तूण् - तूणँ - पूरणे चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
तूणयते
तूण्यते
तूणयाञ्चक्रे / तूणयांचक्रे / तूणयाम्बभूव / तूणयांबभूव / तूणयामास
तूणयाञ्चक्रे / तूणयांचक्रे / तूणयाम्बभूवे / तूणयांबभूवे / तूणयामाहे
तूणयिता
तूणिता / तूणयिता
तूणयिष्यते
तूणिष्यते / तूणयिष्यते
तूणयताम्
तूण्यताम्
अतूणयत
अतूण्यत
तूणयेत
तूण्येत
तूणयिषीष्ट
तूणिषीष्ट / तूणयिषीष्ट
अतूतुणत
अतूणि
अतूणयिष्यत
अतूणिष्यत / अतूणयिष्यत
प्रथम  द्विवचनम्
तूणयेते
तूण्येते
तूणयाञ्चक्राते / तूणयांचक्राते / तूणयाम्बभूवतुः / तूणयांबभूवतुः / तूणयामासतुः
तूणयाञ्चक्राते / तूणयांचक्राते / तूणयाम्बभूवाते / तूणयांबभूवाते / तूणयामासाते
तूणयितारौ
तूणितारौ / तूणयितारौ
तूणयिष्येते
तूणिष्येते / तूणयिष्येते
तूणयेताम्
तूण्येताम्
अतूणयेताम्
अतूण्येताम्
तूणयेयाताम्
तूण्येयाताम्
तूणयिषीयास्ताम्
तूणिषीयास्ताम् / तूणयिषीयास्ताम्
अतूतुणेताम्
अतूणिषाताम् / अतूणयिषाताम्
अतूणयिष्येताम्
अतूणिष्येताम् / अतूणयिष्येताम्
प्रथम  बहुवचनम्
तूणयन्ते
तूण्यन्ते
तूणयाञ्चक्रिरे / तूणयांचक्रिरे / तूणयाम्बभूवुः / तूणयांबभूवुः / तूणयामासुः
तूणयाञ्चक्रिरे / तूणयांचक्रिरे / तूणयाम्बभूविरे / तूणयांबभूविरे / तूणयामासिरे
तूणयितारः
तूणितारः / तूणयितारः
तूणयिष्यन्ते
तूणिष्यन्ते / तूणयिष्यन्ते
तूणयन्ताम्
तूण्यन्ताम्
अतूणयन्त
अतूण्यन्त
तूणयेरन्
तूण्येरन्
तूणयिषीरन्
तूणिषीरन् / तूणयिषीरन्
अतूतुणन्त
अतूणिषत / अतूणयिषत
अतूणयिष्यन्त
अतूणिष्यन्त / अतूणयिष्यन्त
मध्यम  एकवचनम्
तूणयसे
तूण्यसे
तूणयाञ्चकृषे / तूणयांचकृषे / तूणयाम्बभूविथ / तूणयांबभूविथ / तूणयामासिथ
तूणयाञ्चकृषे / तूणयांचकृषे / तूणयाम्बभूविषे / तूणयांबभूविषे / तूणयामासिषे
तूणयितासे
तूणितासे / तूणयितासे
तूणयिष्यसे
तूणिष्यसे / तूणयिष्यसे
तूणयस्व
तूण्यस्व
अतूणयथाः
अतूण्यथाः
तूणयेथाः
तूण्येथाः
तूणयिषीष्ठाः
तूणिषीष्ठाः / तूणयिषीष्ठाः
अतूतुणथाः
अतूणिष्ठाः / अतूणयिष्ठाः
अतूणयिष्यथाः
अतूणिष्यथाः / अतूणयिष्यथाः
मध्यम  द्विवचनम्
तूणयेथे
तूण्येथे
तूणयाञ्चक्राथे / तूणयांचक्राथे / तूणयाम्बभूवथुः / तूणयांबभूवथुः / तूणयामासथुः
तूणयाञ्चक्राथे / तूणयांचक्राथे / तूणयाम्बभूवाथे / तूणयांबभूवाथे / तूणयामासाथे
तूणयितासाथे
तूणितासाथे / तूणयितासाथे
तूणयिष्येथे
तूणिष्येथे / तूणयिष्येथे
तूणयेथाम्
तूण्येथाम्
अतूणयेथाम्
अतूण्येथाम्
तूणयेयाथाम्
तूण्येयाथाम्
तूणयिषीयास्थाम्
तूणिषीयास्थाम् / तूणयिषीयास्थाम्
अतूतुणेथाम्
अतूणिषाथाम् / अतूणयिषाथाम्
अतूणयिष्येथाम्
अतूणिष्येथाम् / अतूणयिष्येथाम्
मध्यम  बहुवचनम्
तूणयध्वे
तूण्यध्वे
तूणयाञ्चकृढ्वे / तूणयांचकृढ्वे / तूणयाम्बभूव / तूणयांबभूव / तूणयामास
तूणयाञ्चकृढ्वे / तूणयांचकृढ्वे / तूणयाम्बभूविध्वे / तूणयांबभूविध्वे / तूणयाम्बभूविढ्वे / तूणयांबभूविढ्वे / तूणयामासिध्वे
तूणयिताध्वे
तूणिताध्वे / तूणयिताध्वे
तूणयिष्यध्वे
तूणिष्यध्वे / तूणयिष्यध्वे
तूणयध्वम्
तूण्यध्वम्
अतूणयध्वम्
अतूण्यध्वम्
तूणयेध्वम्
तूण्येध्वम्
तूणयिषीढ्वम् / तूणयिषीध्वम्
तूणिषीध्वम् / तूणयिषीढ्वम् / तूणयिषीध्वम्
अतूतुणध्वम्
अतूणिढ्वम् / अतूणयिढ्वम् / अतूणयिध्वम्
अतूणयिष्यध्वम्
अतूणिष्यध्वम् / अतूणयिष्यध्वम्
उत्तम  एकवचनम्
तूणये
तूण्ये
तूणयाञ्चक्रे / तूणयांचक्रे / तूणयाम्बभूव / तूणयांबभूव / तूणयामास
तूणयाञ्चक्रे / तूणयांचक्रे / तूणयाम्बभूवे / तूणयांबभूवे / तूणयामाहे
तूणयिताहे
तूणिताहे / तूणयिताहे
तूणयिष्ये
तूणिष्ये / तूणयिष्ये
तूणयै
तूण्यै
अतूणये
अतूण्ये
तूणयेय
तूण्येय
तूणयिषीय
तूणिषीय / तूणयिषीय
अतूतुणे
अतूणिषि / अतूणयिषि
अतूणयिष्ये
अतूणिष्ये / अतूणयिष्ये
उत्तम  द्विवचनम्
तूणयावहे
तूण्यावहे
तूणयाञ्चकृवहे / तूणयांचकृवहे / तूणयाम्बभूविव / तूणयांबभूविव / तूणयामासिव
तूणयाञ्चकृवहे / तूणयांचकृवहे / तूणयाम्बभूविवहे / तूणयांबभूविवहे / तूणयामासिवहे
तूणयितास्वहे
तूणितास्वहे / तूणयितास्वहे
तूणयिष्यावहे
तूणिष्यावहे / तूणयिष्यावहे
तूणयावहै
तूण्यावहै
अतूणयावहि
अतूण्यावहि
तूणयेवहि
तूण्येवहि
तूणयिषीवहि
तूणिषीवहि / तूणयिषीवहि
अतूतुणावहि
अतूणिष्वहि / अतूणयिष्वहि
अतूणयिष्यावहि
अतूणिष्यावहि / अतूणयिष्यावहि
उत्तम  बहुवचनम्
तूणयामहे
तूण्यामहे
तूणयाञ्चकृमहे / तूणयांचकृमहे / तूणयाम्बभूविम / तूणयांबभूविम / तूणयामासिम
तूणयाञ्चकृमहे / तूणयांचकृमहे / तूणयाम्बभूविमहे / तूणयांबभूविमहे / तूणयामासिमहे
तूणयितास्महे
तूणितास्महे / तूणयितास्महे
तूणयिष्यामहे
तूणिष्यामहे / तूणयिष्यामहे
तूणयामहै
तूण्यामहै
अतूणयामहि
अतूण्यामहि
तूणयेमहि
तूण्येमहि
तूणयिषीमहि
तूणिषीमहि / तूणयिषीमहि
अतूतुणामहि
अतूणिष्महि / अतूणयिष्महि
अतूणयिष्यामहि
अतूणिष्यामहि / अतूणयिष्यामहि
प्रथम पुरुषः  एकवचनम्
तूणयाञ्चक्रे / तूणयांचक्रे / तूणयाम्बभूव / तूणयांबभूव / तूणयामास
तूणयाञ्चक्रे / तूणयांचक्रे / तूणयाम्बभूवे / तूणयांबभूवे / तूणयामाहे
तूणिता / तूणयिता
तूणिष्यते / तूणयिष्यते
तूणिषीष्ट / तूणयिषीष्ट
अतूणिष्यत / अतूणयिष्यत
प्रथमा  द्विवचनम्
तूणयाञ्चक्राते / तूणयांचक्राते / तूणयाम्बभूवतुः / तूणयांबभूवतुः / तूणयामासतुः
तूणयाञ्चक्राते / तूणयांचक्राते / तूणयाम्बभूवाते / तूणयांबभूवाते / तूणयामासाते
तूणितारौ / तूणयितारौ
तूणिष्येते / तूणयिष्येते
तूणिषीयास्ताम् / तूणयिषीयास्ताम्
अतूणिषाताम् / अतूणयिषाताम्
अतूणयिष्येताम्
अतूणिष्येताम् / अतूणयिष्येताम्
प्रथमा  बहुवचनम्
तूणयाञ्चक्रिरे / तूणयांचक्रिरे / तूणयाम्बभूवुः / तूणयांबभूवुः / तूणयामासुः
तूणयाञ्चक्रिरे / तूणयांचक्रिरे / तूणयाम्बभूविरे / तूणयांबभूविरे / तूणयामासिरे
तूणितारः / तूणयितारः
तूणिष्यन्ते / तूणयिष्यन्ते
तूणिषीरन् / तूणयिषीरन्
अतूणिषत / अतूणयिषत
अतूणिष्यन्त / अतूणयिष्यन्त
मध्यम पुरुषः  एकवचनम्
तूणयाञ्चकृषे / तूणयांचकृषे / तूणयाम्बभूविथ / तूणयांबभूविथ / तूणयामासिथ
तूणयाञ्चकृषे / तूणयांचकृषे / तूणयाम्बभूविषे / तूणयांबभूविषे / तूणयामासिषे
तूणितासे / तूणयितासे
तूणिष्यसे / तूणयिष्यसे
तूणिषीष्ठाः / तूणयिषीष्ठाः
अतूणिष्ठाः / अतूणयिष्ठाः
अतूणिष्यथाः / अतूणयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
तूणयाञ्चक्राथे / तूणयांचक्राथे / तूणयाम्बभूवथुः / तूणयांबभूवथुः / तूणयामासथुः
तूणयाञ्चक्राथे / तूणयांचक्राथे / तूणयाम्बभूवाथे / तूणयांबभूवाथे / तूणयामासाथे
तूणितासाथे / तूणयितासाथे
तूणिष्येथे / तूणयिष्येथे
तूणिषीयास्थाम् / तूणयिषीयास्थाम्
अतूणिषाथाम् / अतूणयिषाथाम्
अतूणयिष्येथाम्
अतूणिष्येथाम् / अतूणयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
तूणयाञ्चकृढ्वे / तूणयांचकृढ्वे / तूणयाम्बभूव / तूणयांबभूव / तूणयामास
तूणयाञ्चकृढ्वे / तूणयांचकृढ्वे / तूणयाम्बभूविध्वे / तूणयांबभूविध्वे / तूणयाम्बभूविढ्वे / तूणयांबभूविढ्वे / तूणयामासिध्वे
तूणिताध्वे / तूणयिताध्वे
तूणिष्यध्वे / तूणयिष्यध्वे
तूणयिषीढ्वम् / तूणयिषीध्वम्
तूणिषीध्वम् / तूणयिषीढ्वम् / तूणयिषीध्वम्
अतूणिढ्वम् / अतूणयिढ्वम् / अतूणयिध्वम्
अतूणयिष्यध्वम्
अतूणिष्यध्वम् / अतूणयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
तूणयाञ्चक्रे / तूणयांचक्रे / तूणयाम्बभूव / तूणयांबभूव / तूणयामास
तूणयाञ्चक्रे / तूणयांचक्रे / तूणयाम्बभूवे / तूणयांबभूवे / तूणयामाहे
तूणिताहे / तूणयिताहे
तूणिष्ये / तूणयिष्ये
अतूणिषि / अतूणयिषि
अतूणिष्ये / अतूणयिष्ये
उत्तम पुरुषः  द्विवचनम्
तूणयाञ्चकृवहे / तूणयांचकृवहे / तूणयाम्बभूविव / तूणयांबभूविव / तूणयामासिव
तूणयाञ्चकृवहे / तूणयांचकृवहे / तूणयाम्बभूविवहे / तूणयांबभूविवहे / तूणयामासिवहे
तूणितास्वहे / तूणयितास्वहे
तूणिष्यावहे / तूणयिष्यावहे
तूणिषीवहि / तूणयिषीवहि
अतूणिष्वहि / अतूणयिष्वहि
अतूणयिष्यावहि
अतूणिष्यावहि / अतूणयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
तूणयाञ्चकृमहे / तूणयांचकृमहे / तूणयाम्बभूविम / तूणयांबभूविम / तूणयामासिम
तूणयाञ्चकृमहे / तूणयांचकृमहे / तूणयाम्बभूविमहे / तूणयांबभूविमहे / तूणयामासिमहे
तूणितास्महे / तूणयितास्महे
तूणिष्यामहे / तूणयिष्यामहे
तूणिषीमहि / तूणयिषीमहि
अतूणिष्महि / अतूणयिष्महि
अतूणयिष्यामहि
अतूणिष्यामहि / अतूणयिष्यामहि