तक्ष् - तक्षूँ - तनूकरणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
तक्ष्णोति / तक्षति
तक्ष्यते
ततक्ष
ततक्षे
तक्षिता / तष्टा
तक्षिता / तष्टा
तक्षिष्यति / तक्ष्यति
तक्षिष्यते / तक्ष्यते
तक्ष्णुतात् / तक्ष्णुताद् / तक्षतात् / तक्षताद् / तक्ष्णोतु / तक्षतु
तक्ष्यताम्
अतक्ष्णोत् / अतक्ष्णोद् / अतक्षत् / अतक्षद्
अतक्ष्यत
तक्ष्णुयात् / तक्ष्णुयाद् / तक्षेत् / तक्षेद्
तक्ष्येत
तक्ष्यात् / तक्ष्याद्
तक्षिषीष्ट / तक्षीष्ट
अतक्षीत् / अतक्षीद् / अताक्षीत् / अताक्षीद्
अतक्षि
अतक्षिष्यत् / अतक्षिष्यद् / अतक्ष्यत् / अतक्ष्यद्
अतक्षिष्यत / अतक्ष्यत
प्रथम  द्विवचनम्
तक्ष्णुतः / तक्षतः
तक्ष्येते
ततक्षतुः
ततक्षाते
तक्षितारौ / तष्टारौ
तक्षितारौ / तष्टारौ
तक्षिष्यतः / तक्ष्यतः
तक्षिष्येते / तक्ष्येते
तक्ष्णुताम् / तक्षताम्
तक्ष्येताम्
अतक्ष्णुताम् / अतक्षताम्
अतक्ष्येताम्
तक्ष्णुयाताम् / तक्षेताम्
तक्ष्येयाताम्
तक्ष्यास्ताम्
तक्षिषीयास्ताम् / तक्षीयास्ताम्
अतक्षिष्टाम् / अताष्टाम्
अतक्षिषाताम् / अतक्षाताम्
अतक्षिष्यताम् / अतक्ष्यताम्
अतक्षिष्येताम् / अतक्ष्येताम्
प्रथम  बहुवचनम्
तक्ष्णुवन्ति / तक्षन्ति
तक्ष्यन्ते
ततक्षुः
ततक्षिरे
तक्षितारः / तष्टारः
तक्षितारः / तष्टारः
तक्षिष्यन्ति / तक्ष्यन्ति
तक्षिष्यन्ते / तक्ष्यन्ते
तक्ष्णुवन्तु / तक्षन्तु
तक्ष्यन्ताम्
अतक्ष्णुवन् / अतक्षन्
अतक्ष्यन्त
तक्ष्णुयुः / तक्षेयुः
तक्ष्येरन्
तक्ष्यासुः
तक्षिषीरन् / तक्षीरन्
अतक्षिषुः / अताक्षुः
अतक्षिषत / अतक्षत
अतक्षिष्यन् / अतक्ष्यन्
अतक्षिष्यन्त / अतक्ष्यन्त
मध्यम  एकवचनम्
तक्ष्णोषि / तक्षसि
तक्ष्यसे
ततक्षिथ / ततष्ठ
ततक्षिषे / ततक्षे
तक्षितासि / तष्टासि
तक्षितासे / तष्टासे
तक्षिष्यसि / तक्ष्यसि
तक्षिष्यसे / तक्ष्यसे
तक्ष्णुतात् / तक्ष्णुताद् / तक्षतात् / तक्षताद् / तक्ष्णुहि / तक्ष
तक्ष्यस्व
अतक्ष्णोः / अतक्षः
अतक्ष्यथाः
तक्ष्णुयाः / तक्षेः
तक्ष्येथाः
तक्ष्याः
तक्षिषीष्ठाः / तक्षीष्ठाः
अतक्षीः / अताक्षीः
अतक्षिष्ठाः / अतष्ठाः
अतक्षिष्यः / अतक्ष्यः
अतक्षिष्यथाः / अतक्ष्यथाः
मध्यम  द्विवचनम्
तक्ष्णुथः / तक्षथः
तक्ष्येथे
ततक्षथुः
ततक्षाथे
तक्षितास्थः / तष्टास्थः
तक्षितासाथे / तष्टासाथे
तक्षिष्यथः / तक्ष्यथः
तक्षिष्येथे / तक्ष्येथे
तक्ष्णुतम् / तक्षतम्
तक्ष्येथाम्
अतक्ष्णुतम् / अतक्षतम्
अतक्ष्येथाम्
तक्ष्णुयातम् / तक्षेतम्
तक्ष्येयाथाम्
तक्ष्यास्तम्
तक्षिषीयास्थाम् / तक्षीयास्थाम्
अतक्षिष्टम् / अताष्टम्
अतक्षिषाथाम् / अतक्षाथाम्
अतक्षिष्यतम् / अतक्ष्यतम्
अतक्षिष्येथाम् / अतक्ष्येथाम्
मध्यम  बहुवचनम्
तक्ष्णुथ / तक्षथ
तक्ष्यध्वे
ततक्ष
ततक्षिध्वे / ततड्ढ्वे
तक्षितास्थ / तष्टास्थ
तक्षिताध्वे / तष्टाध्वे
तक्षिष्यथ / तक्ष्यथ
तक्षिष्यध्वे / तक्ष्यध्वे
तक्ष्णुत / तक्षत
तक्ष्यध्वम्
अतक्ष्णुत / अतक्षत
अतक्ष्यध्वम्
तक्ष्णुयात / तक्षेत
तक्ष्येध्वम्
तक्ष्यास्त
तक्षिषीध्वम् / तक्षीध्वम्
अतक्षिष्ट / अताष्ट
अतक्षिढ्वम् / अतड्ढ्वम्
अतक्षिष्यत / अतक्ष्यत
अतक्षिष्यध्वम् / अतक्ष्यध्वम्
उत्तम  एकवचनम्
तक्ष्णोमि / तक्षामि
तक्ष्ये
ततक्ष
ततक्षे
तक्षितास्मि / तष्टास्मि
तक्षिताहे / तष्टाहे
तक्षिष्यामि / तक्ष्यामि
तक्षिष्ये / तक्ष्ये
तक्ष्णवानि / तक्षाणि
तक्ष्यै
अतक्ष्णवम् / अतक्षम्
अतक्ष्ये
तक्ष्णुयाम् / तक्षेयम्
तक्ष्येय
तक्ष्यासम्
तक्षिषीय / तक्षीय
अतक्षिषम् / अताक्षम्
अतक्षिषि / अतक्षि
अतक्षिष्यम् / अतक्ष्यम्
अतक्षिष्ये / अतक्ष्ये
उत्तम  द्विवचनम्
तक्ष्णुवः / तक्षावः
तक्ष्यावहे
ततक्षिव / ततक्ष्व
ततक्षिवहे / ततक्ष्वहे
तक्षितास्वः / तष्टास्वः
तक्षितास्वहे / तष्टास्वहे
तक्षिष्यावः / तक्ष्यावः
तक्षिष्यावहे / तक्ष्यावहे
तक्ष्णवाव / तक्षाव
तक्ष्यावहै
अतक्ष्णुव / अतक्षाव
अतक्ष्यावहि
तक्ष्णुयाव / तक्षेव
तक्ष्येवहि
तक्ष्यास्व
तक्षिषीवहि / तक्षीवहि
अतक्षिष्व / अताक्ष्व
अतक्षिष्वहि / अतक्ष्वहि
अतक्षिष्याव / अतक्ष्याव
अतक्षिष्यावहि / अतक्ष्यावहि
उत्तम  बहुवचनम्
तक्ष्णुमः / तक्षामः
तक्ष्यामहे
ततक्षिम / ततक्ष्म
ततक्षिमहे / ततक्ष्महे
तक्षितास्मः / तष्टास्मः
तक्षितास्महे / तष्टास्महे
तक्षिष्यामः / तक्ष्यामः
तक्षिष्यामहे / तक्ष्यामहे
तक्ष्णवाम / तक्षाम
तक्ष्यामहै
अतक्ष्णुम / अतक्षाम
अतक्ष्यामहि
तक्ष्णुयाम / तक्षेम
तक्ष्येमहि
तक्ष्यास्म
तक्षिषीमहि / तक्षीमहि
अतक्षिष्म / अताक्ष्म
अतक्षिष्महि / अतक्ष्महि
अतक्षिष्याम / अतक्ष्याम
अतक्षिष्यामहि / अतक्ष्यामहि
प्रथम पुरुषः  एकवचनम्
तक्ष्णोति / तक्षति
तक्षिष्यति / तक्ष्यति
तक्षिष्यते / तक्ष्यते
तक्ष्णुतात् / तक्ष्णुताद् / तक्षतात् / तक्षताद् / तक्ष्णोतु / तक्षतु
अतक्ष्णोत् / अतक्ष्णोद् / अतक्षत् / अतक्षद्
तक्ष्णुयात् / तक्ष्णुयाद् / तक्षेत् / तक्षेद्
तक्ष्यात् / तक्ष्याद्
तक्षिषीष्ट / तक्षीष्ट
अतक्षीत् / अतक्षीद् / अताक्षीत् / अताक्षीद्
अतक्षिष्यत् / अतक्षिष्यद् / अतक्ष्यत् / अतक्ष्यद्
अतक्षिष्यत / अतक्ष्यत
प्रथमा  द्विवचनम्
तक्ष्णुतः / तक्षतः
तक्षितारौ / तष्टारौ
तक्षितारौ / तष्टारौ
तक्षिष्यतः / तक्ष्यतः
तक्षिष्येते / तक्ष्येते
तक्ष्णुताम् / तक्षताम्
अतक्ष्णुताम् / अतक्षताम्
तक्ष्णुयाताम् / तक्षेताम्
तक्षिषीयास्ताम् / तक्षीयास्ताम्
अतक्षिष्टाम् / अताष्टाम्
अतक्षिषाताम् / अतक्षाताम्
अतक्षिष्यताम् / अतक्ष्यताम्
अतक्षिष्येताम् / अतक्ष्येताम्
प्रथमा  बहुवचनम्
तक्ष्णुवन्ति / तक्षन्ति
तक्षितारः / तष्टारः
तक्षितारः / तष्टारः
तक्षिष्यन्ति / तक्ष्यन्ति
तक्षिष्यन्ते / तक्ष्यन्ते
तक्ष्णुवन्तु / तक्षन्तु
अतक्ष्णुवन् / अतक्षन्
तक्ष्णुयुः / तक्षेयुः
तक्षिषीरन् / तक्षीरन्
अतक्षिषुः / अताक्षुः
अतक्षिषत / अतक्षत
अतक्षिष्यन् / अतक्ष्यन्
अतक्षिष्यन्त / अतक्ष्यन्त
मध्यम पुरुषः  एकवचनम्
तक्ष्णोषि / तक्षसि
ततक्षिषे / ततक्षे
तक्षितासि / तष्टासि
तक्षितासे / तष्टासे
तक्षिष्यसि / तक्ष्यसि
तक्षिष्यसे / तक्ष्यसे
तक्ष्णुतात् / तक्ष्णुताद् / तक्षतात् / तक्षताद् / तक्ष्णुहि / तक्ष
अतक्ष्णोः / अतक्षः
तक्ष्णुयाः / तक्षेः
तक्षिषीष्ठाः / तक्षीष्ठाः
अतक्षीः / अताक्षीः
अतक्षिष्ठाः / अतष्ठाः
अतक्षिष्यः / अतक्ष्यः
अतक्षिष्यथाः / अतक्ष्यथाः
मध्यम पुरुषः  द्विवचनम्
तक्ष्णुथः / तक्षथः
तक्षितास्थः / तष्टास्थः
तक्षितासाथे / तष्टासाथे
तक्षिष्यथः / तक्ष्यथः
तक्षिष्येथे / तक्ष्येथे
तक्ष्णुतम् / तक्षतम्
अतक्ष्णुतम् / अतक्षतम्
तक्ष्णुयातम् / तक्षेतम्
तक्षिषीयास्थाम् / तक्षीयास्थाम्
अतक्षिष्टम् / अताष्टम्
अतक्षिषाथाम् / अतक्षाथाम्
अतक्षिष्यतम् / अतक्ष्यतम्
अतक्षिष्येथाम् / अतक्ष्येथाम्
मध्यम पुरुषः  बहुवचनम्
तक्ष्णुथ / तक्षथ
ततक्षिध्वे / ततड्ढ्वे
तक्षितास्थ / तष्टास्थ
तक्षिताध्वे / तष्टाध्वे
तक्षिष्यथ / तक्ष्यथ
तक्षिष्यध्वे / तक्ष्यध्वे
तक्ष्णुत / तक्षत
अतक्ष्णुत / अतक्षत
तक्ष्णुयात / तक्षेत
तक्षिषीध्वम् / तक्षीध्वम्
अतक्षिष्ट / अताष्ट
अतक्षिढ्वम् / अतड्ढ्वम्
अतक्षिष्यत / अतक्ष्यत
अतक्षिष्यध्वम् / अतक्ष्यध्वम्
उत्तम पुरुषः  एकवचनम्
तक्ष्णोमि / तक्षामि
तक्षितास्मि / तष्टास्मि
तक्षिताहे / तष्टाहे
तक्षिष्यामि / तक्ष्यामि
तक्षिष्ये / तक्ष्ये
तक्ष्णवानि / तक्षाणि
अतक्ष्णवम् / अतक्षम्
तक्ष्णुयाम् / तक्षेयम्
अतक्षिषम् / अताक्षम्
अतक्षिषि / अतक्षि
अतक्षिष्यम् / अतक्ष्यम्
अतक्षिष्ये / अतक्ष्ये
उत्तम पुरुषः  द्विवचनम्
तक्ष्णुवः / तक्षावः
ततक्षिव / ततक्ष्व
ततक्षिवहे / ततक्ष्वहे
तक्षितास्वः / तष्टास्वः
तक्षितास्वहे / तष्टास्वहे
तक्षिष्यावः / तक्ष्यावः
तक्षिष्यावहे / तक्ष्यावहे
तक्ष्णवाव / तक्षाव
अतक्ष्णुव / अतक्षाव
तक्ष्णुयाव / तक्षेव
तक्षिषीवहि / तक्षीवहि
अतक्षिष्व / अताक्ष्व
अतक्षिष्वहि / अतक्ष्वहि
अतक्षिष्याव / अतक्ष्याव
अतक्षिष्यावहि / अतक्ष्यावहि
उत्तम पुरुषः  बहुवचनम्
तक्ष्णुमः / तक्षामः
ततक्षिम / ततक्ष्म
ततक्षिमहे / ततक्ष्महे
तक्षितास्मः / तष्टास्मः
तक्षितास्महे / तष्टास्महे
तक्षिष्यामः / तक्ष्यामः
तक्षिष्यामहे / तक्ष्यामहे
तक्ष्णवाम / तक्षाम
अतक्ष्णुम / अतक्षाम
तक्ष्णुयाम / तक्षेम
तक्षिषीमहि / तक्षीमहि
अतक्षिष्म / अताक्ष्म
अतक्षिष्महि / अतक्ष्महि
अतक्षिष्याम / अतक्ष्याम
अतक्षिष्यामहि / अतक्ष्यामहि