त्वङ्ग् - त्वगिँ - गत्यर्थः त्वगिँ कम्पने च भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लुङ् लकारः


 
प्रथम  एकवचनम्
अत्वङ्गीत् / अत्वङ्गीद्
अत्वङ्गि
अतत्वङ्गत् / अतत्वङ्गद्
अतत्वङ्गत
अत्वङ्गि
अतित्वङ्गिषीत् / अतित्वङ्गिषीद्
अतित्वङ्गिषि
अतात्वङ्गिष्ट
अतात्वङ्गि
अतात्वङ्गीत् / अतात्वङ्गीद्
अतात्वङ्गि
प्रथम  द्विवचनम्
अत्वङ्गिष्टाम्
अत्वङ्गिषाताम्
अतत्वङ्गताम्
अतत्वङ्गेताम्
अत्वङ्गिषाताम् / अत्वङ्गयिषाताम्
अतित्वङ्गिषिष्टाम्
अतित्वङ्गिषिषाताम्
अतात्वङ्गिषाताम्
अतात्वङ्गिषाताम्
अतात्वङ्गिष्टाम्
अतात्वङ्गिषाताम्
प्रथम  बहुवचनम्
अत्वङ्गिषुः
अत्वङ्गिषत
अतत्वङ्गन्
अतत्वङ्गन्त
अत्वङ्गिषत / अत्वङ्गयिषत
अतित्वङ्गिषिषुः
अतित्वङ्गिषिषत
अतात्वङ्गिषत
अतात्वङ्गिषत
अतात्वङ्गिषुः
अतात्वङ्गिषत
मध्यम  एकवचनम्
अत्वङ्गीः
अत्वङ्गिष्ठाः
अतत्वङ्गः
अतत्वङ्गथाः
अत्वङ्गिष्ठाः / अत्वङ्गयिष्ठाः
अतित्वङ्गिषीः
अतित्वङ्गिषिष्ठाः
अतात्वङ्गिष्ठाः
अतात्वङ्गिष्ठाः
अतात्वङ्गीः
अतात्वङ्गिष्ठाः
मध्यम  द्विवचनम्
अत्वङ्गिष्टम्
अत्वङ्गिषाथाम्
अतत्वङ्गतम्
अतत्वङ्गेथाम्
अत्वङ्गिषाथाम् / अत्वङ्गयिषाथाम्
अतित्वङ्गिषिष्टम्
अतित्वङ्गिषिषाथाम्
अतात्वङ्गिषाथाम्
अतात्वङ्गिषाथाम्
अतात्वङ्गिष्टम्
अतात्वङ्गिषाथाम्
मध्यम  बहुवचनम्
अत्वङ्गिष्ट
अत्वङ्गिढ्वम्
अतत्वङ्गत
अतत्वङ्गध्वम्
अत्वङ्गिढ्वम् / अत्वङ्गयिढ्वम् / अत्वङ्गयिध्वम्
अतित्वङ्गिषिष्ट
अतित्वङ्गिषिढ्वम्
अतात्वङ्गिढ्वम्
अतात्वङ्गिढ्वम्
अतात्वङ्गिष्ट
अतात्वङ्गिढ्वम्
उत्तम  एकवचनम्
अत्वङ्गिषम्
अत्वङ्गिषि
अतत्वङ्गम्
अतत्वङ्गे
अत्वङ्गिषि / अत्वङ्गयिषि
अतित्वङ्गिषिषम्
अतित्वङ्गिषिषि
अतात्वङ्गिषि
अतात्वङ्गिषि
अतात्वङ्गिषम्
अतात्वङ्गिषि
उत्तम  द्विवचनम्
अत्वङ्गिष्व
अत्वङ्गिष्वहि
अतत्वङ्गाव
अतत्वङ्गावहि
अत्वङ्गिष्वहि / अत्वङ्गयिष्वहि
अतित्वङ्गिषिष्व
अतित्वङ्गिषिष्वहि
अतात्वङ्गिष्वहि
अतात्वङ्गिष्वहि
अतात्वङ्गिष्व
अतात्वङ्गिष्वहि
उत्तम  बहुवचनम्
अत्वङ्गिष्म
अत्वङ्गिष्महि
अतत्वङ्गाम
अतत्वङ्गामहि
अत्वङ्गिष्महि / अत्वङ्गयिष्महि
अतित्वङ्गिषिष्म
अतित्वङ्गिषिष्महि
अतात्वङ्गिष्महि
अतात्वङ्गिष्महि
अतात्वङ्गिष्म
अतात्वङ्गिष्महि
प्रथम पुरुषः  एकवचनम्
अत्वङ्गीत् / अत्वङ्गीद्
अतत्वङ्गत् / अतत्वङ्गद्
अतित्वङ्गिषीत् / अतित्वङ्गिषीद्
अतात्वङ्गीत् / अतात्वङ्गीद्
प्रथमा  द्विवचनम्
अत्वङ्गिषाताम् / अत्वङ्गयिषाताम्
अतित्वङ्गिषिष्टाम्
अतित्वङ्गिषिषाताम्
प्रथमा  बहुवचनम्
अत्वङ्गिषत / अत्वङ्गयिषत
मध्यम पुरुषः  एकवचनम्
अत्वङ्गिष्ठाः / अत्वङ्गयिष्ठाः
मध्यम पुरुषः  द्विवचनम्
अत्वङ्गिषाथाम् / अत्वङ्गयिषाथाम्
अतित्वङ्गिषिषाथाम्
मध्यम पुरुषः  बहुवचनम्
अत्वङ्गिढ्वम् / अत्वङ्गयिढ्वम् / अत्वङ्गयिध्वम्
उत्तम पुरुषः  एकवचनम्
अत्वङ्गिषि / अत्वङ्गयिषि
उत्तम पुरुषः  द्विवचनम्
अत्वङ्गिष्वहि / अत्वङ्गयिष्वहि
उत्तम पुरुषः  बहुवचनम्
अत्वङ्गिष्महि / अत्वङ्गयिष्महि