त्रङ्ग् - त्रगिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लुट् लकारः


 
प्रथम  एकवचनम्
त्रङ्गिता
त्रङ्गिता
त्रङ्गयिता
त्रङ्गयिता
त्रङ्गिता / त्रङ्गयिता
तित्रङ्गिषिता
तित्रङ्गिषिता
तात्रङ्गिता
तात्रङ्गिता
तात्रङ्गिता
तात्रङ्गिता
प्रथम  द्विवचनम्
त्रङ्गितारौ
त्रङ्गितारौ
त्रङ्गयितारौ
त्रङ्गयितारौ
त्रङ्गितारौ / त्रङ्गयितारौ
तित्रङ्गिषितारौ
तित्रङ्गिषितारौ
तात्रङ्गितारौ
तात्रङ्गितारौ
तात्रङ्गितारौ
तात्रङ्गितारौ
प्रथम  बहुवचनम्
त्रङ्गितारः
त्रङ्गितारः
त्रङ्गयितारः
त्रङ्गयितारः
त्रङ्गितारः / त्रङ्गयितारः
तित्रङ्गिषितारः
तित्रङ्गिषितारः
तात्रङ्गितारः
तात्रङ्गितारः
तात्रङ्गितारः
तात्रङ्गितारः
मध्यम  एकवचनम्
त्रङ्गितासि
त्रङ्गितासे
त्रङ्गयितासि
त्रङ्गयितासे
त्रङ्गितासे / त्रङ्गयितासे
तित्रङ्गिषितासि
तित्रङ्गिषितासे
तात्रङ्गितासे
तात्रङ्गितासे
तात्रङ्गितासि
तात्रङ्गितासे
मध्यम  द्विवचनम्
त्रङ्गितास्थः
त्रङ्गितासाथे
त्रङ्गयितास्थः
त्रङ्गयितासाथे
त्रङ्गितासाथे / त्रङ्गयितासाथे
तित्रङ्गिषितास्थः
तित्रङ्गिषितासाथे
तात्रङ्गितासाथे
तात्रङ्गितासाथे
तात्रङ्गितास्थः
तात्रङ्गितासाथे
मध्यम  बहुवचनम्
त्रङ्गितास्थ
त्रङ्गिताध्वे
त्रङ्गयितास्थ
त्रङ्गयिताध्वे
त्रङ्गिताध्वे / त्रङ्गयिताध्वे
तित्रङ्गिषितास्थ
तित्रङ्गिषिताध्वे
तात्रङ्गिताध्वे
तात्रङ्गिताध्वे
तात्रङ्गितास्थ
तात्रङ्गिताध्वे
उत्तम  एकवचनम्
त्रङ्गितास्मि
त्रङ्गिताहे
त्रङ्गयितास्मि
त्रङ्गयिताहे
त्रङ्गिताहे / त्रङ्गयिताहे
तित्रङ्गिषितास्मि
तित्रङ्गिषिताहे
तात्रङ्गिताहे
तात्रङ्गिताहे
तात्रङ्गितास्मि
तात्रङ्गिताहे
उत्तम  द्विवचनम्
त्रङ्गितास्वः
त्रङ्गितास्वहे
त्रङ्गयितास्वः
त्रङ्गयितास्वहे
त्रङ्गितास्वहे / त्रङ्गयितास्वहे
तित्रङ्गिषितास्वः
तित्रङ्गिषितास्वहे
तात्रङ्गितास्वहे
तात्रङ्गितास्वहे
तात्रङ्गितास्वः
तात्रङ्गितास्वहे
उत्तम  बहुवचनम्
त्रङ्गितास्मः
त्रङ्गितास्महे
त्रङ्गयितास्मः
त्रङ्गयितास्महे
त्रङ्गितास्महे / त्रङ्गयितास्महे
तित्रङ्गिषितास्मः
तित्रङ्गिषितास्महे
तात्रङ्गितास्महे
तात्रङ्गितास्महे
तात्रङ्गितास्मः
तात्रङ्गितास्महे
प्रथम पुरुषः  एकवचनम्
त्रङ्गिता / त्रङ्गयिता
प्रथमा  द्विवचनम्
त्रङ्गितारौ / त्रङ्गयितारौ
प्रथमा  बहुवचनम्
त्रङ्गितारः / त्रङ्गयितारः
मध्यम पुरुषः  एकवचनम्
त्रङ्गितासे / त्रङ्गयितासे
मध्यम पुरुषः  द्विवचनम्
त्रङ्गितासाथे / त्रङ्गयितासाथे
मध्यम पुरुषः  बहुवचनम्
त्रङ्गिताध्वे / त्रङ्गयिताध्वे
उत्तम पुरुषः  एकवचनम्
त्रङ्गिताहे / त्रङ्गयिताहे
उत्तम पुरुषः  द्विवचनम्
त्रङ्गितास्वहे / त्रङ्गयितास्वहे
तित्रङ्गिषितास्वहे
उत्तम पुरुषः  बहुवचनम्
त्रङ्गितास्महे / त्रङ्गयितास्महे
तित्रङ्गिषितास्महे