दुर् + अन्द् - अदिँ - बन्धने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
दुरन्दति
दुरन्द्यते
दुरानन्द
दुरानन्दे
दुरन्दिता
दुरन्दिता
दुरन्दिष्यति
दुरन्दिष्यते
दुरन्दतात् / दुरन्दताद् / दुरन्दतु
दुरन्द्यताम्
दुरान्दत् / दुरान्दद्
दुरान्द्यत
दुरन्देत् / दुरन्देद्
दुरन्द्येत
दुरन्द्यात् / दुरन्द्याद्
दुरन्दिषीष्ट
दुरान्दीत् / दुरान्दीद्
दुरान्दि
दुरान्दिष्यत् / दुरान्दिष्यद्
दुरान्दिष्यत
प्रथम  द्विवचनम्
दुरन्दतः
दुरन्द्येते
दुरानन्दतुः
दुरानन्दाते
दुरन्दितारौ
दुरन्दितारौ
दुरन्दिष्यतः
दुरन्दिष्येते
दुरन्दताम्
दुरन्द्येताम्
दुरान्दताम्
दुरान्द्येताम्
दुरन्देताम्
दुरन्द्येयाताम्
दुरन्द्यास्ताम्
दुरन्दिषीयास्ताम्
दुरान्दिष्टाम्
दुरान्दिषाताम्
दुरान्दिष्यताम्
दुरान्दिष्येताम्
प्रथम  बहुवचनम्
दुरन्दन्ति
दुरन्द्यन्ते
दुरानन्दुः
दुरानन्दिरे
दुरन्दितारः
दुरन्दितारः
दुरन्दिष्यन्ति
दुरन्दिष्यन्ते
दुरन्दन्तु
दुरन्द्यन्ताम्
दुरान्दन्
दुरान्द्यन्त
दुरन्देयुः
दुरन्द्येरन्
दुरन्द्यासुः
दुरन्दिषीरन्
दुरान्दिषुः
दुरान्दिषत
दुरान्दिष्यन्
दुरान्दिष्यन्त
मध्यम  एकवचनम्
दुरन्दसि
दुरन्द्यसे
दुरानन्दिथ
दुरानन्दिषे
दुरन्दितासि
दुरन्दितासे
दुरन्दिष्यसि
दुरन्दिष्यसे
दुरन्दतात् / दुरन्दताद् / दुरन्द
दुरन्द्यस्व
दुरान्दः
दुरान्द्यथाः
दुरन्देः
दुरन्द्येथाः
दुरन्द्याः
दुरन्दिषीष्ठाः
दुरान्दीः
दुरान्दिष्ठाः
दुरान्दिष्यः
दुरान्दिष्यथाः
मध्यम  द्विवचनम्
दुरन्दथः
दुरन्द्येथे
दुरानन्दथुः
दुरानन्दाथे
दुरन्दितास्थः
दुरन्दितासाथे
दुरन्दिष्यथः
दुरन्दिष्येथे
दुरन्दतम्
दुरन्द्येथाम्
दुरान्दतम्
दुरान्द्येथाम्
दुरन्देतम्
दुरन्द्येयाथाम्
दुरन्द्यास्तम्
दुरन्दिषीयास्थाम्
दुरान्दिष्टम्
दुरान्दिषाथाम्
दुरान्दिष्यतम्
दुरान्दिष्येथाम्
मध्यम  बहुवचनम्
दुरन्दथ
दुरन्द्यध्वे
दुरानन्द
दुरानन्दिध्वे
दुरन्दितास्थ
दुरन्दिताध्वे
दुरन्दिष्यथ
दुरन्दिष्यध्वे
दुरन्दत
दुरन्द्यध्वम्
दुरान्दत
दुरान्द्यध्वम्
दुरन्देत
दुरन्द्येध्वम्
दुरन्द्यास्त
दुरन्दिषीध्वम्
दुरान्दिष्ट
दुरान्दिढ्वम्
दुरान्दिष्यत
दुरान्दिष्यध्वम्
उत्तम  एकवचनम्
दुरन्दामि
दुरन्द्ये
दुरानन्द
दुरानन्दे
दुरन्दितास्मि
दुरन्दिताहे
दुरन्दिष्यामि
दुरन्दिष्ये
दुरन्दानि
दुरन्द्यै
दुरान्दम्
दुरान्द्ये
दुरन्देयम्
दुरन्द्येय
दुरन्द्यासम्
दुरन्दिषीय
दुरान्दिषम्
दुरान्दिषि
दुरान्दिष्यम्
दुरान्दिष्ये
उत्तम  द्विवचनम्
दुरन्दावः
दुरन्द्यावहे
दुरानन्दिव
दुरानन्दिवहे
दुरन्दितास्वः
दुरन्दितास्वहे
दुरन्दिष्यावः
दुरन्दिष्यावहे
दुरन्दाव
दुरन्द्यावहै
दुरान्दाव
दुरान्द्यावहि
दुरन्देव
दुरन्द्येवहि
दुरन्द्यास्व
दुरन्दिषीवहि
दुरान्दिष्व
दुरान्दिष्वहि
दुरान्दिष्याव
दुरान्दिष्यावहि
उत्तम  बहुवचनम्
दुरन्दामः
दुरन्द्यामहे
दुरानन्दिम
दुरानन्दिमहे
दुरन्दितास्मः
दुरन्दितास्महे
दुरन्दिष्यामः
दुरन्दिष्यामहे
दुरन्दाम
दुरन्द्यामहै
दुरान्दाम
दुरान्द्यामहि
दुरन्देम
दुरन्द्येमहि
दुरन्द्यास्म
दुरन्दिषीमहि
दुरान्दिष्म
दुरान्दिष्महि
दुरान्दिष्याम
दुरान्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
दुरन्दतात् / दुरन्दताद् / दुरन्दतु
दुरान्दत् / दुरान्दद्
दुरन्द्यात् / दुरन्द्याद्
दुरान्दीत् / दुरान्दीद्
दुरान्दिष्यत् / दुरान्दिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
दुरन्दतात् / दुरन्दताद् / दुरन्द
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्