तुह् - तुहिँर् - अर्दने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
तोहति
तुह्यते
तुतोह
तुतुहे
तोहिता
तोहिता
तोहिष्यति
तोहिष्यते
तोहतात् / तोहताद् / तोहतु
तुह्यताम्
अतोहत् / अतोहद्
अतुह्यत
तोहेत् / तोहेद्
तुह्येत
तुह्यात् / तुह्याद्
तोहिषीष्ट
अतुहत् / अतुहद् / अतोहीत् / अतोहीद्
अतोहि
अतोहिष्यत् / अतोहिष्यद्
अतोहिष्यत
प्रथम  द्विवचनम्
तोहतः
तुह्येते
तुतुहतुः
तुतुहाते
तोहितारौ
तोहितारौ
तोहिष्यतः
तोहिष्येते
तोहताम्
तुह्येताम्
अतोहताम्
अतुह्येताम्
तोहेताम्
तुह्येयाताम्
तुह्यास्ताम्
तोहिषीयास्ताम्
अतुहताम् / अतोहिष्टाम्
अतोहिषाताम्
अतोहिष्यताम्
अतोहिष्येताम्
प्रथम  बहुवचनम्
तोहन्ति
तुह्यन्ते
तुतुहुः
तुतुहिरे
तोहितारः
तोहितारः
तोहिष्यन्ति
तोहिष्यन्ते
तोहन्तु
तुह्यन्ताम्
अतोहन्
अतुह्यन्त
तोहेयुः
तुह्येरन्
तुह्यासुः
तोहिषीरन्
अतुहन् / अतोहिषुः
अतोहिषत
अतोहिष्यन्
अतोहिष्यन्त
मध्यम  एकवचनम्
तोहसि
तुह्यसे
तुतोहिथ
तुतुहिषे
तोहितासि
तोहितासे
तोहिष्यसि
तोहिष्यसे
तोहतात् / तोहताद् / तोह
तुह्यस्व
अतोहः
अतुह्यथाः
तोहेः
तुह्येथाः
तुह्याः
तोहिषीष्ठाः
अतुहः / अतोहीः
अतोहिष्ठाः
अतोहिष्यः
अतोहिष्यथाः
मध्यम  द्विवचनम्
तोहथः
तुह्येथे
तुतुहथुः
तुतुहाथे
तोहितास्थः
तोहितासाथे
तोहिष्यथः
तोहिष्येथे
तोहतम्
तुह्येथाम्
अतोहतम्
अतुह्येथाम्
तोहेतम्
तुह्येयाथाम्
तुह्यास्तम्
तोहिषीयास्थाम्
अतुहतम् / अतोहिष्टम्
अतोहिषाथाम्
अतोहिष्यतम्
अतोहिष्येथाम्
मध्यम  बहुवचनम्
तोहथ
तुह्यध्वे
तुतुह
तुतुहिढ्वे / तुतुहिध्वे
तोहितास्थ
तोहिताध्वे
तोहिष्यथ
तोहिष्यध्वे
तोहत
तुह्यध्वम्
अतोहत
अतुह्यध्वम्
तोहेत
तुह्येध्वम्
तुह्यास्त
तोहिषीढ्वम् / तोहिषीध्वम्
अतुहत / अतोहिष्ट
अतोहिढ्वम् / अतोहिध्वम्
अतोहिष्यत
अतोहिष्यध्वम्
उत्तम  एकवचनम्
तोहामि
तुह्ये
तुतोह
तुतुहे
तोहितास्मि
तोहिताहे
तोहिष्यामि
तोहिष्ये
तोहानि
तुह्यै
अतोहम्
अतुह्ये
तोहेयम्
तुह्येय
तुह्यासम्
तोहिषीय
अतुहम् / अतोहिषम्
अतोहिषि
अतोहिष्यम्
अतोहिष्ये
उत्तम  द्विवचनम्
तोहावः
तुह्यावहे
तुतुहिव
तुतुहिवहे
तोहितास्वः
तोहितास्वहे
तोहिष्यावः
तोहिष्यावहे
तोहाव
तुह्यावहै
अतोहाव
अतुह्यावहि
तोहेव
तुह्येवहि
तुह्यास्व
तोहिषीवहि
अतुहाव / अतोहिष्व
अतोहिष्वहि
अतोहिष्याव
अतोहिष्यावहि
उत्तम  बहुवचनम्
तोहामः
तुह्यामहे
तुतुहिम
तुतुहिमहे
तोहितास्मः
तोहितास्महे
तोहिष्यामः
तोहिष्यामहे
तोहाम
तुह्यामहै
अतोहाम
अतुह्यामहि
तोहेम
तुह्येमहि
तुह्यास्म
तोहिषीमहि
अतुहाम / अतोहिष्म
अतोहिष्महि
अतोहिष्याम
अतोहिष्यामहि
प्रथम पुरुषः  एकवचनम्
तोहतात् / तोहताद् / तोहतु
अतोहत् / अतोहद्
तुह्यात् / तुह्याद्
अतुहत् / अतुहद् / अतोहीत् / अतोहीद्
अतोहिष्यत् / अतोहिष्यद्
प्रथमा  द्विवचनम्
अतुहताम् / अतोहिष्टाम्
अतोहिष्येताम्
प्रथमा  बहुवचनम्
अतुहन् / अतोहिषुः
मध्यम पुरुषः  एकवचनम्
तोहतात् / तोहताद् / तोह
मध्यम पुरुषः  द्विवचनम्
अतुहतम् / अतोहिष्टम्
अतोहिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
तुतुहिढ्वे / तुतुहिध्वे
तोहिषीढ्वम् / तोहिषीध्वम्
अतुहत / अतोहिष्ट
अतोहिढ्वम् / अतोहिध्वम्
अतोहिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अतुहम् / अतोहिषम्
उत्तम पुरुषः  द्विवचनम्
अतुहाव / अतोहिष्व
उत्तम पुरुषः  बहुवचनम्
अतुहाम / अतोहिष्म