तप् - तपँ - सन्तापे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
तपति
तप्यते
तताप
तेपे
तप्ता
तप्ता
तप्स्यति
तप्स्यते
तपतात् / तपताद् / तपतु
तप्यताम्
अतपत् / अतपद्
अतप्यत
तपेत् / तपेद्
तप्येत
तप्यात् / तप्याद्
तप्सीष्ट
अताप्सीत् / अताप्सीद्
अतापि
अतप्स्यत् / अतप्स्यद्
अतप्स्यत
प्रथम  द्विवचनम्
तपतः
तप्येते
तेपतुः
तेपाते
तप्तारौ
तप्तारौ
तप्स्यतः
तप्स्येते
तपताम्
तप्येताम्
अतपताम्
अतप्येताम्
तपेताम्
तप्येयाताम्
तप्यास्ताम्
तप्सीयास्ताम्
अताप्ताम्
अतप्साताम्
अतप्स्यताम्
अतप्स्येताम्
प्रथम  बहुवचनम्
तपन्ति
तप्यन्ते
तेपुः
तेपिरे
तप्तारः
तप्तारः
तप्स्यन्ति
तप्स्यन्ते
तपन्तु
तप्यन्ताम्
अतपन्
अतप्यन्त
तपेयुः
तप्येरन्
तप्यासुः
तप्सीरन्
अताप्सुः
अतप्सत
अतप्स्यन्
अतप्स्यन्त
मध्यम  एकवचनम्
तपसि
तप्यसे
तेपिथ / ततप्थ
तेपिषे
तप्तासि
तप्तासे
तप्स्यसि
तप्स्यसे
तपतात् / तपताद् / तप
तप्यस्व
अतपः
अतप्यथाः
तपेः
तप्येथाः
तप्याः
तप्सीष्ठाः
अताप्सीः
अतप्थाः
अतप्स्यः
अतप्स्यथाः
मध्यम  द्विवचनम्
तपथः
तप्येथे
तेपथुः
तेपाथे
तप्तास्थः
तप्तासाथे
तप्स्यथः
तप्स्येथे
तपतम्
तप्येथाम्
अतपतम्
अतप्येथाम्
तपेतम्
तप्येयाथाम्
तप्यास्तम्
तप्सीयास्थाम्
अताप्तम्
अतप्साथाम्
अतप्स्यतम्
अतप्स्येथाम्
मध्यम  बहुवचनम्
तपथ
तप्यध्वे
तेप
तेपिध्वे
तप्तास्थ
तप्ताध्वे
तप्स्यथ
तप्स्यध्वे
तपत
तप्यध्वम्
अतपत
अतप्यध्वम्
तपेत
तप्येध्वम्
तप्यास्त
तप्सीध्वम्
अताप्त
अतब्ध्वम्
अतप्स्यत
अतप्स्यध्वम्
उत्तम  एकवचनम्
तपामि
तप्ये
ततप / तताप
तेपे
तप्तास्मि
तप्ताहे
तप्स्यामि
तप्स्ये
तपानि
तप्यै
अतपम्
अतप्ये
तपेयम्
तप्येय
तप्यासम्
तप्सीय
अताप्सम्
अतप्सि
अतप्स्यम्
अतप्स्ये
उत्तम  द्विवचनम्
तपावः
तप्यावहे
तेपिव
तेपिवहे
तप्तास्वः
तप्तास्वहे
तप्स्यावः
तप्स्यावहे
तपाव
तप्यावहै
अतपाव
अतप्यावहि
तपेव
तप्येवहि
तप्यास्व
तप्सीवहि
अताप्स्व
अतप्स्वहि
अतप्स्याव
अतप्स्यावहि
उत्तम  बहुवचनम्
तपामः
तप्यामहे
तेपिम
तेपिमहे
तप्तास्मः
तप्तास्महे
तप्स्यामः
तप्स्यामहे
तपाम
तप्यामहै
अतपाम
अतप्यामहि
तपेम
तप्येमहि
तप्यास्म
तप्सीमहि
अताप्स्म
अतप्स्महि
अतप्स्याम
अतप्स्यामहि
प्रथम पुरुषः  एकवचनम्
तपतात् / तपताद् / तपतु
अताप्सीत् / अताप्सीद्
अतप्स्यत् / अतप्स्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
तपतात् / तपताद् / तप
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्