त्वङ्ग् - त्वगिँ गत्यर्थः त्वगिँ कम्पने च भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अत्वङ्गत् / अत्वङ्गद्
प्रथम पुरुषः  द्विवचनम्
अत्वङ्गताम्
प्रथम पुरुषः  बहुवचनम्
अत्वङ्गन्
मध्यम पुरुषः  एकवचनम्
अत्वङ्गः
मध्यम पुरुषः  द्विवचनम्
अत्वङ्गतम्
मध्यम पुरुषः  बहुवचनम्
अत्वङ्गत
उत्तम पुरुषः  एकवचनम्
अत्वङ्गम्
उत्तम पुरुषः  द्विवचनम्
अत्वङ्गाव
उत्तम पुरुषः  बहुवचनम्
अत्वङ्गाम
प्रथम पुरुषः  एकवचनम्
अत्वङ्गत् / अत्वङ्गद्
प्रथम पुरुषः  द्विवचनम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्