दुस् + त्रौक् - त्रौकृँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
दुस्त्रौकते
दुस्त्रौक्यते
दुस्तुत्रौके
दुस्तुत्रौके
दुस्त्रौकिता
दुस्त्रौकिता
दुस्त्रौकिष्यते
दुस्त्रौकिष्यते
दुस्त्रौकताम्
दुस्त्रौक्यताम्
दुरत्रौकत
दुरत्रौक्यत
दुस्त्रौकेत
दुस्त्रौक्येत
दुस्त्रौकिषीष्ट
दुस्त्रौकिषीष्ट
दुरत्रौकिष्ट
दुरत्रौकि
दुरत्रौकिष्यत
दुरत्रौकिष्यत
प्रथम  द्विवचनम्
दुस्त्रौकेते
दुस्त्रौक्येते
दुस्तुत्रौकाते
दुस्तुत्रौकाते
दुस्त्रौकितारौ
दुस्त्रौकितारौ
दुस्त्रौकिष्येते
दुस्त्रौकिष्येते
दुस्त्रौकेताम्
दुस्त्रौक्येताम्
दुरत्रौकेताम्
दुरत्रौक्येताम्
दुस्त्रौकेयाताम्
दुस्त्रौक्येयाताम्
दुस्त्रौकिषीयास्ताम्
दुस्त्रौकिषीयास्ताम्
दुरत्रौकिषाताम्
दुरत्रौकिषाताम्
दुरत्रौकिष्येताम्
दुरत्रौकिष्येताम्
प्रथम  बहुवचनम्
दुस्त्रौकन्ते
दुस्त्रौक्यन्ते
दुस्तुत्रौकिरे
दुस्तुत्रौकिरे
दुस्त्रौकितारः
दुस्त्रौकितारः
दुस्त्रौकिष्यन्ते
दुस्त्रौकिष्यन्ते
दुस्त्रौकन्ताम्
दुस्त्रौक्यन्ताम्
दुरत्रौकन्त
दुरत्रौक्यन्त
दुस्त्रौकेरन्
दुस्त्रौक्येरन्
दुस्त्रौकिषीरन्
दुस्त्रौकिषीरन्
दुरत्रौकिषत
दुरत्रौकिषत
दुरत्रौकिष्यन्त
दुरत्रौकिष्यन्त
मध्यम  एकवचनम्
दुस्त्रौकसे
दुस्त्रौक्यसे
दुस्तुत्रौकिषे
दुस्तुत्रौकिषे
दुस्त्रौकितासे
दुस्त्रौकितासे
दुस्त्रौकिष्यसे
दुस्त्रौकिष्यसे
दुस्त्रौकस्व
दुस्त्रौक्यस्व
दुरत्रौकथाः
दुरत्रौक्यथाः
दुस्त्रौकेथाः
दुस्त्रौक्येथाः
दुस्त्रौकिषीष्ठाः
दुस्त्रौकिषीष्ठाः
दुरत्रौकिष्ठाः
दुरत्रौकिष्ठाः
दुरत्रौकिष्यथाः
दुरत्रौकिष्यथाः
मध्यम  द्विवचनम्
दुस्त्रौकेथे
दुस्त्रौक्येथे
दुस्तुत्रौकाथे
दुस्तुत्रौकाथे
दुस्त्रौकितासाथे
दुस्त्रौकितासाथे
दुस्त्रौकिष्येथे
दुस्त्रौकिष्येथे
दुस्त्रौकेथाम्
दुस्त्रौक्येथाम्
दुरत्रौकेथाम्
दुरत्रौक्येथाम्
दुस्त्रौकेयाथाम्
दुस्त्रौक्येयाथाम्
दुस्त्रौकिषीयास्थाम्
दुस्त्रौकिषीयास्थाम्
दुरत्रौकिषाथाम्
दुरत्रौकिषाथाम्
दुरत्रौकिष्येथाम्
दुरत्रौकिष्येथाम्
मध्यम  बहुवचनम्
दुस्त्रौकध्वे
दुस्त्रौक्यध्वे
दुस्तुत्रौकिध्वे
दुस्तुत्रौकिध्वे
दुस्त्रौकिताध्वे
दुस्त्रौकिताध्वे
दुस्त्रौकिष्यध्वे
दुस्त्रौकिष्यध्वे
दुस्त्रौकध्वम्
दुस्त्रौक्यध्वम्
दुरत्रौकध्वम्
दुरत्रौक्यध्वम्
दुस्त्रौकेध्वम्
दुस्त्रौक्येध्वम्
दुस्त्रौकिषीध्वम्
दुस्त्रौकिषीध्वम्
दुरत्रौकिढ्वम्
दुरत्रौकिढ्वम्
दुरत्रौकिष्यध्वम्
दुरत्रौकिष्यध्वम्
उत्तम  एकवचनम्
दुस्त्रौके
दुस्त्रौक्ये
दुस्तुत्रौके
दुस्तुत्रौके
दुस्त्रौकिताहे
दुस्त्रौकिताहे
दुस्त्रौकिष्ये
दुस्त्रौकिष्ये
दुस्त्रौकै
दुस्त्रौक्यै
दुरत्रौके
दुरत्रौक्ये
दुस्त्रौकेय
दुस्त्रौक्येय
दुस्त्रौकिषीय
दुस्त्रौकिषीय
दुरत्रौकिषि
दुरत्रौकिषि
दुरत्रौकिष्ये
दुरत्रौकिष्ये
उत्तम  द्विवचनम्
दुस्त्रौकावहे
दुस्त्रौक्यावहे
दुस्तुत्रौकिवहे
दुस्तुत्रौकिवहे
दुस्त्रौकितास्वहे
दुस्त्रौकितास्वहे
दुस्त्रौकिष्यावहे
दुस्त्रौकिष्यावहे
दुस्त्रौकावहै
दुस्त्रौक्यावहै
दुरत्रौकावहि
दुरत्रौक्यावहि
दुस्त्रौकेवहि
दुस्त्रौक्येवहि
दुस्त्रौकिषीवहि
दुस्त्रौकिषीवहि
दुरत्रौकिष्वहि
दुरत्रौकिष्वहि
दुरत्रौकिष्यावहि
दुरत्रौकिष्यावहि
उत्तम  बहुवचनम्
दुस्त्रौकामहे
दुस्त्रौक्यामहे
दुस्तुत्रौकिमहे
दुस्तुत्रौकिमहे
दुस्त्रौकितास्महे
दुस्त्रौकितास्महे
दुस्त्रौकिष्यामहे
दुस्त्रौकिष्यामहे
दुस्त्रौकामहै
दुस्त्रौक्यामहै
दुरत्रौकामहि
दुरत्रौक्यामहि
दुस्त्रौकेमहि
दुस्त्रौक्येमहि
दुस्त्रौकिषीमहि
दुस्त्रौकिषीमहि
दुरत्रौकिष्महि
दुरत्रौकिष्महि
दुरत्रौकिष्यामहि
दुरत्रौकिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्