दिश् - दिशँ - अतिसर्जने तुदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
दिशति
दिशते
दिश्यते
दिदेश
दिदिशे
दिदिशे
देष्टा
देष्टा
देष्टा
देक्ष्यति
देक्ष्यते
देक्ष्यते
दिशतात् / दिशताद् / दिशतु
दिशताम्
दिश्यताम्
अदिशत् / अदिशद्
अदिशत
अदिश्यत
दिशेत् / दिशेद्
दिशेत
दिश्येत
दिश्यात् / दिश्याद्
दिक्षीष्ट
दिक्षीष्ट
अदिक्षत् / अदिक्षद्
अदिक्षत
अदेशि
अदेक्ष्यत् / अदेक्ष्यद्
अदेक्ष्यत
अदेक्ष्यत
प्रथम  द्विवचनम्
दिशतः
दिशेते
दिश्येते
दिदिशतुः
दिदिशाते
दिदिशाते
देष्टारौ
देष्टारौ
देष्टारौ
देक्ष्यतः
देक्ष्येते
देक्ष्येते
दिशताम्
दिशेताम्
दिश्येताम्
अदिशताम्
अदिशेताम्
अदिश्येताम्
दिशेताम्
दिशेयाताम्
दिश्येयाताम्
दिश्यास्ताम्
दिक्षीयास्ताम्
दिक्षीयास्ताम्
अदिक्षताम्
अदिक्षाताम्
अदिक्षाताम्
अदेक्ष्यताम्
अदेक्ष्येताम्
अदेक्ष्येताम्
प्रथम  बहुवचनम्
दिशन्ति
दिशन्ते
दिश्यन्ते
दिदिशुः
दिदिशिरे
दिदिशिरे
देष्टारः
देष्टारः
देष्टारः
देक्ष्यन्ति
देक्ष्यन्ते
देक्ष्यन्ते
दिशन्तु
दिशन्ताम्
दिश्यन्ताम्
अदिशन्
अदिशन्त
अदिश्यन्त
दिशेयुः
दिशेरन्
दिश्येरन्
दिश्यासुः
दिक्षीरन्
दिक्षीरन्
अदिक्षन्
अदिक्षन्त
अदिक्षन्त
अदेक्ष्यन्
अदेक्ष्यन्त
अदेक्ष्यन्त
मध्यम  एकवचनम्
दिशसि
दिशसे
दिश्यसे
दिदेशिथ
दिदिशिषे
दिदिशिषे
देष्टासि
देष्टासे
देष्टासे
देक्ष्यसि
देक्ष्यसे
देक्ष्यसे
दिशतात् / दिशताद् / दिश
दिशस्व
दिश्यस्व
अदिशः
अदिशथाः
अदिश्यथाः
दिशेः
दिशेथाः
दिश्येथाः
दिश्याः
दिक्षीष्ठाः
दिक्षीष्ठाः
अदिक्षः
अदिक्षथाः
अदिक्षथाः
अदेक्ष्यः
अदेक्ष्यथाः
अदेक्ष्यथाः
मध्यम  द्विवचनम्
दिशथः
दिशेथे
दिश्येथे
दिदिशथुः
दिदिशाथे
दिदिशाथे
देष्टास्थः
देष्टासाथे
देष्टासाथे
देक्ष्यथः
देक्ष्येथे
देक्ष्येथे
दिशतम्
दिशेथाम्
दिश्येथाम्
अदिशतम्
अदिशेथाम्
अदिश्येथाम्
दिशेतम्
दिशेयाथाम्
दिश्येयाथाम्
दिश्यास्तम्
दिक्षीयास्थाम्
दिक्षीयास्थाम्
अदिक्षतम्
अदिक्षाथाम्
अदिक्षाथाम्
अदेक्ष्यतम्
अदेक्ष्येथाम्
अदेक्ष्येथाम्
मध्यम  बहुवचनम्
दिशथ
दिशध्वे
दिश्यध्वे
दिदिश
दिदिशिध्वे
दिदिशिध्वे
देष्टास्थ
देष्टाध्वे
देष्टाध्वे
देक्ष्यथ
देक्ष्यध्वे
देक्ष्यध्वे
दिशत
दिशध्वम्
दिश्यध्वम्
अदिशत
अदिशध्वम्
अदिश्यध्वम्
दिशेत
दिशेध्वम्
दिश्येध्वम्
दिश्यास्त
दिक्षीध्वम्
दिक्षीध्वम्
अदिक्षत
अदिक्षध्वम्
अदिक्षध्वम्
अदेक्ष्यत
अदेक्ष्यध्वम्
अदेक्ष्यध्वम्
उत्तम  एकवचनम्
दिशामि
दिशे
दिश्ये
दिदेश
दिदिशे
दिदिशे
देष्टास्मि
देष्टाहे
देष्टाहे
देक्ष्यामि
देक्ष्ये
देक्ष्ये
दिशानि
दिशै
दिश्यै
अदिशम्
अदिशे
अदिश्ये
दिशेयम्
दिशेय
दिश्येय
दिश्यासम्
दिक्षीय
दिक्षीय
अदिक्षम्
अदिक्षि
अदिक्षि
अदेक्ष्यम्
अदेक्ष्ये
अदेक्ष्ये
उत्तम  द्विवचनम्
दिशावः
दिशावहे
दिश्यावहे
दिदिशिव
दिदिशिवहे
दिदिशिवहे
देष्टास्वः
देष्टास्वहे
देष्टास्वहे
देक्ष्यावः
देक्ष्यावहे
देक्ष्यावहे
दिशाव
दिशावहै
दिश्यावहै
अदिशाव
अदिशावहि
अदिश्यावहि
दिशेव
दिशेवहि
दिश्येवहि
दिश्यास्व
दिक्षीवहि
दिक्षीवहि
अदिक्षाव
अदिक्षावहि
अदिक्षावहि
अदेक्ष्याव
अदेक्ष्यावहि
अदेक्ष्यावहि
उत्तम  बहुवचनम्
दिशामः
दिशामहे
दिश्यामहे
दिदिशिम
दिदिशिमहे
दिदिशिमहे
देष्टास्मः
देष्टास्महे
देष्टास्महे
देक्ष्यामः
देक्ष्यामहे
देक्ष्यामहे
दिशाम
दिशामहै
दिश्यामहै
अदिशाम
अदिशामहि
अदिश्यामहि
दिशेम
दिशेमहि
दिश्येमहि
दिश्यास्म
दिक्षीमहि
दिक्षीमहि
अदिक्षाम
अदिक्षामहि
अदिक्षामहि
अदेक्ष्याम
अदेक्ष्यामहि
अदेक्ष्यामहि
 
प्रथम पुरुषः  एकवचनम्
दिशतात् / दिशताद् / दिशतु
अदिशत् / अदिशद्
दिश्यात् / दिश्याद्
अदिक्षत् / अदिक्षद्
अदेक्ष्यत् / अदेक्ष्यद्
प्रथमा  द्विवचनम्
अदेक्ष्येताम्
अदेक्ष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
दिशतात् / दिशताद् / दिश
मध्यम पुरुषः  द्विवचनम्
अदेक्ष्येथाम्
अदेक्ष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अदेक्ष्यध्वम्
अदेक्ष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्