दुर् + च्युत् - च्युतिँर् - आसेचने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
दुश्च्योतति
दुश्च्युत्यते
दुश्चुच्योत
दुश्चुच्युते
दुश्च्योतिता
दुश्च्योतिता
दुश्च्योतिष्यति
दुश्च्योतिष्यते
दुश्च्योततात् / दुश्च्योतताद् / दुश्च्योततु
दुश्च्युत्यताम्
दुरच्योतत् / दुरच्योतद्
दुरच्युत्यत
दुश्च्योतेत् / दुश्च्योतेद्
दुश्च्युत्येत
दुश्च्युत्यात् / दुश्च्युत्याद्
दुश्च्योतिषीष्ट
दुरच्युतत् / दुरच्युतद् / दुरच्योतीत् / दुरच्योतीद्
दुरच्योति
दुरच्योतिष्यत् / दुरच्योतिष्यद्
दुरच्योतिष्यत
प्रथम  द्विवचनम्
दुश्च्योततः
दुश्च्युत्येते
दुश्चुच्युततुः
दुश्चुच्युताते
दुश्च्योतितारौ
दुश्च्योतितारौ
दुश्च्योतिष्यतः
दुश्च्योतिष्येते
दुश्च्योतताम्
दुश्च्युत्येताम्
दुरच्योतताम्
दुरच्युत्येताम्
दुश्च्योतेताम्
दुश्च्युत्येयाताम्
दुश्च्युत्यास्ताम्
दुश्च्योतिषीयास्ताम्
दुरच्युतताम् / दुरच्योतिष्टाम्
दुरच्योतिषाताम्
दुरच्योतिष्यताम्
दुरच्योतिष्येताम्
प्रथम  बहुवचनम्
दुश्च्योतन्ति
दुश्च्युत्यन्ते
दुश्चुच्युतुः
दुश्चुच्युतिरे
दुश्च्योतितारः
दुश्च्योतितारः
दुश्च्योतिष्यन्ति
दुश्च्योतिष्यन्ते
दुश्च्योतन्तु
दुश्च्युत्यन्ताम्
दुरच्योतन्
दुरच्युत्यन्त
दुश्च्योतेयुः
दुश्च्युत्येरन्
दुश्च्युत्यासुः
दुश्च्योतिषीरन्
दुरच्युतन् / दुरच्योतिषुः
दुरच्योतिषत
दुरच्योतिष्यन्
दुरच्योतिष्यन्त
मध्यम  एकवचनम्
दुश्च्योतसि
दुश्च्युत्यसे
दुश्चुच्योतिथ
दुश्चुच्युतिषे
दुश्च्योतितासि
दुश्च्योतितासे
दुश्च्योतिष्यसि
दुश्च्योतिष्यसे
दुश्च्योततात् / दुश्च्योतताद् / दुश्च्योत
दुश्च्युत्यस्व
दुरच्योतः
दुरच्युत्यथाः
दुश्च्योतेः
दुश्च्युत्येथाः
दुश्च्युत्याः
दुश्च्योतिषीष्ठाः
दुरच्युतः / दुरच्योतीः
दुरच्योतिष्ठाः
दुरच्योतिष्यः
दुरच्योतिष्यथाः
मध्यम  द्विवचनम्
दुश्च्योतथः
दुश्च्युत्येथे
दुश्चुच्युतथुः
दुश्चुच्युताथे
दुश्च्योतितास्थः
दुश्च्योतितासाथे
दुश्च्योतिष्यथः
दुश्च्योतिष्येथे
दुश्च्योततम्
दुश्च्युत्येथाम्
दुरच्योततम्
दुरच्युत्येथाम्
दुश्च्योतेतम्
दुश्च्युत्येयाथाम्
दुश्च्युत्यास्तम्
दुश्च्योतिषीयास्थाम्
दुरच्युततम् / दुरच्योतिष्टम्
दुरच्योतिषाथाम्
दुरच्योतिष्यतम्
दुरच्योतिष्येथाम्
मध्यम  बहुवचनम्
दुश्च्योतथ
दुश्च्युत्यध्वे
दुश्चुच्युत
दुश्चुच्युतिध्वे
दुश्च्योतितास्थ
दुश्च्योतिताध्वे
दुश्च्योतिष्यथ
दुश्च्योतिष्यध्वे
दुश्च्योतत
दुश्च्युत्यध्वम्
दुरच्योतत
दुरच्युत्यध्वम्
दुश्च्योतेत
दुश्च्युत्येध्वम्
दुश्च्युत्यास्त
दुश्च्योतिषीध्वम्
दुरच्युतत / दुरच्योतिष्ट
दुरच्योतिढ्वम्
दुरच्योतिष्यत
दुरच्योतिष्यध्वम्
उत्तम  एकवचनम्
दुश्च्योतामि
दुश्च्युत्ये
दुश्चुच्योत
दुश्चुच्युते
दुश्च्योतितास्मि
दुश्च्योतिताहे
दुश्च्योतिष्यामि
दुश्च्योतिष्ये
दुश्च्योतानि
दुश्च्युत्यै
दुरच्योतम्
दुरच्युत्ये
दुश्च्योतेयम्
दुश्च्युत्येय
दुश्च्युत्यासम्
दुश्च्योतिषीय
दुरच्युतम् / दुरच्योतिषम्
दुरच्योतिषि
दुरच्योतिष्यम्
दुरच्योतिष्ये
उत्तम  द्विवचनम्
दुश्च्योतावः
दुश्च्युत्यावहे
दुश्चुच्युतिव
दुश्चुच्युतिवहे
दुश्च्योतितास्वः
दुश्च्योतितास्वहे
दुश्च्योतिष्यावः
दुश्च्योतिष्यावहे
दुश्च्योताव
दुश्च्युत्यावहै
दुरच्योताव
दुरच्युत्यावहि
दुश्च्योतेव
दुश्च्युत्येवहि
दुश्च्युत्यास्व
दुश्च्योतिषीवहि
दुरच्युताव / दुरच्योतिष्व
दुरच्योतिष्वहि
दुरच्योतिष्याव
दुरच्योतिष्यावहि
उत्तम  बहुवचनम्
दुश्च्योतामः
दुश्च्युत्यामहे
दुश्चुच्युतिम
दुश्चुच्युतिमहे
दुश्च्योतितास्मः
दुश्च्योतितास्महे
दुश्च्योतिष्यामः
दुश्च्योतिष्यामहे
दुश्च्योताम
दुश्च्युत्यामहै
दुरच्योताम
दुरच्युत्यामहि
दुश्च्योतेम
दुश्च्युत्येमहि
दुश्च्युत्यास्म
दुश्च्योतिषीमहि
दुरच्युताम / दुरच्योतिष्म
दुरच्योतिष्महि
दुरच्योतिष्याम
दुरच्योतिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
दुश्च्योततात् / दुश्च्योतताद् / दुश्च्योततु
दुरच्योतत् / दुरच्योतद्
दुश्च्योतेत् / दुश्च्योतेद्
दुश्च्युत्यात् / दुश्च्युत्याद्
दुरच्युतत् / दुरच्युतद् / दुरच्योतीत् / दुरच्योतीद्
दुरच्योतिष्यत् / दुरच्योतिष्यद्
प्रथमा  द्विवचनम्
दुरच्युतताम् / दुरच्योतिष्टाम्
प्रथमा  बहुवचनम्
दुरच्युतन् / दुरच्योतिषुः
मध्यम पुरुषः  एकवचनम्
दुश्च्योततात् / दुश्च्योतताद् / दुश्च्योत
दुरच्युतः / दुरच्योतीः
मध्यम पुरुषः  द्विवचनम्
दुरच्युततम् / दुरच्योतिष्टम्
मध्यम पुरुषः  बहुवचनम्
दुरच्युतत / दुरच्योतिष्ट
उत्तम पुरुषः  एकवचनम्
दुरच्युतम् / दुरच्योतिषम्
उत्तम पुरुषः  द्विवचनम्
दुरच्युताव / दुरच्योतिष्व
उत्तम पुरुषः  बहुवचनम्
दुरच्युताम / दुरच्योतिष्म