दुर् + लोच् - लोचृँ - दर्शने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
दुर्लोचते
दुर्लोच्यते
दुर्लुलोचे
दुर्लुलोचे
दुर्लोचिता
दुर्लोचिता
दुर्लोचिष्यते
दुर्लोचिष्यते
दुर्लोचताम्
दुर्लोच्यताम्
दुरलोचत
दुरलोच्यत
दुर्लोचेत
दुर्लोच्येत
दुर्लोचिषीष्ट
दुर्लोचिषीष्ट
दुरलोचिष्ट
दुरलोचि
दुरलोचिष्यत
दुरलोचिष्यत
प्रथम  द्विवचनम्
दुर्लोचेते
दुर्लोच्येते
दुर्लुलोचाते
दुर्लुलोचाते
दुर्लोचितारौ
दुर्लोचितारौ
दुर्लोचिष्येते
दुर्लोचिष्येते
दुर्लोचेताम्
दुर्लोच्येताम्
दुरलोचेताम्
दुरलोच्येताम्
दुर्लोचेयाताम्
दुर्लोच्येयाताम्
दुर्लोचिषीयास्ताम्
दुर्लोचिषीयास्ताम्
दुरलोचिषाताम्
दुरलोचिषाताम्
दुरलोचिष्येताम्
दुरलोचिष्येताम्
प्रथम  बहुवचनम्
दुर्लोचन्ते
दुर्लोच्यन्ते
दुर्लुलोचिरे
दुर्लुलोचिरे
दुर्लोचितारः
दुर्लोचितारः
दुर्लोचिष्यन्ते
दुर्लोचिष्यन्ते
दुर्लोचन्ताम्
दुर्लोच्यन्ताम्
दुरलोचन्त
दुरलोच्यन्त
दुर्लोचेरन्
दुर्लोच्येरन्
दुर्लोचिषीरन्
दुर्लोचिषीरन्
दुरलोचिषत
दुरलोचिषत
दुरलोचिष्यन्त
दुरलोचिष्यन्त
मध्यम  एकवचनम्
दुर्लोचसे
दुर्लोच्यसे
दुर्लुलोचिषे
दुर्लुलोचिषे
दुर्लोचितासे
दुर्लोचितासे
दुर्लोचिष्यसे
दुर्लोचिष्यसे
दुर्लोचस्व
दुर्लोच्यस्व
दुरलोचथाः
दुरलोच्यथाः
दुर्लोचेथाः
दुर्लोच्येथाः
दुर्लोचिषीष्ठाः
दुर्लोचिषीष्ठाः
दुरलोचिष्ठाः
दुरलोचिष्ठाः
दुरलोचिष्यथाः
दुरलोचिष्यथाः
मध्यम  द्विवचनम्
दुर्लोचेथे
दुर्लोच्येथे
दुर्लुलोचाथे
दुर्लुलोचाथे
दुर्लोचितासाथे
दुर्लोचितासाथे
दुर्लोचिष्येथे
दुर्लोचिष्येथे
दुर्लोचेथाम्
दुर्लोच्येथाम्
दुरलोचेथाम्
दुरलोच्येथाम्
दुर्लोचेयाथाम्
दुर्लोच्येयाथाम्
दुर्लोचिषीयास्थाम्
दुर्लोचिषीयास्थाम्
दुरलोचिषाथाम्
दुरलोचिषाथाम्
दुरलोचिष्येथाम्
दुरलोचिष्येथाम्
मध्यम  बहुवचनम्
दुर्लोचध्वे
दुर्लोच्यध्वे
दुर्लुलोचिध्वे
दुर्लुलोचिध्वे
दुर्लोचिताध्वे
दुर्लोचिताध्वे
दुर्लोचिष्यध्वे
दुर्लोचिष्यध्वे
दुर्लोचध्वम्
दुर्लोच्यध्वम्
दुरलोचध्वम्
दुरलोच्यध्वम्
दुर्लोचेध्वम्
दुर्लोच्येध्वम्
दुर्लोचिषीध्वम्
दुर्लोचिषीध्वम्
दुरलोचिढ्वम्
दुरलोचिढ्वम्
दुरलोचिष्यध्वम्
दुरलोचिष्यध्वम्
उत्तम  एकवचनम्
दुर्लोचे
दुर्लोच्ये
दुर्लुलोचे
दुर्लुलोचे
दुर्लोचिताहे
दुर्लोचिताहे
दुर्लोचिष्ये
दुर्लोचिष्ये
दुर्लोचै
दुर्लोच्यै
दुरलोचे
दुरलोच्ये
दुर्लोचेय
दुर्लोच्येय
दुर्लोचिषीय
दुर्लोचिषीय
दुरलोचिषि
दुरलोचिषि
दुरलोचिष्ये
दुरलोचिष्ये
उत्तम  द्विवचनम्
दुर्लोचावहे
दुर्लोच्यावहे
दुर्लुलोचिवहे
दुर्लुलोचिवहे
दुर्लोचितास्वहे
दुर्लोचितास्वहे
दुर्लोचिष्यावहे
दुर्लोचिष्यावहे
दुर्लोचावहै
दुर्लोच्यावहै
दुरलोचावहि
दुरलोच्यावहि
दुर्लोचेवहि
दुर्लोच्येवहि
दुर्लोचिषीवहि
दुर्लोचिषीवहि
दुरलोचिष्वहि
दुरलोचिष्वहि
दुरलोचिष्यावहि
दुरलोचिष्यावहि
उत्तम  बहुवचनम्
दुर्लोचामहे
दुर्लोच्यामहे
दुर्लुलोचिमहे
दुर्लुलोचिमहे
दुर्लोचितास्महे
दुर्लोचितास्महे
दुर्लोचिष्यामहे
दुर्लोचिष्यामहे
दुर्लोचामहै
दुर्लोच्यामहै
दुरलोचामहि
दुरलोच्यामहि
दुर्लोचेमहि
दुर्लोच्येमहि
दुर्लोचिषीमहि
दुर्लोचिषीमहि
दुरलोचिष्महि
दुरलोचिष्महि
दुरलोचिष्यामहि
दुरलोचिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्