त्रुट् - त्रुटँ - छेदने तुदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
त्रुट्यति / त्रुटति
त्रुट्यते
तुत्रोट
तुत्रुटे
त्रुटिता
त्रुटिता
त्रुटिष्यति
त्रुटिष्यते
त्रुट्यतात् / त्रुट्यताद् / त्रुटतात् / त्रुटताद् / त्रुट्यतु / त्रुटतु
त्रुट्यताम्
अत्रुट्यत् / अत्रुट्यद् / अत्रुटत् / अत्रुटद्
अत्रुट्यत
त्रुट्येत् / त्रुट्येद् / त्रुटेत् / त्रुटेद्
त्रुट्येत
त्रुट्यात् / त्रुट्याद्
त्रुटिषीष्ट
अत्रुटीत् / अत्रुटीद्
अत्रोटि
अत्रुटिष्यत् / अत्रुटिष्यद्
अत्रुटिष्यत
प्रथम  द्विवचनम्
त्रुट्यतः / त्रुटतः
त्रुट्येते
तुत्रुटतुः
तुत्रुटाते
त्रुटितारौ
त्रुटितारौ
त्रुटिष्यतः
त्रुटिष्येते
त्रुट्यताम् / त्रुटताम्
त्रुट्येताम्
अत्रुट्यताम् / अत्रुटताम्
अत्रुट्येताम्
त्रुट्येताम् / त्रुटेताम्
त्रुट्येयाताम्
त्रुट्यास्ताम्
त्रुटिषीयास्ताम्
अत्रुटिष्टाम्
अत्रुटिषाताम्
अत्रुटिष्यताम्
अत्रुटिष्येताम्
प्रथम  बहुवचनम्
त्रुट्यन्ति / त्रुटन्ति
त्रुट्यन्ते
तुत्रुटुः
तुत्रुटिरे
त्रुटितारः
त्रुटितारः
त्रुटिष्यन्ति
त्रुटिष्यन्ते
त्रुट्यन्तु / त्रुटन्तु
त्रुट्यन्ताम्
अत्रुट्यन् / अत्रुटन्
अत्रुट्यन्त
त्रुट्येयुः / त्रुटेयुः
त्रुट्येरन्
त्रुट्यासुः
त्रुटिषीरन्
अत्रुटिषुः
अत्रुटिषत
अत्रुटिष्यन्
अत्रुटिष्यन्त
मध्यम  एकवचनम्
त्रुट्यसि / त्रुटसि
त्रुट्यसे
तुत्रुटिथ
तुत्रुटिषे
त्रुटितासि
त्रुटितासे
त्रुटिष्यसि
त्रुटिष्यसे
त्रुट्यतात् / त्रुट्यताद् / त्रुटतात् / त्रुटताद् / त्रुट्य / त्रुट
त्रुट्यस्व
अत्रुट्यः / अत्रुटः
अत्रुट्यथाः
त्रुट्येः / त्रुटेः
त्रुट्येथाः
त्रुट्याः
त्रुटिषीष्ठाः
अत्रुटीः
अत्रुटिष्ठाः
अत्रुटिष्यः
अत्रुटिष्यथाः
मध्यम  द्विवचनम्
त्रुट्यथः / त्रुटथः
त्रुट्येथे
तुत्रुटथुः
तुत्रुटाथे
त्रुटितास्थः
त्रुटितासाथे
त्रुटिष्यथः
त्रुटिष्येथे
त्रुट्यतम् / त्रुटतम्
त्रुट्येथाम्
अत्रुट्यतम् / अत्रुटतम्
अत्रुट्येथाम्
त्रुट्येतम् / त्रुटेतम्
त्रुट्येयाथाम्
त्रुट्यास्तम्
त्रुटिषीयास्थाम्
अत्रुटिष्टम्
अत्रुटिषाथाम्
अत्रुटिष्यतम्
अत्रुटिष्येथाम्
मध्यम  बहुवचनम्
त्रुट्यथ / त्रुटथ
त्रुट्यध्वे
तुत्रुट
तुत्रुटिध्वे
त्रुटितास्थ
त्रुटिताध्वे
त्रुटिष्यथ
त्रुटिष्यध्वे
त्रुट्यत / त्रुटत
त्रुट्यध्वम्
अत्रुट्यत / अत्रुटत
अत्रुट्यध्वम्
त्रुट्येत / त्रुटेत
त्रुट्येध्वम्
त्रुट्यास्त
त्रुटिषीध्वम्
अत्रुटिष्ट
अत्रुटिढ्वम्
अत्रुटिष्यत
अत्रुटिष्यध्वम्
उत्तम  एकवचनम्
त्रुट्यामि / त्रुटामि
त्रुट्ये
तुत्रोट
तुत्रुटे
त्रुटितास्मि
त्रुटिताहे
त्रुटिष्यामि
त्रुटिष्ये
त्रुट्यानि / त्रुटानि
त्रुट्यै
अत्रुट्यम् / अत्रुटम्
अत्रुट्ये
त्रुट्येयम् / त्रुटेयम्
त्रुट्येय
त्रुट्यासम्
त्रुटिषीय
अत्रुटिषम्
अत्रुटिषि
अत्रुटिष्यम्
अत्रुटिष्ये
उत्तम  द्विवचनम्
त्रुट्यावः / त्रुटावः
त्रुट्यावहे
तुत्रुटिव
तुत्रुटिवहे
त्रुटितास्वः
त्रुटितास्वहे
त्रुटिष्यावः
त्रुटिष्यावहे
त्रुट्याव / त्रुटाव
त्रुट्यावहै
अत्रुट्याव / अत्रुटाव
अत्रुट्यावहि
त्रुट्येव / त्रुटेव
त्रुट्येवहि
त्रुट्यास्व
त्रुटिषीवहि
अत्रुटिष्व
अत्रुटिष्वहि
अत्रुटिष्याव
अत्रुटिष्यावहि
उत्तम  बहुवचनम्
त्रुट्यामः / त्रुटामः
त्रुट्यामहे
तुत्रुटिम
तुत्रुटिमहे
त्रुटितास्मः
त्रुटितास्महे
त्रुटिष्यामः
त्रुटिष्यामहे
त्रुट्याम / त्रुटाम
त्रुट्यामहै
अत्रुट्याम / अत्रुटाम
अत्रुट्यामहि
त्रुट्येम / त्रुटेम
त्रुट्येमहि
त्रुट्यास्म
त्रुटिषीमहि
अत्रुटिष्म
अत्रुटिष्महि
अत्रुटिष्याम
अत्रुटिष्यामहि
प्रथम पुरुषः  एकवचनम्
त्रुट्यति / त्रुटति
त्रुट्यतात् / त्रुट्यताद् / त्रुटतात् / त्रुटताद् / त्रुट्यतु / त्रुटतु
अत्रुट्यत् / अत्रुट्यद् / अत्रुटत् / अत्रुटद्
त्रुट्येत् / त्रुट्येद् / त्रुटेत् / त्रुटेद्
त्रुट्यात् / त्रुट्याद्
अत्रुटीत् / अत्रुटीद्
अत्रुटिष्यत् / अत्रुटिष्यद्
प्रथमा  द्विवचनम्
त्रुट्यतः / त्रुटतः
त्रुट्यताम् / त्रुटताम्
अत्रुट्यताम् / अत्रुटताम्
त्रुट्येताम् / त्रुटेताम्
अत्रुटिष्येताम्
प्रथमा  बहुवचनम्
त्रुट्यन्ति / त्रुटन्ति
त्रुट्यन्तु / त्रुटन्तु
अत्रुट्यन् / अत्रुटन्
त्रुट्येयुः / त्रुटेयुः
मध्यम पुरुषः  एकवचनम्
त्रुट्यसि / त्रुटसि
त्रुट्यतात् / त्रुट्यताद् / त्रुटतात् / त्रुटताद् / त्रुट्य / त्रुट
अत्रुट्यः / अत्रुटः
त्रुट्येः / त्रुटेः
मध्यम पुरुषः  द्विवचनम्
त्रुट्यथः / त्रुटथः
त्रुट्यतम् / त्रुटतम्
अत्रुट्यतम् / अत्रुटतम्
त्रुट्येतम् / त्रुटेतम्
अत्रुटिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
त्रुट्यथ / त्रुटथ
त्रुट्यत / त्रुटत
अत्रुट्यत / अत्रुटत
त्रुट्येत / त्रुटेत
अत्रुटिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
त्रुट्यामि / त्रुटामि
त्रुट्यानि / त्रुटानि
अत्रुट्यम् / अत्रुटम्
त्रुट्येयम् / त्रुटेयम्
उत्तम पुरुषः  द्विवचनम्
त्रुट्यावः / त्रुटावः
त्रुट्याव / त्रुटाव
अत्रुट्याव / अत्रुटाव
त्रुट्येव / त्रुटेव
उत्तम पुरुषः  बहुवचनम्
त्रुट्यामः / त्रुटामः
त्रुट्याम / त्रुटाम
अत्रुट्याम / अत्रुटाम
त्रुट्येम / त्रुटेम