दुस् + अङ्ग् - अगिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
दुरङ्गति
दुरङ्ग्यते
दुरानङ्ग
दुरानङ्गे
दुरङ्गिता
दुरङ्गिता
दुरङ्गिष्यति
दुरङ्गिष्यते
दुरङ्गतात् / दुरङ्गताद् / दुरङ्गतु
दुरङ्ग्यताम्
दुराङ्गत् / दुराङ्गद्
दुराङ्ग्यत
दुरङ्गेत् / दुरङ्गेद्
दुरङ्ग्येत
दुरङ्ग्यात् / दुरङ्ग्याद्
दुरङ्गिषीष्ट
दुराङ्गीत् / दुराङ्गीद्
दुराङ्गि
दुराङ्गिष्यत् / दुराङ्गिष्यद्
दुराङ्गिष्यत
प्रथम  द्विवचनम्
दुरङ्गतः
दुरङ्ग्येते
दुरानङ्गतुः
दुरानङ्गाते
दुरङ्गितारौ
दुरङ्गितारौ
दुरङ्गिष्यतः
दुरङ्गिष्येते
दुरङ्गताम्
दुरङ्ग्येताम्
दुराङ्गताम्
दुराङ्ग्येताम्
दुरङ्गेताम्
दुरङ्ग्येयाताम्
दुरङ्ग्यास्ताम्
दुरङ्गिषीयास्ताम्
दुराङ्गिष्टाम्
दुराङ्गिषाताम्
दुराङ्गिष्यताम्
दुराङ्गिष्येताम्
प्रथम  बहुवचनम्
दुरङ्गन्ति
दुरङ्ग्यन्ते
दुरानङ्गुः
दुरानङ्गिरे
दुरङ्गितारः
दुरङ्गितारः
दुरङ्गिष्यन्ति
दुरङ्गिष्यन्ते
दुरङ्गन्तु
दुरङ्ग्यन्ताम्
दुराङ्गन्
दुराङ्ग्यन्त
दुरङ्गेयुः
दुरङ्ग्येरन्
दुरङ्ग्यासुः
दुरङ्गिषीरन्
दुराङ्गिषुः
दुराङ्गिषत
दुराङ्गिष्यन्
दुराङ्गिष्यन्त
मध्यम  एकवचनम्
दुरङ्गसि
दुरङ्ग्यसे
दुरानङ्गिथ
दुरानङ्गिषे
दुरङ्गितासि
दुरङ्गितासे
दुरङ्गिष्यसि
दुरङ्गिष्यसे
दुरङ्गतात् / दुरङ्गताद् / दुरङ्ग
दुरङ्ग्यस्व
दुराङ्गः
दुराङ्ग्यथाः
दुरङ्गेः
दुरङ्ग्येथाः
दुरङ्ग्याः
दुरङ्गिषीष्ठाः
दुराङ्गीः
दुराङ्गिष्ठाः
दुराङ्गिष्यः
दुराङ्गिष्यथाः
मध्यम  द्विवचनम्
दुरङ्गथः
दुरङ्ग्येथे
दुरानङ्गथुः
दुरानङ्गाथे
दुरङ्गितास्थः
दुरङ्गितासाथे
दुरङ्गिष्यथः
दुरङ्गिष्येथे
दुरङ्गतम्
दुरङ्ग्येथाम्
दुराङ्गतम्
दुराङ्ग्येथाम्
दुरङ्गेतम्
दुरङ्ग्येयाथाम्
दुरङ्ग्यास्तम्
दुरङ्गिषीयास्थाम्
दुराङ्गिष्टम्
दुराङ्गिषाथाम्
दुराङ्गिष्यतम्
दुराङ्गिष्येथाम्
मध्यम  बहुवचनम्
दुरङ्गथ
दुरङ्ग्यध्वे
दुरानङ्ग
दुरानङ्गिध्वे
दुरङ्गितास्थ
दुरङ्गिताध्वे
दुरङ्गिष्यथ
दुरङ्गिष्यध्वे
दुरङ्गत
दुरङ्ग्यध्वम्
दुराङ्गत
दुराङ्ग्यध्वम्
दुरङ्गेत
दुरङ्ग्येध्वम्
दुरङ्ग्यास्त
दुरङ्गिषीध्वम्
दुराङ्गिष्ट
दुराङ्गिढ्वम्
दुराङ्गिष्यत
दुराङ्गिष्यध्वम्
उत्तम  एकवचनम्
दुरङ्गामि
दुरङ्ग्ये
दुरानङ्ग
दुरानङ्गे
दुरङ्गितास्मि
दुरङ्गिताहे
दुरङ्गिष्यामि
दुरङ्गिष्ये
दुरङ्गानि
दुरङ्ग्यै
दुराङ्गम्
दुराङ्ग्ये
दुरङ्गेयम्
दुरङ्ग्येय
दुरङ्ग्यासम्
दुरङ्गिषीय
दुराङ्गिषम्
दुराङ्गिषि
दुराङ्गिष्यम्
दुराङ्गिष्ये
उत्तम  द्विवचनम्
दुरङ्गावः
दुरङ्ग्यावहे
दुरानङ्गिव
दुरानङ्गिवहे
दुरङ्गितास्वः
दुरङ्गितास्वहे
दुरङ्गिष्यावः
दुरङ्गिष्यावहे
दुरङ्गाव
दुरङ्ग्यावहै
दुराङ्गाव
दुराङ्ग्यावहि
दुरङ्गेव
दुरङ्ग्येवहि
दुरङ्ग्यास्व
दुरङ्गिषीवहि
दुराङ्गिष्व
दुराङ्गिष्वहि
दुराङ्गिष्याव
दुराङ्गिष्यावहि
उत्तम  बहुवचनम्
दुरङ्गामः
दुरङ्ग्यामहे
दुरानङ्गिम
दुरानङ्गिमहे
दुरङ्गितास्मः
दुरङ्गितास्महे
दुरङ्गिष्यामः
दुरङ्गिष्यामहे
दुरङ्गाम
दुरङ्ग्यामहै
दुराङ्गाम
दुराङ्ग्यामहि
दुरङ्गेम
दुरङ्ग्येमहि
दुरङ्ग्यास्म
दुरङ्गिषीमहि
दुराङ्गिष्म
दुराङ्गिष्महि
दुराङ्गिष्याम
दुराङ्गिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
दुरङ्गतात् / दुरङ्गताद् / दुरङ्गतु
दुराङ्गत् / दुराङ्गद्
दुरङ्ग्यात् / दुरङ्ग्याद्
दुराङ्गीत् / दुराङ्गीद्
दुराङ्गिष्यत् / दुराङ्गिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
दुरङ्गतात् / दुरङ्गताद् / दुरङ्ग
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्