दुर्वेथध्वम्
दुर्विथ्यध्वम्
दुरवेथध्वम्
दुरविथ्यध्वम्
दुर्वेथेध्वम्
दुर्विथ्येध्वम्
दुर्वेथिषीध्वम्
दुर्वेथिषीध्वम्
दुरवेथिढ्वम्
दुरवेथिढ्वम्
दुरवेथिष्यध्वम्
दुरवेथिष्यध्वम्
उत्तम  एकवचनम्
दुर्वेथे
दुर्विथ्ये
दुर्विविथे
दुर्विविथे
दुर्वेथिताहे
दुर्वेथिताहे
दुर्वेथिष्ये
दुर्वेथिष्ये
दुर्वेथै
दुर्विथ्यै
दुरवेथे
दुरविथ्ये
दुर्वेथेय
दुर्विथ्येय
दुर्वेथिषीय
दुर्वेथिषीय
दुरवेथिषि
दुरवेथिषि
दुरवेथिष्ये
दुरवेथिष्ये
उत्तम  द्विवचनम्
दुर्वेथावहे
दुर्विथ्यावहे
दुर्विविथिवहे
दुर्विविथिवहे
दुर्वेथितास्वहे
दुर्वेथितास्वहे
दुर्वेथिष्यावहे
दुर्वेथिष्यावहे
दुर्वेथावहै
दुर्विथ्यावहै
दुरवेथावहि
दुरविथ्यावहि
दुर्वेथेवहि
दुर्विथ्येवहि
दुर्वेथिषीवहि
दुर्वेथिषीवहि
दुरवेथिष्वहि
दुरवेथिष्वहि
दुरवेथिष्यावहि
दुरवेथिष्यावहि
उत्तम  बहुवचनम्
दुर्वेथामहे
दुर्विथ्यामहे
दुर्विविथिमहे
दुर्विविथिमहे
दुर्वेथितास्महे
दुर्वेथितास्महे
दुर्वेथिष्यामहे
दुर्वेथिष्यामहे
दुर्वेथामहै
दुर्विथ्यामहै
दुरवेथामहि
दुरविथ्यामहि
दुर्वेथेमहि
दुर्विथ्येमहि
दुर्वेथिषीमहि
दुर्वेथिषीमहि
दुरवेथिष्महि
दुरवेथिष्महि
दुरवेथिष्यामहि
दुरवेथिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्