दुस् + फक्क् - फक्कँ - निचैर्गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
दुष्फक्कति
दुष्फक्क्यते
दुष्पफक्क
दुष्पफक्के
दुष्फक्किता
दुष्फक्किता
दुष्फक्किष्यति
दुष्फक्किष्यते
दुष्फक्कतात् / दुष्फक्कताद् / दुष्फक्कतु
दुष्फक्क्यताम्
दुरफक्कत् / दुरफक्कद्
दुरफक्क्यत
दुष्फक्केत् / दुष्फक्केद्
दुष्फक्क्येत
दुष्फक्क्यात् / दुष्फक्क्याद्
दुष्फक्किषीष्ट
दुरफक्कीत् / दुरफक्कीद्
दुरफक्कि
दुरफक्किष्यत् / दुरफक्किष्यद्
दुरफक्किष्यत
प्रथम  द्विवचनम्
दुष्फक्कतः
दुष्फक्क्येते
दुष्पफक्कतुः
दुष्पफक्काते
दुष्फक्कितारौ
दुष्फक्कितारौ
दुष्फक्किष्यतः
दुष्फक्किष्येते
दुष्फक्कताम्
दुष्फक्क्येताम्
दुरफक्कताम्
दुरफक्क्येताम्
दुष्फक्केताम्
दुष्फक्क्येयाताम्
दुष्फक्क्यास्ताम्
दुष्फक्किषीयास्ताम्
दुरफक्किष्टाम्
दुरफक्किषाताम्
दुरफक्किष्यताम्
दुरफक्किष्येताम्
प्रथम  बहुवचनम्
दुष्फक्कन्ति
दुष्फक्क्यन्ते
दुष्पफक्कुः
दुष्पफक्किरे
दुष्फक्कितारः
दुष्फक्कितारः
दुष्फक्किष्यन्ति
दुष्फक्किष्यन्ते
दुष्फक्कन्तु
दुष्फक्क्यन्ताम्
दुरफक्कन्
दुरफक्क्यन्त
दुष्फक्केयुः
दुष्फक्क्येरन्
दुष्फक्क्यासुः
दुष्फक्किषीरन्
दुरफक्किषुः
दुरफक्किषत
दुरफक्किष्यन्
दुरफक्किष्यन्त
मध्यम  एकवचनम्
दुष्फक्कसि
दुष्फक्क्यसे
दुष्पफक्किथ
दुष्पफक्किषे
दुष्फक्कितासि
दुष्फक्कितासे
दुष्फक्किष्यसि
दुष्फक्किष्यसे
दुष्फक्कतात् / दुष्फक्कताद् / दुष्फक्क
दुष्फक्क्यस्व
दुरफक्कः
दुरफक्क्यथाः
दुष्फक्केः
दुष्फक्क्येथाः
दुष्फक्क्याः
दुष्फक्किषीष्ठाः
दुरफक्कीः
दुरफक्किष्ठाः
दुरफक्किष्यः
दुरफक्किष्यथाः
मध्यम  द्विवचनम्
दुष्फक्कथः
दुष्फक्क्येथे
दुष्पफक्कथुः
दुष्पफक्काथे
दुष्फक्कितास्थः
दुष्फक्कितासाथे
दुष्फक्किष्यथः
दुष्फक्किष्येथे
दुष्फक्कतम्
दुष्फक्क्येथाम्
दुरफक्कतम्
दुरफक्क्येथाम्
दुष्फक्केतम्
दुष्फक्क्येयाथाम्
दुष्फक्क्यास्तम्
दुष्फक्किषीयास्थाम्
दुरफक्किष्टम्
दुरफक्किषाथाम्
दुरफक्किष्यतम्
दुरफक्किष्येथाम्
मध्यम  बहुवचनम्
दुष्फक्कथ
दुष्फक्क्यध्वे
दुष्पफक्क
दुष्पफक्किध्वे
दुष्फक्कितास्थ
दुष्फक्किताध्वे
दुष्फक्किष्यथ
दुष्फक्किष्यध्वे
दुष्फक्कत
दुष्फक्क्यध्वम्
दुरफक्कत
दुरफक्क्यध्वम्
दुष्फक्केत
दुष्फक्क्येध्वम्
दुष्फक्क्यास्त
दुष्फक्किषीध्वम्
दुरफक्किष्ट
दुरफक्किढ्वम्
दुरफक्किष्यत
दुरफक्किष्यध्वम्
उत्तम  एकवचनम्
दुष्फक्कामि
दुष्फक्क्ये
दुष्पफक्क
दुष्पफक्के
दुष्फक्कितास्मि
दुष्फक्किताहे
दुष्फक्किष्यामि
दुष्फक्किष्ये
दुष्फक्कानि
दुष्फक्क्यै
दुरफक्कम्
दुरफक्क्ये
दुष्फक्केयम्
दुष्फक्क्येय
दुष्फक्क्यासम्
दुष्फक्किषीय
दुरफक्किषम्
दुरफक्किषि
दुरफक्किष्यम्
दुरफक्किष्ये
उत्तम  द्विवचनम्
दुष्फक्कावः
दुष्फक्क्यावहे
दुष्पफक्किव
दुष्पफक्किवहे
दुष्फक्कितास्वः
दुष्फक्कितास्वहे
दुष्फक्किष्यावः
दुष्फक्किष्यावहे
दुष्फक्काव
दुष्फक्क्यावहै
दुरफक्काव
दुरफक्क्यावहि
दुष्फक्केव
दुष्फक्क्येवहि
दुष्फक्क्यास्व
दुष्फक्किषीवहि
दुरफक्किष्व
दुरफक्किष्वहि
दुरफक्किष्याव
दुरफक्किष्यावहि
उत्तम  बहुवचनम्
दुष्फक्कामः
दुष्फक्क्यामहे
दुष्पफक्किम
दुष्पफक्किमहे
दुष्फक्कितास्मः
दुष्फक्कितास्महे
दुष्फक्किष्यामः
दुष्फक्किष्यामहे
दुष्फक्काम
दुष्फक्क्यामहै
दुरफक्काम
दुरफक्क्यामहि
दुष्फक्केम
दुष्फक्क्येमहि
दुष्फक्क्यास्म
दुष्फक्किषीमहि
दुरफक्किष्म
दुरफक्किष्महि
दुरफक्किष्याम
दुरफक्किष्यामहि
 
प्रथम पुरुषः  एकवचनम्
दुष्फक्कतात् / दुष्फक्कताद् / दुष्फक्कतु
दुरफक्कत् / दुरफक्कद्
दुष्फक्केत् / दुष्फक्केद्
दुष्फक्क्यात् / दुष्फक्क्याद्
दुरफक्कीत् / दुरफक्कीद्
दुरफक्किष्यत् / दुरफक्किष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
दुष्फक्कतात् / दुष्फक्कताद् / दुष्फक्क
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्