दुस् + दङ्घ् - दघिँ - पालने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
दुर्दङ्घति
दुर्दङ्घ्यते
दुर्ददङ्घ
दुर्ददङ्घे
दुर्दङ्घिता
दुर्दङ्घिता
दुर्दङ्घिष्यति
दुर्दङ्घिष्यते
दुर्दङ्घतात् / दुर्दङ्घताद् / दुर्दङ्घतु
दुर्दङ्घ्यताम्
दुरदङ्घत् / दुरदङ्घद्
दुरदङ्घ्यत
दुर्दङ्घेत् / दुर्दङ्घेद्
दुर्दङ्घ्येत
दुर्दङ्घ्यात् / दुर्दङ्घ्याद्
दुर्दङ्घिषीष्ट
दुरदङ्घीत् / दुरदङ्घीद्
दुरदङ्घि
दुरदङ्घिष्यत् / दुरदङ्घिष्यद्
दुरदङ्घिष्यत
प्रथम  द्विवचनम्
दुर्दङ्घतः
दुर्दङ्घ्येते
दुर्ददङ्घतुः
दुर्ददङ्घाते
दुर्दङ्घितारौ
दुर्दङ्घितारौ
दुर्दङ्घिष्यतः
दुर्दङ्घिष्येते
दुर्दङ्घताम्
दुर्दङ्घ्येताम्
दुरदङ्घताम्
दुरदङ्घ्येताम्
दुर्दङ्घेताम्
दुर्दङ्घ्येयाताम्
दुर्दङ्घ्यास्ताम्
दुर्दङ्घिषीयास्ताम्
दुरदङ्घिष्टाम्
दुरदङ्घिषाताम्
दुरदङ्घिष्यताम्
दुरदङ्घिष्येताम्
प्रथम  बहुवचनम्
दुर्दङ्घन्ति
दुर्दङ्घ्यन्ते
दुर्ददङ्घुः
दुर्ददङ्घिरे
दुर्दङ्घितारः
दुर्दङ्घितारः
दुर्दङ्घिष्यन्ति
दुर्दङ्घिष्यन्ते
दुर्दङ्घन्तु
दुर्दङ्घ्यन्ताम्
दुरदङ्घन्
दुरदङ्घ्यन्त
दुर्दङ्घेयुः
दुर्दङ्घ्येरन्
दुर्दङ्घ्यासुः
दुर्दङ्घिषीरन्
दुरदङ्घिषुः
दुरदङ्घिषत
दुरदङ्घिष्यन्
दुरदङ्घिष्यन्त
मध्यम  एकवचनम्
दुर्दङ्घसि
दुर्दङ्घ्यसे
दुर्ददङ्घिथ
दुर्ददङ्घिषे
दुर्दङ्घितासि
दुर्दङ्घितासे
दुर्दङ्घिष्यसि
दुर्दङ्घिष्यसे
दुर्दङ्घतात् / दुर्दङ्घताद् / दुर्दङ्घ
दुर्दङ्घ्यस्व
दुरदङ्घः
दुरदङ्घ्यथाः
दुर्दङ्घेः
दुर्दङ्घ्येथाः
दुर्दङ्घ्याः
दुर्दङ्घिषीष्ठाः
दुरदङ्घीः
दुरदङ्घिष्ठाः
दुरदङ्घिष्यः
दुरदङ्घिष्यथाः
मध्यम  द्विवचनम्
दुर्दङ्घथः
दुर्दङ्घ्येथे
दुर्ददङ्घथुः
दुर्ददङ्घाथे
दुर्दङ्घितास्थः
दुर्दङ्घितासाथे
दुर्दङ्घिष्यथः
दुर्दङ्घिष्येथे
दुर्दङ्घतम्
दुर्दङ्घ्येथाम्
दुरदङ्घतम्
दुरदङ्घ्येथाम्
दुर्दङ्घेतम्
दुर्दङ्घ्येयाथाम्
दुर्दङ्घ्यास्तम्
दुर्दङ्घिषीयास्थाम्
दुरदङ्घिष्टम्
दुरदङ्घिषाथाम्
दुरदङ्घिष्यतम्
दुरदङ्घिष्येथाम्
मध्यम  बहुवचनम्
दुर्दङ्घथ
दुर्दङ्घ्यध्वे
दुर्ददङ्घ
दुर्ददङ्घिध्वे
दुर्दङ्घितास्थ
दुर्दङ्घिताध्वे
दुर्दङ्घिष्यथ
दुर्दङ्घिष्यध्वे
दुर्दङ्घत
दुर्दङ्घ्यध्वम्
दुरदङ्घत
दुरदङ्घ्यध्वम्
दुर्दङ्घेत
दुर्दङ्घ्येध्वम्
दुर्दङ्घ्यास्त
दुर्दङ्घिषीध्वम्
दुरदङ्घिष्ट
दुरदङ्घिढ्वम्
दुरदङ्घिष्यत
दुरदङ्घिष्यध्वम्
उत्तम  एकवचनम्
दुर्दङ्घामि
दुर्दङ्घ्ये
दुर्ददङ्घ
दुर्ददङ्घे
दुर्दङ्घितास्मि
दुर्दङ्घिताहे
दुर्दङ्घिष्यामि
दुर्दङ्घिष्ये
दुर्दङ्घानि
दुर्दङ्घ्यै
दुरदङ्घम्
दुरदङ्घ्ये
दुर्दङ्घेयम्
दुर्दङ्घ्येय
दुर्दङ्घ्यासम्
दुर्दङ्घिषीय
दुरदङ्घिषम्
दुरदङ्घिषि
दुरदङ्घिष्यम्
दुरदङ्घिष्ये
उत्तम  द्विवचनम्
दुर्दङ्घावः
दुर्दङ्घ्यावहे
दुर्ददङ्घिव
दुर्ददङ्घिवहे
दुर्दङ्घितास्वः
दुर्दङ्घितास्वहे
दुर्दङ्घिष्यावः
दुर्दङ्घिष्यावहे
दुर्दङ्घाव
दुर्दङ्घ्यावहै
दुरदङ्घाव
दुरदङ्घ्यावहि
दुर्दङ्घेव
दुर्दङ्घ्येवहि
दुर्दङ्घ्यास्व
दुर्दङ्घिषीवहि
दुरदङ्घिष्व
दुरदङ्घिष्वहि
दुरदङ्घिष्याव
दुरदङ्घिष्यावहि
उत्तम  बहुवचनम्
दुर्दङ्घामः
दुर्दङ्घ्यामहे
दुर्ददङ्घिम
दुर्ददङ्घिमहे
दुर्दङ्घितास्मः
दुर्दङ्घितास्महे
दुर्दङ्घिष्यामः
दुर्दङ्घिष्यामहे
दुर्दङ्घाम
दुर्दङ्घ्यामहै
दुरदङ्घाम
दुरदङ्घ्यामहि
दुर्दङ्घेम
दुर्दङ्घ्येमहि
दुर्दङ्घ्यास्म
दुर्दङ्घिषीमहि
दुरदङ्घिष्म
दुरदङ्घिष्महि
दुरदङ्घिष्याम
दुरदङ्घिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
दुर्दङ्घतात् / दुर्दङ्घताद् / दुर्दङ्घतु
दुरदङ्घत् / दुरदङ्घद्
दुर्दङ्घेत् / दुर्दङ्घेद्
दुर्दङ्घ्यात् / दुर्दङ्घ्याद्
दुरदङ्घीत् / दुरदङ्घीद्
दुरदङ्घिष्यत् / दुरदङ्घिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
दुर्दङ्घतात् / दुर्दङ्घताद् / दुर्दङ्घ
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्