दुर् + स्रेक् - स्रेकृँ - गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
दुःस्रेकते / दुस्स्रेकते
दुःस्रेक्यते / दुस्स्रेक्यते
दुःसिस्रेके / दुस्सिस्रेके
दुःसिस्रेके / दुस्सिस्रेके
दुःस्रेकिता / दुस्स्रेकिता
दुःस्रेकिता / दुस्स्रेकिता
दुःस्रेकिष्यते / दुस्स्रेकिष्यते
दुःस्रेकिष्यते / दुस्स्रेकिष्यते
दुःस्रेकताम् / दुस्स्रेकताम्
दुःस्रेक्यताम् / दुस्स्रेक्यताम्
दुरस्रेकत
दुरस्रेक्यत
दुःस्रेकेत / दुस्स्रेकेत
दुःस्रेक्येत / दुस्स्रेक्येत
दुःस्रेकिषीष्ट / दुस्स्रेकिषीष्ट
दुःस्रेकिषीष्ट / दुस्स्रेकिषीष्ट
दुरस्रेकिष्ट
दुरस्रेकि
दुरस्रेकिष्यत
दुरस्रेकिष्यत
प्रथम  द्विवचनम्
दुःस्रेकेते / दुस्स्रेकेते
दुःस्रेक्येते / दुस्स्रेक्येते
दुःसिस्रेकाते / दुस्सिस्रेकाते
दुःसिस्रेकाते / दुस्सिस्रेकाते
दुःस्रेकितारौ / दुस्स्रेकितारौ
दुःस्रेकितारौ / दुस्स्रेकितारौ
दुःस्रेकिष्येते / दुस्स्रेकिष्येते
दुःस्रेकिष्येते / दुस्स्रेकिष्येते
दुःस्रेकेताम् / दुस्स्रेकेताम्
दुःस्रेक्येताम् / दुस्स्रेक्येताम्
दुरस्रेकेताम्
दुरस्रेक्येताम्
दुःस्रेकेयाताम् / दुस्स्रेकेयाताम्
दुःस्रेक्येयाताम् / दुस्स्रेक्येयाताम्
दुःस्रेकिषीयास्ताम् / दुस्स्रेकिषीयास्ताम्
दुःस्रेकिषीयास्ताम् / दुस्स्रेकिषीयास्ताम्
दुरस्रेकिषाताम्
दुरस्रेकिषाताम्
दुरस्रेकिष्येताम्
दुरस्रेकिष्येताम्
प्रथम  बहुवचनम्
दुःस्रेकन्ते / दुस्स्रेकन्ते
दुःस्रेक्यन्ते / दुस्स्रेक्यन्ते
दुःसिस्रेकिरे / दुस्सिस्रेकिरे
दुःसिस्रेकिरे / दुस्सिस्रेकिरे
दुःस्रेकितारः / दुस्स्रेकितारः
दुःस्रेकितारः / दुस्स्रेकितारः
दुःस्रेकिष्यन्ते / दुस्स्रेकिष्यन्ते
दुःस्रेकिष्यन्ते / दुस्स्रेकिष्यन्ते
दुःस्रेकन्ताम् / दुस्स्रेकन्ताम्
दुःस्रेक्यन्ताम् / दुस्स्रेक्यन्ताम्
दुरस्रेकन्त
दुरस्रेक्यन्त
दुःस्रेकेरन् / दुस्स्रेकेरन्
दुःस्रेक्येरन् / दुस्स्रेक्येरन्
दुःस्रेकिषीरन् / दुस्स्रेकिषीरन्
दुःस्रेकिषीरन् / दुस्स्रेकिषीरन्
दुरस्रेकिषत
दुरस्रेकिषत
दुरस्रेकिष्यन्त
दुरस्रेकिष्यन्त
मध्यम  एकवचनम्
दुःस्रेकसे / दुस्स्रेकसे
दुःस्रेक्यसे / दुस्स्रेक्यसे
दुःसिस्रेकिषे / दुस्सिस्रेकिषे
दुःसिस्रेकिषे / दुस्सिस्रेकिषे
दुःस्रेकितासे / दुस्स्रेकितासे
दुःस्रेकितासे / दुस्स्रेकितासे
दुःस्रेकिष्यसे / दुस्स्रेकिष्यसे
दुःस्रेकिष्यसे / दुस्स्रेकिष्यसे
दुःस्रेकस्व / दुस्स्रेकस्व
दुःस्रेक्यस्व / दुस्स्रेक्यस्व
दुरस्रेकथाः
दुरस्रेक्यथाः
दुःस्रेकेथाः / दुस्स्रेकेथाः
दुःस्रेक्येथाः / दुस्स्रेक्येथाः
दुःस्रेकिषीष्ठाः / दुस्स्रेकिषीष्ठाः
दुःस्रेकिषीष्ठाः / दुस्स्रेकिषीष्ठाः
दुरस्रेकिष्ठाः
दुरस्रेकिष्ठाः
दुरस्रेकिष्यथाः
दुरस्रेकिष्यथाः
मध्यम  द्विवचनम्
दुःस्रेकेथे / दुस्स्रेकेथे
दुःस्रेक्येथे / दुस्स्रेक्येथे
दुःसिस्रेकाथे / दुस्सिस्रेकाथे
दुःसिस्रेकाथे / दुस्सिस्रेकाथे
दुःस्रेकितासाथे / दुस्स्रेकितासाथे
दुःस्रेकितासाथे / दुस्स्रेकितासाथे
दुःस्रेकिष्येथे / दुस्स्रेकिष्येथे
दुःस्रेकिष्येथे / दुस्स्रेकिष्येथे
दुःस्रेकेथाम् / दुस्स्रेकेथाम्
दुःस्रेक्येथाम् / दुस्स्रेक्येथाम्
दुरस्रेकेथाम्
दुरस्रेक्येथाम्
दुःस्रेकेयाथाम् / दुस्स्रेकेयाथाम्
दुःस्रेक्येयाथाम् / दुस्स्रेक्येयाथाम्
दुःस्रेकिषीयास्थाम् / दुस्स्रेकिषीयास्थाम्
दुःस्रेकिषीयास्थाम् / दुस्स्रेकिषीयास्थाम्
दुरस्रेकिषाथाम्
दुरस्रेकिषाथाम्
दुरस्रेकिष्येथाम्
दुरस्रेकिष्येथाम्
मध्यम  बहुवचनम्
दुःस्रेकध्वे / दुस्स्रेकध्वे
दुःस्रेक्यध्वे / दुस्स्रेक्यध्वे
दुःसिस्रेकिध्वे / दुस्सिस्रेकिध्वे
दुःसिस्रेकिध्वे / दुस्सिस्रेकिध्वे
दुःस्रेकिताध्वे / दुस्स्रेकिताध्वे
दुःस्रेकिताध्वे / दुस्स्रेकिताध्वे
दुःस्रेकिष्यध्वे / दुस्स्रेकिष्यध्वे
दुःस्रेकिष्यध्वे / दुस्स्रेकिष्यध्वे
दुःस्रेकध्वम् / दुस्स्रेकध्वम्
दुःस्रेक्यध्वम् / दुस्स्रेक्यध्वम्
दुरस्रेकध्वम्
दुरस्रेक्यध्वम्
दुःस्रेकेध्वम् / दुस्स्रेकेध्वम्
दुःस्रेक्येध्वम् / दुस्स्रेक्येध्वम्
दुःस्रेकिषीध्वम् / दुस्स्रेकिषीध्वम्
दुःस्रेकिषीध्वम् / दुस्स्रेकिषीध्वम्
दुरस्रेकिढ्वम्
दुरस्रेकिढ्वम्
दुरस्रेकिष्यध्वम्
दुरस्रेकिष्यध्वम्
उत्तम  एकवचनम्
दुःस्रेके / दुस्स्रेके
दुःस्रेक्ये / दुस्स्रेक्ये
दुःसिस्रेके / दुस्सिस्रेके
दुःसिस्रेके / दुस्सिस्रेके
दुःस्रेकिताहे / दुस्स्रेकिताहे
दुःस्रेकिताहे / दुस्स्रेकिताहे
दुःस्रेकिष्ये / दुस्स्रेकिष्ये
दुःस्रेकिष्ये / दुस्स्रेकिष्ये
दुःस्रेकै / दुस्स्रेकै
दुःस्रेक्यै / दुस्स्रेक्यै
दुरस्रेके
दुरस्रेक्ये
दुःस्रेकेय / दुस्स्रेकेय
दुःस्रेक्येय / दुस्स्रेक्येय
दुःस्रेकिषीय / दुस्स्रेकिषीय
दुःस्रेकिषीय / दुस्स्रेकिषीय
दुरस्रेकिषि
दुरस्रेकिषि
दुरस्रेकिष्ये
दुरस्रेकिष्ये
उत्तम  द्विवचनम्
दुःस्रेकावहे / दुस्स्रेकावहे
दुःस्रेक्यावहे / दुस्स्रेक्यावहे
दुःसिस्रेकिवहे / दुस्सिस्रेकिवहे
दुःसिस्रेकिवहे / दुस्सिस्रेकिवहे
दुःस्रेकितास्वहे / दुस्स्रेकितास्वहे
दुःस्रेकितास्वहे / दुस्स्रेकितास्वहे
दुःस्रेकिष्यावहे / दुस्स्रेकिष्यावहे
दुःस्रेकिष्यावहे / दुस्स्रेकिष्यावहे
दुःस्रेकावहै / दुस्स्रेकावहै
दुःस्रेक्यावहै / दुस्स्रेक्यावहै
दुरस्रेकावहि
दुरस्रेक्यावहि
दुःस्रेकेवहि / दुस्स्रेकेवहि
दुःस्रेक्येवहि / दुस्स्रेक्येवहि
दुःस्रेकिषीवहि / दुस्स्रेकिषीवहि
दुःस्रेकिषीवहि / दुस्स्रेकिषीवहि
दुरस्रेकिष्वहि
दुरस्रेकिष्वहि
दुरस्रेकिष्यावहि
दुरस्रेकिष्यावहि
उत्तम  बहुवचनम्
दुःस्रेकामहे / दुस्स्रेकामहे
दुःस्रेक्यामहे / दुस्स्रेक्यामहे
दुःसिस्रेकिमहे / दुस्सिस्रेकिमहे
दुःसिस्रेकिमहे / दुस्सिस्रेकिमहे
दुःस्रेकितास्महे / दुस्स्रेकितास्महे
दुःस्रेकितास्महे / दुस्स्रेकितास्महे
दुःस्रेकिष्यामहे / दुस्स्रेकिष्यामहे
दुःस्रेकिष्यामहे / दुस्स्रेकिष्यामहे
दुःस्रेकामहै / दुस्स्रेकामहै
दुःस्रेक्यामहै / दुस्स्रेक्यामहै
दुरस्रेकामहि
दुरस्रेक्यामहि
दुःस्रेकेमहि / दुस्स्रेकेमहि
दुःस्रेक्येमहि / दुस्स्रेक्येमहि
दुःस्रेकिषीमहि / दुस्स्रेकिषीमहि
दुःस्रेकिषीमहि / दुस्स्रेकिषीमहि
दुरस्रेकिष्महि
दुरस्रेकिष्महि
दुरस्रेकिष्यामहि
दुरस्रेकिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
दुःस्रेकते / दुस्स्रेकते
दुःस्रेक्यते / दुस्स्रेक्यते
दुःसिस्रेके / दुस्सिस्रेके
दुःसिस्रेके / दुस्सिस्रेके
दुःस्रेकिता / दुस्स्रेकिता
दुःस्रेकिता / दुस्स्रेकिता
दुःस्रेकिष्यते / दुस्स्रेकिष्यते
दुःस्रेकिष्यते / दुस्स्रेकिष्यते
दुःस्रेकताम् / दुस्स्रेकताम्
दुःस्रेक्यताम् / दुस्स्रेक्यताम्
दुःस्रेकेत / दुस्स्रेकेत
दुःस्रेक्येत / दुस्स्रेक्येत
दुःस्रेकिषीष्ट / दुस्स्रेकिषीष्ट
दुःस्रेकिषीष्ट / दुस्स्रेकिषीष्ट
प्रथमा  द्विवचनम्
दुःस्रेकेते / दुस्स्रेकेते
दुःस्रेक्येते / दुस्स्रेक्येते
दुःसिस्रेकाते / दुस्सिस्रेकाते
दुःसिस्रेकाते / दुस्सिस्रेकाते
दुःस्रेकितारौ / दुस्स्रेकितारौ
दुःस्रेकितारौ / दुस्स्रेकितारौ
दुःस्रेकिष्येते / दुस्स्रेकिष्येते
दुःस्रेकिष्येते / दुस्स्रेकिष्येते
दुःस्रेकेताम् / दुस्स्रेकेताम्
दुःस्रेक्येताम् / दुस्स्रेक्येताम्
दुःस्रेकेयाताम् / दुस्स्रेकेयाताम्
दुःस्रेक्येयाताम् / दुस्स्रेक्येयाताम्
दुःस्रेकिषीयास्ताम् / दुस्स्रेकिषीयास्ताम्
दुःस्रेकिषीयास्ताम् / दुस्स्रेकिषीयास्ताम्
प्रथमा  बहुवचनम्
दुःस्रेकन्ते / दुस्स्रेकन्ते
दुःस्रेक्यन्ते / दुस्स्रेक्यन्ते
दुःसिस्रेकिरे / दुस्सिस्रेकिरे
दुःसिस्रेकिरे / दुस्सिस्रेकिरे
दुःस्रेकितारः / दुस्स्रेकितारः
दुःस्रेकितारः / दुस्स्रेकितारः
दुःस्रेकिष्यन्ते / दुस्स्रेकिष्यन्ते
दुःस्रेकिष्यन्ते / दुस्स्रेकिष्यन्ते
दुःस्रेकन्ताम् / दुस्स्रेकन्ताम्
दुःस्रेक्यन्ताम् / दुस्स्रेक्यन्ताम्
दुःस्रेकेरन् / दुस्स्रेकेरन्
दुःस्रेक्येरन् / दुस्स्रेक्येरन्
दुःस्रेकिषीरन् / दुस्स्रेकिषीरन्
दुःस्रेकिषीरन् / दुस्स्रेकिषीरन्
मध्यम पुरुषः  एकवचनम्
दुःस्रेकसे / दुस्स्रेकसे
दुःस्रेक्यसे / दुस्स्रेक्यसे
दुःसिस्रेकिषे / दुस्सिस्रेकिषे
दुःसिस्रेकिषे / दुस्सिस्रेकिषे
दुःस्रेकितासे / दुस्स्रेकितासे
दुःस्रेकितासे / दुस्स्रेकितासे
दुःस्रेकिष्यसे / दुस्स्रेकिष्यसे
दुःस्रेकिष्यसे / दुस्स्रेकिष्यसे
दुःस्रेकस्व / दुस्स्रेकस्व
दुःस्रेक्यस्व / दुस्स्रेक्यस्व
दुःस्रेकेथाः / दुस्स्रेकेथाः
दुःस्रेक्येथाः / दुस्स्रेक्येथाः
दुःस्रेकिषीष्ठाः / दुस्स्रेकिषीष्ठाः
दुःस्रेकिषीष्ठाः / दुस्स्रेकिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
दुःस्रेकेथे / दुस्स्रेकेथे
दुःस्रेक्येथे / दुस्स्रेक्येथे
दुःसिस्रेकाथे / दुस्सिस्रेकाथे
दुःसिस्रेकाथे / दुस्सिस्रेकाथे
दुःस्रेकितासाथे / दुस्स्रेकितासाथे
दुःस्रेकितासाथे / दुस्स्रेकितासाथे
दुःस्रेकिष्येथे / दुस्स्रेकिष्येथे
दुःस्रेकिष्येथे / दुस्स्रेकिष्येथे
दुःस्रेकेथाम् / दुस्स्रेकेथाम्
दुःस्रेक्येथाम् / दुस्स्रेक्येथाम्
दुःस्रेकेयाथाम् / दुस्स्रेकेयाथाम्
दुःस्रेक्येयाथाम् / दुस्स्रेक्येयाथाम्
दुःस्रेकिषीयास्थाम् / दुस्स्रेकिषीयास्थाम्
दुःस्रेकिषीयास्थाम् / दुस्स्रेकिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
दुःस्रेकध्वे / दुस्स्रेकध्वे
दुःस्रेक्यध्वे / दुस्स्रेक्यध्वे
दुःसिस्रेकिध्वे / दुस्सिस्रेकिध्वे
दुःसिस्रेकिध्वे / दुस्सिस्रेकिध्वे
दुःस्रेकिताध्वे / दुस्स्रेकिताध्वे
दुःस्रेकिताध्वे / दुस्स्रेकिताध्वे
दुःस्रेकिष्यध्वे / दुस्स्रेकिष्यध्वे
दुःस्रेकिष्यध्वे / दुस्स्रेकिष्यध्वे
दुःस्रेकध्वम् / दुस्स्रेकध्वम्
दुःस्रेक्यध्वम् / दुस्स्रेक्यध्वम्
दुःस्रेकेध्वम् / दुस्स्रेकेध्वम्
दुःस्रेक्येध्वम् / दुस्स्रेक्येध्वम्
दुःस्रेकिषीध्वम् / दुस्स्रेकिषीध्वम्
दुःस्रेकिषीध्वम् / दुस्स्रेकिषीध्वम्
उत्तम पुरुषः  एकवचनम्
दुःस्रेके / दुस्स्रेके
दुःस्रेक्ये / दुस्स्रेक्ये
दुःसिस्रेके / दुस्सिस्रेके
दुःसिस्रेके / दुस्सिस्रेके
दुःस्रेकिताहे / दुस्स्रेकिताहे
दुःस्रेकिताहे / दुस्स्रेकिताहे
दुःस्रेकिष्ये / दुस्स्रेकिष्ये
दुःस्रेकिष्ये / दुस्स्रेकिष्ये
दुःस्रेकै / दुस्स्रेकै
दुःस्रेक्यै / दुस्स्रेक्यै
दुःस्रेकेय / दुस्स्रेकेय
दुःस्रेक्येय / दुस्स्रेक्येय
दुःस्रेकिषीय / दुस्स्रेकिषीय
दुःस्रेकिषीय / दुस्स्रेकिषीय
उत्तम पुरुषः  द्विवचनम्
दुःस्रेकावहे / दुस्स्रेकावहे
दुःस्रेक्यावहे / दुस्स्रेक्यावहे
दुःसिस्रेकिवहे / दुस्सिस्रेकिवहे
दुःसिस्रेकिवहे / दुस्सिस्रेकिवहे
दुःस्रेकितास्वहे / दुस्स्रेकितास्वहे
दुःस्रेकितास्वहे / दुस्स्रेकितास्वहे
दुःस्रेकिष्यावहे / दुस्स्रेकिष्यावहे
दुःस्रेकिष्यावहे / दुस्स्रेकिष्यावहे
दुःस्रेकावहै / दुस्स्रेकावहै
दुःस्रेक्यावहै / दुस्स्रेक्यावहै
दुःस्रेकेवहि / दुस्स्रेकेवहि
दुःस्रेक्येवहि / दुस्स्रेक्येवहि
दुःस्रेकिषीवहि / दुस्स्रेकिषीवहि
दुःस्रेकिषीवहि / दुस्स्रेकिषीवहि
उत्तम पुरुषः  बहुवचनम्
दुःस्रेकामहे / दुस्स्रेकामहे
दुःस्रेक्यामहे / दुस्स्रेक्यामहे
दुःसिस्रेकिमहे / दुस्सिस्रेकिमहे
दुःसिस्रेकिमहे / दुस्सिस्रेकिमहे
दुःस्रेकितास्महे / दुस्स्रेकितास्महे
दुःस्रेकितास्महे / दुस्स्रेकितास्महे
दुःस्रेकिष्यामहे / दुस्स्रेकिष्यामहे
दुःस्रेकिष्यामहे / दुस्स्रेकिष्यामहे
दुःस्रेकामहै / दुस्स्रेकामहै
दुःस्रेक्यामहै / दुस्स्रेक्यामहै
दुःस्रेकेमहि / दुस्स्रेकेमहि
दुःस्रेक्येमहि / दुस्स्रेक्येमहि
दुःस्रेकिषीमहि / दुस्स्रेकिषीमहि
दुःस्रेकिषीमहि / दुस्स्रेकिषीमहि