दुस् + त्रङ्क् - त्रकिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
दुस्त्रङ्कते
दुस्त्रङ्क्यते
दुस्तत्रङ्के
दुस्तत्रङ्के
दुस्त्रङ्किता
दुस्त्रङ्किता
दुस्त्रङ्किष्यते
दुस्त्रङ्किष्यते
दुस्त्रङ्कताम्
दुस्त्रङ्क्यताम्
दुरत्रङ्कत
दुरत्रङ्क्यत
दुस्त्रङ्केत
दुस्त्रङ्क्येत
दुस्त्रङ्किषीष्ट
दुस्त्रङ्किषीष्ट
दुरत्रङ्किष्ट
दुरत्रङ्कि
दुरत्रङ्किष्यत
दुरत्रङ्किष्यत
प्रथम  द्विवचनम्
दुस्त्रङ्केते
दुस्त्रङ्क्येते
दुस्तत्रङ्काते
दुस्तत्रङ्काते
दुस्त्रङ्कितारौ
दुस्त्रङ्कितारौ
दुस्त्रङ्किष्येते
दुस्त्रङ्किष्येते
दुस्त्रङ्केताम्
दुस्त्रङ्क्येताम्
दुरत्रङ्केताम्
दुरत्रङ्क्येताम्
दुस्त्रङ्केयाताम्
दुस्त्रङ्क्येयाताम्
दुस्त्रङ्किषीयास्ताम्
दुस्त्रङ्किषीयास्ताम्
दुरत्रङ्किषाताम्
दुरत्रङ्किषाताम्
दुरत्रङ्किष्येताम्
दुरत्रङ्किष्येताम्
प्रथम  बहुवचनम्
दुस्त्रङ्कन्ते
दुस्त्रङ्क्यन्ते
दुस्तत्रङ्किरे
दुस्तत्रङ्किरे
दुस्त्रङ्कितारः
दुस्त्रङ्कितारः
दुस्त्रङ्किष्यन्ते
दुस्त्रङ्किष्यन्ते
दुस्त्रङ्कन्ताम्
दुस्त्रङ्क्यन्ताम्
दुरत्रङ्कन्त
दुरत्रङ्क्यन्त
दुस्त्रङ्केरन्
दुस्त्रङ्क्येरन्
दुस्त्रङ्किषीरन्
दुस्त्रङ्किषीरन्
दुरत्रङ्किषत
दुरत्रङ्किषत
दुरत्रङ्किष्यन्त
दुरत्रङ्किष्यन्त
मध्यम  एकवचनम्
दुस्त्रङ्कसे
दुस्त्रङ्क्यसे
दुस्तत्रङ्किषे
दुस्तत्रङ्किषे
दुस्त्रङ्कितासे
दुस्त्रङ्कितासे
दुस्त्रङ्किष्यसे
दुस्त्रङ्किष्यसे
दुस्त्रङ्कस्व
दुस्त्रङ्क्यस्व
दुरत्रङ्कथाः
दुरत्रङ्क्यथाः
दुस्त्रङ्केथाः
दुस्त्रङ्क्येथाः
दुस्त्रङ्किषीष्ठाः
दुस्त्रङ्किषीष्ठाः
दुरत्रङ्किष्ठाः
दुरत्रङ्किष्ठाः
दुरत्रङ्किष्यथाः
दुरत्रङ्किष्यथाः
मध्यम  द्विवचनम्
दुस्त्रङ्केथे
दुस्त्रङ्क्येथे
दुस्तत्रङ्काथे
दुस्तत्रङ्काथे
दुस्त्रङ्कितासाथे
दुस्त्रङ्कितासाथे
दुस्त्रङ्किष्येथे
दुस्त्रङ्किष्येथे
दुस्त्रङ्केथाम्
दुस्त्रङ्क्येथाम्
दुरत्रङ्केथाम्
दुरत्रङ्क्येथाम्
दुस्त्रङ्केयाथाम्
दुस्त्रङ्क्येयाथाम्
दुस्त्रङ्किषीयास्थाम्
दुस्त्रङ्किषीयास्थाम्
दुरत्रङ्किषाथाम्
दुरत्रङ्किषाथाम्
दुरत्रङ्किष्येथाम्
दुरत्रङ्किष्येथाम्
मध्यम  बहुवचनम्
दुस्त्रङ्कध्वे
दुस्त्रङ्क्यध्वे
दुस्तत्रङ्किध्वे
दुस्तत्रङ्किध्वे
दुस्त्रङ्किताध्वे
दुस्त्रङ्किताध्वे
दुस्त्रङ्किष्यध्वे
दुस्त्रङ्किष्यध्वे
दुस्त्रङ्कध्वम्
दुस्त्रङ्क्यध्वम्
दुरत्रङ्कध्वम्
दुरत्रङ्क्यध्वम्
दुस्त्रङ्केध्वम्
दुस्त्रङ्क्येध्वम्
दुस्त्रङ्किषीध्वम्
दुस्त्रङ्किषीध्वम्
दुरत्रङ्किढ्वम्
दुरत्रङ्किढ्वम्
दुरत्रङ्किष्यध्वम्
दुरत्रङ्किष्यध्वम्
उत्तम  एकवचनम्
दुस्त्रङ्के
दुस्त्रङ्क्ये
दुस्तत्रङ्के
दुस्तत्रङ्के
दुस्त्रङ्किताहे
दुस्त्रङ्किताहे
दुस्त्रङ्किष्ये
दुस्त्रङ्किष्ये
दुस्त्रङ्कै
दुस्त्रङ्क्यै
दुरत्रङ्के
दुरत्रङ्क्ये
दुस्त्रङ्केय
दुस्त्रङ्क्येय
दुस्त्रङ्किषीय
दुस्त्रङ्किषीय
दुरत्रङ्किषि
दुरत्रङ्किषि
दुरत्रङ्किष्ये
दुरत्रङ्किष्ये
उत्तम  द्विवचनम्
दुस्त्रङ्कावहे
दुस्त्रङ्क्यावहे
दुस्तत्रङ्किवहे
दुस्तत्रङ्किवहे
दुस्त्रङ्कितास्वहे
दुस्त्रङ्कितास्वहे
दुस्त्रङ्किष्यावहे
दुस्त्रङ्किष्यावहे
दुस्त्रङ्कावहै
दुस्त्रङ्क्यावहै
दुरत्रङ्कावहि
दुरत्रङ्क्यावहि
दुस्त्रङ्केवहि
दुस्त्रङ्क्येवहि
दुस्त्रङ्किषीवहि
दुस्त्रङ्किषीवहि
दुरत्रङ्किष्वहि
दुरत्रङ्किष्वहि
दुरत्रङ्किष्यावहि
दुरत्रङ्किष्यावहि
उत्तम  बहुवचनम्
दुस्त्रङ्कामहे
दुस्त्रङ्क्यामहे
दुस्तत्रङ्किमहे
दुस्तत्रङ्किमहे
दुस्त्रङ्कितास्महे
दुस्त्रङ्कितास्महे
दुस्त्रङ्किष्यामहे
दुस्त्रङ्किष्यामहे
दुस्त्रङ्कामहै
दुस्त्रङ्क्यामहै
दुरत्रङ्कामहि
दुरत्रङ्क्यामहि
दुस्त्रङ्केमहि
दुस्त्रङ्क्येमहि
दुस्त्रङ्किषीमहि
दुस्त्रङ्किषीमहि
दुरत्रङ्किष्महि
दुरत्रङ्किष्महि
दुरत्रङ्किष्यामहि
दुरत्रङ्किष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्