तिग् - तिगँ - आस्कन्दने गतौ च स्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना
प्रथम एकवचनम्
तिग्नोति
तिग्यते
तितेग
तितिगे
तेगिता
तेगिता
तेगिष्यति
तेगिष्यते
तिग्नुतात् / तिग्नुताद् / तिग्नोतु
तिग्यताम्
अतिग्नोत् / अतिग्नोद्
अतिग्यत
तिग्नुयात् / तिग्नुयाद्
तिग्येत
तिग्यात् / तिग्याद्
तेगिषीष्ट
अतेगीत् / अतेगीद्
अतेगि
अतेगिष्यत् / अतेगिष्यद्
अतेगिष्यत
प्रथम द्विवचनम्
तिग्नुतः
तिग्येते
तितिगतुः
तितिगाते
तेगितारौ
तेगितारौ
तेगिष्यतः
तेगिष्येते
तिग्नुताम्
तिग्येताम्
अतिग्नुताम्
अतिग्येताम्
तिग्नुयाताम्
तिग्येयाताम्
तिग्यास्ताम्
तेगिषीयास्ताम्
अतेगिष्टाम्
अतेगिषाताम्
अतेगिष्यताम्
अतेगिष्येताम्
प्रथम बहुवचनम्
तिग्नुवन्ति
तिग्यन्ते
तितिगुः
तितिगिरे
तेगितारः
तेगितारः
तेगिष्यन्ति
तेगिष्यन्ते
तिग्नुवन्तु
तिग्यन्ताम्
अतिग्नुवन्
अतिग्यन्त
तिग्नुयुः
तिग्येरन्
तिग्यासुः
तेगिषीरन्
अतेगिषुः
अतेगिषत
अतेगिष्यन्
अतेगिष्यन्त
मध्यम एकवचनम्
तिग्नोषि
तिग्यसे
तितेगिथ
तितिगिषे
तेगितासि
तेगितासे
तेगिष्यसि
तेगिष्यसे
तिग्नुतात् / तिग्नुताद् / तिग्नुहि
तिग्यस्व
अतिग्नोः
अतिग्यथाः
तिग्नुयाः
तिग्येथाः
तिग्याः
तेगिषीष्ठाः
अतेगीः
अतेगिष्ठाः
अतेगिष्यः
अतेगिष्यथाः
मध्यम द्विवचनम्
तिग्नुथः
तिग्येथे
तितिगथुः
तितिगाथे
तेगितास्थः
तेगितासाथे
तेगिष्यथः
तेगिष्येथे
तिग्नुतम्
तिग्येथाम्
अतिग्नुतम्
अतिग्येथाम्
तिग्नुयातम्
तिग्येयाथाम्
तिग्यास्तम्
तेगिषीयास्थाम्
अतेगिष्टम्
अतेगिषाथाम्
अतेगिष्यतम्
अतेगिष्येथाम्
मध्यम बहुवचनम्
तिग्नुथ
तिग्यध्वे
तितिग
तितिगिध्वे
तेगितास्थ
तेगिताध्वे
तेगिष्यथ
तेगिष्यध्वे
तिग्नुत
तिग्यध्वम्
अतिग्नुत
अतिग्यध्वम्
तिग्नुयात
तिग्येध्वम्
तिग्यास्त
तेगिषीध्वम्
अतेगिष्ट
अतेगिढ्वम्
अतेगिष्यत
अतेगिष्यध्वम्
उत्तम एकवचनम्
तिग्नोमि
तिग्ये
तितेग
तितिगे
तेगितास्मि
तेगिताहे
तेगिष्यामि
तेगिष्ये
तिग्नवानि
तिग्यै
अतिग्नवम्
अतिग्ये
तिग्नुयाम्
तिग्येय
तिग्यासम्
तेगिषीय
अतेगिषम्
अतेगिषि
अतेगिष्यम्
अतेगिष्ये
उत्तम द्विवचनम्
तिग्नुवः
तिग्यावहे
तितिगिव
तितिगिवहे
तेगितास्वः
तेगितास्वहे
तेगिष्यावः
तेगिष्यावहे
तिग्नवाव
तिग्यावहै
अतिग्नुव
अतिग्यावहि
तिग्नुयाव
तिग्येवहि
तिग्यास्व
तेगिषीवहि
अतेगिष्व
अतेगिष्वहि
अतेगिष्याव
अतेगिष्यावहि
उत्तम बहुवचनम्
तिग्नुमः
तिग्यामहे
तितिगिम
तितिगिमहे
तेगितास्मः
तेगितास्महे
तेगिष्यामः
तेगिष्यामहे
तिग्नवाम
तिग्यामहै
अतिग्नुम
अतिग्यामहि
तिग्नुयाम
तिग्येमहि
तिग्यास्म
तेगिषीमहि
अतेगिष्म
अतेगिष्महि
अतेगिष्याम
अतेगिष्यामहि
प्रथम पुरुषः एकवचनम्
तिग्नोति
तिग्यते
तितेग
तितिगे
तेगिता
तेगिता
तेगिष्यति
तेगिष्यते
तिग्नुतात् / तिग्नुताद् / तिग्नोतु
तिग्यताम्
अतिग्नोत् / अतिग्नोद्
अतिग्यत
तिग्नुयात् / तिग्नुयाद्
तिग्येत
तिग्यात् / तिग्याद्
तेगिषीष्ट
अतेगीत् / अतेगीद्
अतेगि
अतेगिष्यत् / अतेगिष्यद्
अतेगिष्यत
प्रथमा द्विवचनम्
तिग्नुतः
तिग्येते
तितिगतुः
तितिगाते
तेगितारौ
तेगितारौ
तेगिष्यतः
तेगिष्येते
तिग्नुताम्
तिग्येताम्
अतिग्नुताम्
अतिग्येताम्
तिग्नुयाताम्
तिग्येयाताम्
तिग्यास्ताम्
तेगिषीयास्ताम्
अतेगिष्टाम्
अतेगिषाताम्
अतेगिष्यताम्
अतेगिष्येताम्
प्रथमा बहुवचनम्
तिग्नुवन्ति
तिग्यन्ते
तितिगुः
तितिगिरे
तेगितारः
तेगितारः
तेगिष्यन्ति
तेगिष्यन्ते
तिग्नुवन्तु
तिग्यन्ताम्
अतिग्नुवन्
अतिग्यन्त
तिग्नुयुः
तिग्येरन्
तिग्यासुः
तेगिषीरन्
अतेगिषुः
अतेगिषत
अतेगिष्यन्
अतेगिष्यन्त
मध्यम पुरुषः एकवचनम्
तिग्नोषि
तिग्यसे
तितेगिथ
तितिगिषे
तेगितासि
तेगितासे
तेगिष्यसि
तेगिष्यसे
तिग्नुतात् / तिग्नुताद् / तिग्नुहि
तिग्यस्व
अतिग्नोः
अतिग्यथाः
तिग्नुयाः
तिग्येथाः
तिग्याः
तेगिषीष्ठाः
अतेगीः
अतेगिष्ठाः
अतेगिष्यः
अतेगिष्यथाः
मध्यम पुरुषः द्विवचनम्
तिग्नुथः
तिग्येथे
तितिगथुः
तितिगाथे
तेगितास्थः
तेगितासाथे
तेगिष्यथः
तेगिष्येथे
तिग्नुतम्
तिग्येथाम्
अतिग्नुतम्
अतिग्येथाम्
तिग्नुयातम्
तिग्येयाथाम्
तिग्यास्तम्
तेगिषीयास्थाम्
अतेगिष्टम्
अतेगिषाथाम्
अतेगिष्यतम्
अतेगिष्येथाम्
मध्यम पुरुषः बहुवचनम्
तिग्नुथ
तिग्यध्वे
तितिग
तितिगिध्वे
तेगितास्थ
तेगिताध्वे
तेगिष्यथ
तेगिष्यध्वे
तिग्नुत
तिग्यध्वम्
अतिग्नुत
अतिग्यध्वम्
तिग्नुयात
तिग्येध्वम्
तिग्यास्त
तेगिषीध्वम्
अतेगिष्ट
अतेगिढ्वम्
अतेगिष्यत
अतेगिष्यध्वम्
उत्तम पुरुषः एकवचनम्
तिग्नोमि
तिग्ये
तितेग
तितिगे
तेगितास्मि
तेगिताहे
तेगिष्यामि
तेगिष्ये
तिग्नवानि
तिग्यै
अतिग्नवम्
अतिग्ये
तिग्नुयाम्
तिग्येय
तिग्यासम्
तेगिषीय
अतेगिषम्
अतेगिषि
अतेगिष्यम्
अतेगिष्ये
उत्तम पुरुषः द्विवचनम्
तिग्नुवः
तिग्यावहे
तितिगिव
तितिगिवहे
तेगितास्वः
तेगितास्वहे
तेगिष्यावः
तेगिष्यावहे
तिग्नवाव
तिग्यावहै
अतिग्नुव
अतिग्यावहि
तिग्नुयाव
तिग्येवहि
तिग्यास्व
तेगिषीवहि
अतेगिष्व
अतेगिष्वहि
अतेगिष्याव
अतेगिष्यावहि
उत्तम पुरुषः बहुवचनम्
तिग्नुमः
तिग्यामहे
तितिगिम
तितिगिमहे
तेगितास्मः
तेगितास्महे
तेगिष्यामः
तेगिष्यामहे
तिग्नवाम
तिग्यामहै
अतिग्नुम
अतिग्यामहि
तिग्नुयाम
तिग्येमहि
तिग्यास्म
तेगिषीमहि
अतेगिष्म
अतेगिष्महि
अतेगिष्याम
अतेगिष्यामहि