दुस् + दध् - दधँ - धारणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
दुर्दधते
दुर्दध्यते
दुर्देधे
दुर्देधे
दुर्दधिता
दुर्दधिता
दुर्दधिष्यते
दुर्दधिष्यते
दुर्दधताम्
दुर्दध्यताम्
दुरदधत
दुरदध्यत
दुर्दधेत
दुर्दध्येत
दुर्दधिषीष्ट
दुर्दधिषीष्ट
दुरदधिष्ट
दुरदाधि
दुरदधिष्यत
दुरदधिष्यत
प्रथम  द्विवचनम्
दुर्दधेते
दुर्दध्येते
दुर्देधाते
दुर्देधाते
दुर्दधितारौ
दुर्दधितारौ
दुर्दधिष्येते
दुर्दधिष्येते
दुर्दधेताम्
दुर्दध्येताम्
दुरदधेताम्
दुरदध्येताम्
दुर्दधेयाताम्
दुर्दध्येयाताम्
दुर्दधिषीयास्ताम्
दुर्दधिषीयास्ताम्
दुरदधिषाताम्
दुरदधिषाताम्
दुरदधिष्येताम्
दुरदधिष्येताम्
प्रथम  बहुवचनम्
दुर्दधन्ते
दुर्दध्यन्ते
दुर्देधिरे
दुर्देधिरे
दुर्दधितारः
दुर्दधितारः
दुर्दधिष्यन्ते
दुर्दधिष्यन्ते
दुर्दधन्ताम्
दुर्दध्यन्ताम्
दुरदधन्त
दुरदध्यन्त
दुर्दधेरन्
दुर्दध्येरन्
दुर्दधिषीरन्
दुर्दधिषीरन्
दुरदधिषत
दुरदधिषत
दुरदधिष्यन्त
दुरदधिष्यन्त
मध्यम  एकवचनम्
दुर्दधसे
दुर्दध्यसे
दुर्देधिषे
दुर्देधिषे
दुर्दधितासे
दुर्दधितासे
दुर्दधिष्यसे
दुर्दधिष्यसे
दुर्दधस्व
दुर्दध्यस्व
दुरदधथाः
दुरदध्यथाः
दुर्दधेथाः
दुर्दध्येथाः
दुर्दधिषीष्ठाः
दुर्दधिषीष्ठाः
दुरदधिष्ठाः
दुरदधिष्ठाः
दुरदधिष्यथाः
दुरदधिष्यथाः
मध्यम  द्विवचनम्
दुर्दधेथे
दुर्दध्येथे
दुर्देधाथे
दुर्देधाथे
दुर्दधितासाथे
दुर्दधितासाथे
दुर्दधिष्येथे
दुर्दधिष्येथे
दुर्दधेथाम्
दुर्दध्येथाम्
दुरदधेथाम्
दुरदध्येथाम्
दुर्दधेयाथाम्
दुर्दध्येयाथाम्
दुर्दधिषीयास्थाम्
दुर्दधिषीयास्थाम्
दुरदधिषाथाम्
दुरदधिषाथाम्
दुरदधिष्येथाम्
दुरदधिष्येथाम्
मध्यम  बहुवचनम्
दुर्दधध्वे
दुर्दध्यध्वे
दुर्देधिध्वे
दुर्देधिध्वे
दुर्दधिताध्वे
दुर्दधिताध्वे
दुर्दधिष्यध्वे
दुर्दधिष्यध्वे
दुर्दधध्वम्
दुर्दध्यध्वम्
दुरदधध्वम्
दुरदध्यध्वम्
दुर्दधेध्वम्
दुर्दध्येध्वम्
दुर्दधिषीध्वम्
दुर्दधिषीध्वम्
दुरदधिढ्वम्
दुरदधिढ्वम्
दुरदधिष्यध्वम्
दुरदधिष्यध्वम्
उत्तम  एकवचनम्
दुर्दधे
दुर्दध्ये
दुर्देधे
दुर्देधे
दुर्दधिताहे
दुर्दधिताहे
दुर्दधिष्ये
दुर्दधिष्ये
दुर्दधै
दुर्दध्यै
दुरदधे
दुरदध्ये
दुर्दधेय
दुर्दध्येय
दुर्दधिषीय
दुर्दधिषीय
दुरदधिषि
दुरदधिषि
दुरदधिष्ये
दुरदधिष्ये
उत्तम  द्विवचनम्
दुर्दधावहे
दुर्दध्यावहे
दुर्देधिवहे
दुर्देधिवहे
दुर्दधितास्वहे
दुर्दधितास्वहे
दुर्दधिष्यावहे
दुर्दधिष्यावहे
दुर्दधावहै
दुर्दध्यावहै
दुरदधावहि
दुरदध्यावहि
दुर्दधेवहि
दुर्दध्येवहि
दुर्दधिषीवहि
दुर्दधिषीवहि
दुरदधिष्वहि
दुरदधिष्वहि
दुरदधिष्यावहि
दुरदधिष्यावहि
उत्तम  बहुवचनम्
दुर्दधामहे
दुर्दध्यामहे
दुर्देधिमहे
दुर्देधिमहे
दुर्दधितास्महे
दुर्दधितास्महे
दुर्दधिष्यामहे
दुर्दधिष्यामहे
दुर्दधामहै
दुर्दध्यामहै
दुरदधामहि
दुरदध्यामहि
दुर्दधेमहि
दुर्दध्येमहि
दुर्दधिषीमहि
दुर्दधिषीमहि
दुरदधिष्महि
दुरदधिष्महि
दुरदधिष्यामहि
दुरदधिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्